十地経 Daśabhūmika

Ch.2: 初地(1st bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 2, §21 (Japanese transl by S. Tatsuyama: §21)

Skt.: (R) 15.24-16.6 [KK]

yad uta sarvabodhisattvaikāśayaprayogatāyai / niḥsapatnakuśalamūlopacayāya / ekālambanasarvabodhisattvasamatāyai / avirahitasatatasamitabuddhabodhisattvasamavadhānāya / yatheṣṭabuddhotpādasaṃdarśanāya / svacittotpādatathāgataprabhāvajñānānugamāya / acyutānugāminyabhijñāpratilambhāya / sarvalokadhātvanuvicaraṇāya / sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye / sarvopapattisvaśarīrānugamāya / acintyamahāyānopetatāyai / bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ mahāyānāvatāraṇāya / aṣṭamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462c03-11

亦不信随邪行之業。修于清浄。建弘誓鎧。以化未聞。使諸菩薩入寂和性。当行至誠。積功累徳。以一縁進。勧化誘導一切菩薩。未曽違捨菩薩之業。恣其意解。顕現仏興。自発己心。思如来教。無復往返。逮致神通。普遊諸国。其大聖慧。不可思議。行菩薩業。法界弘広。虚空之界而無辺際。遊当来際。達諸想数。仏与衆数。其行之数。莫能損毀。入於聖智。顕発言行。無極弘誓。

羅什 T286:
T0286_.10.0501b24-c02

又一切菩薩。同心同学。共集諸善無有怨嫉。倶縁一事。等心和合。常不相離。随意能現仏身。自於心中。悉能解知諸仏。神力智力。常得随意神通。悉能遊行一切国土。一切仏会。皆現身相。一切生処。普生其中。有如是不可思議大智慧。具足菩薩行。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。行如是大智慧道。無有休息。

六十華厳 T278:
T0278_.09.0545c21-29

又一切菩薩同心同学。共集諸善。無有怨嫉。同一境界。等心和合。常不相離。随其所応。能現仏身。自於心中。悉能解知諸仏境界。神通智力。常得随意神通。悉能遊行一切国土。一切仏会皆現身相。一切生処普生其中。有如是不可思議大智慧。具足菩薩行。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。行如是大智慧道。無有休息。

八十華厳 T279:
T0279_.10.0182a15-22

又発大願。願与一切菩薩。同一志行。無有怨嫉。集諸善根。一切菩薩。平等一縁。常共集会。不相捨離。随意能現種種仏身。任其自心。能知一切如来境界。威力智慧。得不退如意神通。遊行一切世界。現形一切衆会。普入一切生処。成就不思議大乗。修菩薩行。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a18-28

為与一切菩薩同一意楽加行。為無怨敵積集善根。為一所縁与諸菩薩得平等性。為常逢遇諸仏菩薩不相捨離。為随自欲示仏出世。為随心念解仏威力。為獲円満一切生中常不退転随行神通。為遍遊歴一切世界。為於一切衆会影現。為随一切受生之処同類而行。為恒成就不可思議大乗理趣。為欲修行菩薩正行。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為大智神通発第八大願。

Ch. 2, §22 (Japanese transl by S. Tatsuyama: §22)

Skt.: (R) 16.7-12 [LL]

yad utāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya / amoghakāyavāṅmanaskarmaṇe / sahadarśananiyatabuddhadharmatvāya / sahaghoṣodāhārajñānānugamāya / sahaprasādakleśavinivartanāya / mahābhaiṣajyarājopamāśrayapratilambhāya / cintāmaṇivatkāyapratilambhāya / sarvabodhisattvacaryācaraṇāya / dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdham amoghasarvaceṣṭatāyai navamaṃ mahāpraṇidhānam abhinirharati /

竺法護 T285:
T0285_.10.0462c11-17

行菩薩道。心得逮転。不退法輪。其身口意。未曽虚妄。適得見仏聞経法教。班宣聖衆。演明智業。適発悦予。消除塵労。致真志性。猶大医王。療衆生病。皆修一切諸菩薩行。以故名曰法界弘広。其虚空界而無崖際。暢当来際。皆知一切無央数劫。衆生行迹。善悪所趣。

羅什 T286:
T0286_.10.0501c02-08

又乗不退輪。行一切菩薩道。身口意業所作不空。衆生見者。即必定仏法。聞我音声。即得真実智慧道。有見我者。心即歓喜。離諸煩悩。如大薬樹王。為得如是心。行諸菩薩道。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。行不退道。所作不空。無有休息。

六十華厳 T278:
T0278_.09.0545c29-0546a06

又乗不退輪。行菩薩道。身口意業所作不空。衆生見者。即必定仏法。聞我音声。即得真実智慧。有見我者。心即歓喜。離諸煩悩。如薬樹王。為得如是行菩薩道。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。行不退道。所作不空。無有休息。

八十華厳 T279:
T0279_.10.0182a22-27

又発大願。願乗不退輪。行菩薩行。身語意業。悉不唐捐。若暫見者。則必定仏法。暫聞音声。則得実智慧纔生浄信。則永断煩悩。得如大薬王樹身。得如如意宝身。修行一切菩薩行。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

唐訳 T287:
T0287_.10.0539a28-b05

為行乗御不退転輪諸菩薩行。為身語意業不唐捐。為暫見者便得決定諸仏法性。暫聞言音便随智証。纔生浄信永断煩悩。為身得成如大薬王。為得身心如如意宝。為当修行大菩薩行。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為不唐捐発第九大願。

Ch. 2, §23 (Japanese transl by S. Tatsuyama: §23)

Skt.: (R) 16.13-28 [MM]

yad uta sarvalokadhātuṣv anuttarasamyaksambodhyabhisambodhāya / ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapattyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya / mahābuddhaviṣayaprabhāvajñānānugamāya / sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṃdarśanāya / ekābhisambodhisarvadharmanirmāṇaspharaṇāya / ekaghoṣodāhārasarvasattvacittāśayasaṃtoṣaṇāya / mahāparinirvāṇopadarśanacaryābalāvyavacchedāya / mahājñānabhūmisarvadharmavyavasthāpanasaṃdarśanāya / dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya / dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyāabhisambodhisaṃkhyāpratiprasrabdhaṃ mahājñānābhijñābhinirhārāya daśamaṃ mahāpraṇidhānam abhinirharati /
iti hi bhavanto jinaputrā imāny evaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṃ kṛtvā paripūrṇāni daśapraṇidhānāsaṃkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau sthito 'bhinirharati pratilabhate ca

竺法護 T285:
T0285_.10.0462c17-0463a1

在於十方諸仏国土。逮成無上正真之道。為最正覚。入於一切体中毛孔。尽遍衆毛。在所生処。坐仏樹下。転於法輪。現大滅度。修大境界。宣仏慧業。在衆生界。従其本行。興仏現形。頻数開化。滅衆穢行。一成仏道。普通法界。謙下恭順。靡不周悉。一発音響。皆悦一切衆生心性。現大滅度。不毀十力。以大明地。顕示宣布一切法蔵。神足法慧。六通之業。周遊十方諸仏境界。以故名曰法界弘広其虚空界而無崖際。暢当来際無央数劫。当成仏道。致大神通弘誓之鎧。是為仏子菩薩十願。以得親近具足十願。令無央数不可称載諸菩薩衆。心懐悦予。住菩薩地。随時開化

羅什 T286:
T0286_.10.0501c08-20

又於一切世界。皆得阿耨多羅三藐三菩提。於一毛頭。示身入胎。出家坐道場。成仏道。転法輪。度衆生。示大涅槃。現諸如来大神智力。随一切衆生。所応度者。念念中。得仏道度衆生滅苦悩。知一切法。如涅槃相。以一音声。令一切衆生。皆使歓喜。示大涅槃。而不断菩薩所行。示衆生大智地。使知一切法皆是仮偽。大智慧大神通。自在変化故。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。得仏道事。求大智慧。大神通等。無有休息。諸仏子。菩薩住歓喜地。以十願為首。生如是等百万阿僧祇大願。

六十華厳 T278:
T0278_.09.0546a06-18

又於一切世界。皆得阿耨多羅三藐三菩提。於一毛端。示現入胎出家。坐道場。成仏道。転法輪。度衆生。示大涅槃。現諸如来大神智力。随一切衆生所応度者。念念中得仏道。知一切法如涅槃相。以一音声。令一切衆生。皆発歓喜。示大涅槃。而不断菩薩所行。示衆生大智地。使知一切法皆是仮偽。以大智慧神通自在。出生変化充満法界。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。得仏道事。求大智慧。大神通等。無有休息。諸仏子。菩薩住歓喜地。以十願為首。生如是等百万阿僧祇大願。

八十華厳 T279:
T0279_.10.0182a27-b11

又発大願願於一切世界。成阿耨多羅三藐三菩提。不離一毛端処。於一切毛端処。皆悉示現。初生出家。詣道場。成正覚。転法輪。入涅槃。得仏境界。大智慧力。於念念中。随一切衆生心。示現成仏。令得寂滅。以一三菩提。知一切法界。即涅槃相。以一音説法。令一切衆生。心皆歓喜。示入大涅槃。而不断菩薩行。示大智慧地。安立一切法。以法智通。神足通。幻通。自在変化。充満一切法界。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。仏子。菩薩住歓喜地。発如是大誓願。如是大勇猛。如是大作用。以此十願門為首。満足百万阿僧祇大願。

唐訳 T287:
T0287_.10.0539b05-19

為於一切諸世界中。当証無上正等菩提。為不殊異於一毛道。遍於一切諸毛道中。示生出家道場正覚転大法輪帰大寂滅。為当現証弘仏境界威力智慧。随於一切有情意楽示仏出世。令其所化刹那刹那覚寂証修。為刹那頃以一正覚。普遍一切法寂滅性。為以一音演説法要。令諸有情心皆悦予為示大涅槃而行力不絶。為示大智地。建立一切法為以法智神変幻通。悉能充遍一切世界。広大法界尽虚空性窮未来際。一切劫数及正覚数無有休息。為引発大乗菩薩発起第十大願。唯諸仏子初地菩薩。発如是等諸大誓願諸大勇決諸大出離。菩薩住此極喜地中。十大願門以為上首。引発円満百千阿僧企耶諸余正願。

Ch. 2, §24 (Japanese transl by S. Tatsuyama: §24)

Skt.: (R) 17.1-12 [NN]

tāni ca mahāpraṇidhānāni daśabhir niṣṭhāpadair abhinirharati / katamair daśabhir yad uta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā cākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca / iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ sā me niṣṭhaiṣāṃ mahāpraṇidhānānāṃ bhavatu / yā niṣṭhā yāvaj jñānavartanīdhātuniṣṭhāyāḥ sā me niṣṭhaiṣāṃ mahāpraṇidhānānāṃ bhavatu / iti hy aniṣṭhā sattvadhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantu / aniṣṭhā yāvaj jñānavartanīdhātuniṣṭhā / aniṣṭhānīmāni me kuśalamūlāni bhavantv iti /

竺法護 T285:
T0285_.10.0463a2-0463a13

仏言。是菩薩学。以成此願。復有十事所可班宣不可究竟。何謂為十。衆生境界不可究竟。諸仏境界亦不可尽。其虚空界亦不可量。思法境界亦不可暢。無為境界亦不可限。仏之境界不可得底。如来境界亦無崖際。其心因縁亦不可限。慧行本末不可得崖。諸仏境界所可進退。法迴慧転不可究竟。是為十事衆生境界不可究竟成大弘誓。是十事業。一切皆悉不可究竟。諸界虚空。法界無為。仏与如来。其心慧行。世界法転。慧進致成。是大弘誓亦尽無尽。衆生之界亦不可尽。以不可尽此衆徳本。

羅什 T286:
T0286_.10.0501c20-0502a02

以十不可尽法。而生是願。為満此願。勤行精進。何等為十。一衆生不可尽。二世間不可尽。三虚空不可尽。四法性不可尽。五涅槃不可尽。六仏出世不可尽。七諸仏智慧不可尽。八心縁不可尽。九起智不可尽。十世間道種法道種智慧道種不可尽。如衆生尽。我願乃尽。如世間尽。如虚空尽。如法性尽。如涅槃尽。如仏出世尽。如諸仏智慧尽。如心縁尽。如起智慧尽。如道種尽。我願乃尽。而衆生実不可尽。世間虚空。法性涅槃。仏出世。諸仏智慧。心縁起智道種。実不可尽。我是諸願福徳亦不可尽。

六十華厳 T278:
T0278_.09.0546a18-29

以十不可尽法。而生是願。為満此願。勤行精進。何等為十。一衆生不可尽。二世界不可尽。三虚空不可尽。四法界不可尽。五涅槃不可尽。六仏出世不可尽。七諸仏智慧不可尽。八心所縁不可尽。九起智不可尽。十世間転法転智転不可尽。若衆生尽。我願乃尽。若世界。虚空。法界。涅槃。仏出世。諸仏智慧。心所縁。起智。諸転尽。我願乃尽。而衆生実不可尽。世界。虚空。法界。涅槃。仏出世。諸仏智慧。心所縁起智。諸転。実不可尽。我諸願善根亦不可尽。

八十華厳 T279:
T0279_.10.0182b11-18

仏子。此大願以十尽句。而得成就。何等為十。所謂衆生界尽。世界尽。虚空界尽。法界尽。涅槃界尽。仏出現界尽。如来智界尽。心所縁界尽。仏智所入境界界尽。世間転法転智転界尽。若衆生界尽。我願乃尽。若世界。乃至世間転法転智転界尽。我願乃尽。而衆生界。不可尽。乃至世間転法転智転界不可尽故。我此大願善根。無有窮尽

唐訳 T287:
T0287_.10.0539b19-29

是諸大願以十尽句而引発之。何等為十。所謂以有情界尽。以世界尽。以虚空界尽。以法界尽。以涅槃界尽。以仏興界尽。以入如来智慧界尽。以心所縁界尽。以智入仏所行界尽。以世間転法輪智転界尽。若有情界有断尽者。是大誓願乃有断尽。乃至若智転界有断尽者。是大誓願乃有断尽。然有情界終無断尽。此諸善根願無断尽。乃至智転界終無断尽。此諸善根亦無断尽
仏説十地経巻第一

Ch. 2, §25 (Japanese transl by S. Tatsuyama: §25)

Skt.: (R) 17.13-21 [OO]

sa evaṃ svabhinirhṛtapraṇidhānaḥ karmaṇyacitto mṛducitto 'saṃhāryaśraddho bhavati so 'bhiśraddadhāti tathāgatānām arhatāṃ samyaksambuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ pāramitāsamudāgamaṃ bhūmipariniṣpattiṃ vaiśeṣikatāṃ balapariniṣpattiṃ vaiśāradyaparipūrim āveṇikabuddhadharmāsaṃhāryatām acintyāṃ buddhadharmatām anantamadhyaṃ tathāgataviṣayābhinirhāram aparimāṇajñānānugataṃ tathāgatagocarānupraveśaṃ phalapariniṣpattim abhiśraddadhāti samāsataḥ sarvabodhisattvacaryā yāvat tathāgatabhūmijñānanirdeśādhiṣṭhānam abhiśraddadhāti /

竺法護 T285:
T0285_.10.0463a13-22

如是究竟成其道慧。以是巨尽衆徳之本。成無損秏弘誓之鎧。其心微妙而懐仁和。常抱至誠篤信質朴。以此信楽如来大化。入平等覚本所誓願。而復信楽諸度無極。信入道地殊特之業。信十種力開化十方。信無所畏四事不護而具足是独歩三界。信諸仏法十八不共超絶之義。而無等侶。信諸仏法不可思議。信如来界不可得底。宣伝聖教而不可尽。信入如来無量道業。信諸菩薩其行平等。而無偏讜。住於如来班宣道教。

羅什 T286:
T0286_.10.0502a02-11

諸仏子。菩薩決定。発是大願。則得利安心。柔軟心。調順心。善心。寂滅心。和潤心。直心。不乱心。不嬈心。不濁心如是則成信者。楽心信相。分別功徳。信諸仏本所行道。信行諸波羅蜜而得増長。信善入諸地得殊勝功徳。信得成仏十力。信具足四無所畏。信不共法不可壊。信諸仏法不可思議。信諸仏力無中無辺。信諸如来無量行門。信従因縁以成果報。挙要言之。信諸菩薩普行諸仏功徳智慧威神力等。

六十華厳 T278:
T0278_.09.0546a29-b09

諸仏子。菩薩決定発是大願。則得利安心。柔軟心。調順心。寂静心。不放逸心。寂滅心。直心。和潤心。不恚心。不濁心。如是則成信者。楽以信分別功徳。信諸仏本所行道。信行諸波羅蜜。而得増長。信善入諸地得殊勝功徳。信得成仏十力。信具足四無所畏。信不共法不可壊。信諸仏法不可思議。信諸仏自在神力無量無辺。信諸如来無量行門。信従因縁以成果報。挙要言之。信諸菩薩普行。諸仏功徳智慧。威神力等。

八十華厳 T279:
T0279_.10.0182b19-27

仏子。菩薩発如是大願已。則得利益心。柔◎軟心。随順心。寂静心。調伏心。寂滅心。謙下心。潤沢心。不動心。不濁心。成浄信者。有信功用。能信如来。本行所入。信成就諸波羅蜜。信入諸勝地。信成就力。信具足無所畏。信生長不可壊不共仏法。信不思議仏法。信出生無中辺仏境界。信随入如来無量境界。信成就果。挙要言之。信一切菩薩行。乃至如来智地説力故

唐訳 T287:
T0287_.10.0539c03-14

仏説十地経巻第二 大唐于闐三蔵沙門尸羅達摩於北庭竜興寺 訳
菩薩極喜地之余
復次菩薩如是已発諸大誓願。得堪能心并柔軟心及調柔心。成就浄信能信諸仏正等覚者。本所入行。修証到彼岸修証諸勝地。成就諸力成満無所畏。由不共仏法不可映奪。不可思議諸仏法性引発。無中無辺甚深如来境界。随入無量如来所行信果成就。挙要言之。能信一切菩薩正行。乃至仏地解釈加持

Ch. 2, §26 (Japanese transl by S. Tatsuyama: §26)

Skt.: (R) 17.22-25 [PP]

tasyaivaṃ bhavati / evaṃ gambhīrāḥ khalu punar ime buddhadharmā evaṃ viviktā evaṃ śāntā evaṃ śūnyā evam animittā evam apraṇihitā evaṃ nirupalepā evaṃ vipulā evam aparimāṇā evam udārā evaṃ durāsadāś ceme buddhadharmāḥ

竺法護 T285:
T0285_.10.0463a23-26

彼念如是如来道法。甚深微妙巍巍如斯。寂寞無限淡泊無量。空浄無際如此無相。為滅無著為極寛弘。如是無極所入無辺。如此難当況復仏法。誰能限哉。

羅什 T286:
T0286_.10.0502a11-14

諸仏子。菩薩作是念。諸仏正法。如是甚深。如是離相。如是寂滅。如是空。如是無相。如是無作。如是無染。如是無量。如是広大。如是難壊。

六十華厳 T278:
T0278_.09.0546b09-13

諸仏子。菩薩作是念。諸仏正法如是甚深。如是離相。如是寂滅。如是空。如是無相。如是無作。如是無染。如是無量。如是広大。如是難壊。

八十華厳 T279:
T0279_.10.0182b28-c01

仏子。此菩薩。復作是念。諸仏正法。如是甚深。如是寂静。如是寂滅。如是空。如是無相。如是無願。如是無染。如是無量。如是広大。

唐訳 T287:
T0287_.10.0539c15-18

復次菩薩作是思惟。諸仏之法如是甚深如是寂静。如是寂滅如是性空。如是無相如是無願。如是無際如是広大。如是無量如是難証。

Ch. 2, §27 (Japanese transl by S. Tatsuyama: §27)

Skt.: (R) 17.26-18.5 [QQ]

atha ca punar ime bālapṛthagjanāḥ kudṛṣṭipatitayā saṃtatyāvidyāndhakāraparyavanaddhamānasena mānadhvajasamucchritaiḥ saṃkalpais tṛṣṇājālābhilaṣitair manasikārair māyāśāṭhyagahanānucaritaiś cittāśayair īrṣyāmātsaryasamprayuktair gatyupapattiprayogai rāgadveṣamohaparicitaiḥ karmopacayaiḥ krodhopanāhasaṃdhukṣitābhiś cittajvālābhir viparyāsasamprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiś cittamanovijñānabījais

竺法護 T285:
T0285_.10.0463a26-b03

是諸凡夫所見顛倒。邪不能正唯念愚冥求無益事。心懐意憶遊於塵労。求恩愛網協於諛諂。心行虚偽慳嫉貪妬。志慕生死。周遊往来。而抱三毒。婬怒痴垢輪転無際。興于恚害心歘然熾。在顛倒業造行罪患。所有恩愛無明諸漏。常思在心縛其意識。

羅什 T286:
T0286_.10.0502a14-20

而諸凡夫。心堕邪見。為無明痴冥。蔽其慧眼。常立憍慢幢。堕在渇愛網。随順諂曲。常懐慳嫉。而作後身生処因縁。多集貪欲。瞋恚愚痴。起諸重業。嫌恨猛風。吹罪心火。常令熾盛。有所施作。皆与顛倒相応。欲流有流。無明流。見流相続起。心意識種

六十華厳 T278:
T0278_.09.0546b13-18

而諸凡夫。心堕邪見。無明痴冥。蔽其慧眼。常立憍慢幢。堕在渇愛網。随順諂曲。常懐慳嫉。而作後身生処因縁。多集貪欲瞋恚愚痴。起諸重業。嫌恨猛風吹罪心火常令熾然。有所施作。皆与顛倒相応。欲流。有流。見流。無明流。相続起心意識種

八十華厳 T279:
T0279_.10.0182c01-07

而諸凡夫。心堕邪見。無明覆翳。立憍慢高幢。入渇愛網中。行諂誑稠林。不能自出。心与慳嫉。相応不捨。恒造諸趣。受生因縁。貪恚愚痴。積集諸業。日夜増長。以忿恨風吹心識火。熾然不息。凡所作業。皆顛倒相応。欲流有流。無明流見流。相続起。心意識種子。

唐訳 T287:
T0287_.10.0539c18-23

然復彼諸愚異生類。由堕邪見心之相続。由無明闇纒繞意識。由驕慢憧高建計度。由渇愛綱希求作意。由逐諂誑稠林意楽。由慳嫉相応趣生処加行。由貪瞋痴積集諸業。由以忿恨熾然心焔。由顛倒相応引発業用。由以欲有及無明漏所繋心意意識種子。

Ch. 2, §28 (Japanese transl by S. Tatsuyama: §28)

Skt.: (R) 18.6-15 [RR]

traidhātuke punar bhavāṅkuram abhinirvartayanti yad idaṃ nāmarūpasahajāvinirbhāgagatam / tenaiva ca nāmarūpeṇa vivardhitenaiṣāṃ ṣaḍāyatanagrāmaḥ sambhavati / sambhūteṣv āyataneṣv anyonyasparśanipātato vedanā sambhavati / tām eva vedanāṃ bhūyo bhūyo 'bhinandatāṃ tṛṣṇopādānaṃ vivardhate / vivṛddhe tṛṣṇopādāne bhavaḥ sambhavati / sambhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti / evam eteṣāṃ sattvānāṃ duḥkhaskandho 'bhinirvartate / ātmātmīyavigato riktas tucchaḥ śūnyo nirīho niśceṣṭo jaḍas tṛṇakāṣṭhakuḍyavartmapratibhāsopamo na caivam avabudhyanta iti /

竺法護 T285:
T0285_.10.0463b03-12

展転三界苦悩之厄。簒逆之行往返無休。与名色倶由相生。以是名色。増長所生。便有六入諸衰聚宅。以生六入転相合流。成于更習。則興痛痒。倍復貪楽。於痛痒業。因即業成長養因愛。適成恩愛。因従致生。以致此生。便老病死憂悩啼哭。心抱悩熱。合成大患。計於衆生。由是之故生苦陰悩身。若離吾我。心自計察。又此我身。由以愚冥。譬若草木瓦石牆壁。猶若形影。暁了無名。

羅什 T286:
T0286_.10.0502a20-27

於三界地生苦悩牙。所謂。名色和合。増長六入。諸入外塵。相対生触。触因縁故。生諸受。深楽受故生渇愛。渇愛増益故。生取。取増長故。復起後有。有因縁故。有生老死憂悲苦悩。如是因縁。集諸苦聚。衆生受諸苦悩。是中無我無我所。無作者無受者。無知者。如草木瓦石。又亦如影。凡夫可愍。不知不覚。而受苦悩。

六十華厳 T278:
T0278_.09.0546b18-25

於三界地。生苦悩芽。所謂名色。名色和合。増長六入。根塵相対生触。触故生受。貪楽受故。生愛。愛増長故。生取。取因縁故。復起後有。有因縁故。有生老死憂悲苦悩。如是因縁。集諸苦聚。受諸苦悩。是中無我。無我所。無作者。無受者。無知者。如草木瓦石。又如影響。凡夫可愍。不知不覚。而受苦悩。

八十華厳 T279:
T0279_.10.0182c07-13

於三界田中。復生苦芽。所謂名色。共生不離。此名色増長。生六処聚落。於中相対生触。触故生受。因受生愛。愛増長故。生取。取増長故。生有。有生故。有生老死。憂悲苦悩。如是衆生。生長苦聚。是中皆空。離我我所。無知無覚。無作無受如草木石壁。亦如影像。然諸衆生。不覚不知。

唐訳 T287:
T0287_.10.0539c23-0540a01

於三界中生後有芽。所謂名色倶生不相捨離。名色増長成六処聚落。六処成已。由互相触因縁有受。展転於受有忻楽者。増長愛取増已成有成就。此故有生老死愁歎苦悩。有情苦蘊。如是発生離我我所。不実虚偽空無作用。無動愚鈍。譬如草木如影而現。然彼有情不覚不知。

Ch. 2, §29 (Japanese transl by S. Tatsuyama: §29)

Skt.: (R) 18.16-20 [SS]

teṣām evaṃrūpaṃ sattvānāṃ duḥkhaskandhāvipramokṣaṃ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ sambhavati / ete 'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā ato mahāsammohād atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyā ity ato 'sya mahāmaitryunmiñjaḥ sambhavati /

竺法護 T285:
T0285_.10.0463b12-15

以是之故。解脱名色。五陰之身。永消諸見。六十二疑。因斯得成無極大哀。吾等当護救済此行。志在永平固安道地。便致大慈弘坦聖慧。

羅什 T286:
T0286_.10.0502a27-b01

菩薩於此。見諸衆生不免諸苦。即生大悲智慧。是諸衆生。我等応救。又欲令住畢竟仏道之楽。即生大慈智慧。

六十華厳 T278:
T0278_.09.0546b25-28

菩薩於此見諸衆生不免諸苦。即生大悲智慧。是諸衆生我応救護。令住畢竟仏道之楽。即生大慈智慧。

八十華厳 T279:
T0279_.10.0182c13-16

菩薩見諸衆生。於如是苦聚。不得出離。是故即生大悲智慧。復作是念。此諸衆生。我応救抜。置於究竟安楽之処。是故即生大慈光明智

唐訳 T287:
T0287_.10.0540a01-03

菩薩見彼諸有情類従大苦蘊不得解脱。為抜彼苦引発大悲。為欲令彼住於畢竟安楽涅槃故興大慈

Ch. 2, §30 (Japanese transl by S. Tatsuyama: §30)

Skt.: (R) 18.21-19.7 [TT]

evaṃ kṛpāmaitryanugatena khalu punar bhavanto jinaputrā bodhisattvo 'dhyāśayena prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya buddhajñāne codāraspṛhābhilāṣabuddhir mahātyāgeṣu prayujyate sa ya ime tyāgāḥ yad uta dhanadhānyakośakoṣṭhāgāraparityāgo vā / hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajataparityāgo vā / ratnābharaṇavibhūṣaṇaparityāgo vā / hayarathagajapativāhanaparityāgo vā / udyānatapovanavihāraparityāgo vā / dāsīdāsakarmakarapauruṣeyaparityāgo vā / grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā / bhāryāputraduhitṛparityāgo vā / sarvapriyamanāpavastuparityāgo vā / śiraḥkarṇanāsākaracaraṇanayanasvamāṃsaśoṇitāsthimajjāmedacchavicarmahṛdayasarvātmabhāvaparityāgo vā / teṣv anapekṣo bhūtvā sarvavastuṣu buddhajñāne codāraspṛhābhilāṣabuddhiḥ parityajati / evaṃ hy asya prathamāyāṃ bodhisattvabhūmau sthitasya mahātyāgaḥ sambhavati /

竺法護 T285:
T0285_.10.0463b15-25

菩薩以能如是慈愍。是故仏子。致成仁和。真正順従。初発意業。心棄一切万物利養。汲汲悋惜。修広大業。其意内懐。所有珍宝。帑蔵金銀。琉璃水精。諸明月珠。車𤦲馬瑙。珊瑚虎珀。妙玉瓔珞。㻉瑶奇異。象馬車乗。奴客婢使。眷属徒使。普能布施。無所愛惜。能恵郡国県邑丘聚。村落園観。池水果実。妻子男女。己所重愛頭目肌肉。髄脳支体。以能不悋一切所有。則好布施。供衆貧乏。入仏聖明無極大道。是為名曰得立初発第一道地。成広大施。

羅什 T286:
T0286_.10.0502b01-10

菩薩摩訶薩随順如是大慈悲法。以深妙心。住在初地。於一切物。無所貪惜。尊重諸仏大妙智故。学行大捨。即時所有可施之物。尽能施与。所謂。穀麦庫蔵。金銀摩尼珠。車𤦲。馬瑙琉璃珊瑚琥珀。珂貝瓔珞。厳身之具。諸珍宝等。及象馬車乗。輦輿人民。奴婢眷属。国土城邑。聚落廬舎園林遊観。妻子男女。一切所愛。皆悉捨与頭目耳鼻。支節手足挙身皆与。深重仏智故。而不貪惜。菩薩摩訶薩。住於初地。能行大捨。

六十華厳 T278:
T0278_.09.0546b28-c07

菩薩摩訶薩。随順如是大慈悲法。以深妙心。住在初地。於一切物。無所貪惜。尊重諸仏大妙智故。学行大施。即時所有尽能施与。金銀摩尼。硨磲碼瑙。瑠璃珊瑚。琥珀珂貝。珍宝瓔珞。厳身之具。及象馬輦輿。人民奴婢。国土城邑。園林遊観。妻妾男女。一切所愛。皆悉施与。頭目耳鼻。肢節手足。深重仏故。而不貪惜。菩薩摩訶薩住於初地。能行大施。

八十華厳 T279:
T0279_.10.0182c17-25

仏子。菩薩摩訶薩。随順如是。大悲大慈。以深重心。住初地時。於一切物。無所吝惜。求仏大智。修行大捨。凡是所有。一切能施。所謂財穀倉庫。金銀摩尼。真珠瑠璃。珂貝璧玉。珊瑚等物。珍宝瓔珞。厳身之具。象馬車乗。奴婢人民。城邑聚落。園林台観。妻妾男女。内外眷属。及余所有珍玩之具。頭目手足。血肉骨髄。一切身分。皆無所惜。為求諸仏。広大智慧。是名菩薩住於初地大捨成就。

唐訳 T287:
T0287_.10.0540a04-16

復次諸仏子菩薩。如是以此随順大慈大悲増上意楽住初地時。於一切事心無顧恋。以慧希求諸仏妙智修行大捨。凡是所有一切能捨。所謂財穀倉庫等捨。或以金銀摩尼真珠瑠璃珂貝璧玉珊瑚車𤦲碼碯銭物等捨。或以珍宝荘飾厳具瓔珞等捨。或以殊妙象馬車乗輦輿等捨。或以可意寺舎園林楼観流泉浴池等捨。或以奴婢僮僕等捨。或以国土聚落城邑王都等捨。或以妻妾男女等捨。或以一切所愛之事皆悉能捨。或以頭目手足一切身分等捨。如是一切所施事中心無顧恋。以慧希求諸仏妙智皆悉能捨。如是菩薩住於初地能成大捨

Ch. 2, §31 (Japanese transl by S. Tatsuyama: §31)

Skt.: (R) 19.8-20 [UU]

sa evaṃ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṃ bhūyo bhūyo laukikalokottarān arthān parimārgate parigaveṣate / parimārgamāṇaḥ parigaveṣamāṇaś cāparikhedacittam utpādayati / evam asyāparikhedaḥ sambhavati / aparikhinnaś ca sarvaśāstraviśārado bhavati / ato 'sya śāstrajñatā sambhavati / sa evaṃ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṃ yathābhajamānam / ato 'sya lokajñatā sambhavati / lokajñaś ca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyātmārthaparārtheṣu prayujyate / ato 'sya hryapatrāpyaṃ sambhavati / teṣu ca prayogeṣu naiṣkramyacāry avivartyāpratyudāvartyabalādhānaprāpto bhavati / evam asya dhṛtibalādhānam ājataṃ bhavati / dhṛtibalādhānaprāptaś ca tathāgatapūjopasthāneṣu prayujyate śāsane ca pratipadyate /

竺法護 T285:
T0285_.10.0463b25-c07

志性如是。行於愍哀。施慈布仁。救済衆生。加護見在度世之業。慕求利義。将順群萌。未曽興発患厭之心。心不懈惓。勤学衆典微妙経籍。普達諸経。暁了一切諸所造業。進退由己。衆義法蔵。覩諸衆庶。随上中下。而順其意。各得所。従其本器。応大小故。故解世事。以解世事。便行時宜因護彼我。被慚愧服。戒徳自熏。忍辱心和。精進無過。一心智慧。所行精進。為己為衆。慚愧行成。以是修行。便復出家。心不迴動。無能傾者。其力堅強。縁是堅強。供養如来。奉受其教。

羅什 T286:
T0286_.10.0502b10-21

是菩薩。以大悲心大捨心。救一切衆生故。転勤推求世間出世間利益勝事。心無疲懈。是故菩薩。生無疲倦功徳。於諸経書。能自開解。是故。生知経書功徳。得如是知経書智慧。善能籌量。応作不応作。於上中下衆生。随宜而行。随有依止来親近者。随力利益。是故菩薩。生世智功徳。得世智功徳。則知時知量。慚愧荘厳。修習自利利彼之道。是故則生慚愧功徳。如是功徳行中。精勤修行。心不懈退。是精進不退功徳。即時得堪受力。得堪受力已。勤行供養諸仏。随仏所説。如説而行。

六十華厳 T278:
T0278_.09.0546c07-17

是菩薩以大悲心。大施心。救一切衆生故。勤求世間出世間利益之事。心無疲懈。是故菩薩生無疲倦功徳。於諸経書。能自開解。是故生知経書功徳。得如是知経書智慧。善能籌量応作不作。於上中下衆生。随宜利益。是故菩薩生世智功徳。得世智功徳。則知時知量。慚愧荘厳。修習自利利彼之道。是故則生慚愧功徳。如是功徳精勤修行。心不懈退。是精進不退功徳。即得堪受力。得堪受力已。勤行供養一切諸仏。随仏所説。如説修行

八十華厳 T279:
T0279_.10.0182c25-0183a06

仏子。菩薩以此慈悲大施心。為欲救護一切衆生。転更推求世出世間。諸利益事。無疲厭故。即得成就無疲厭心。得無疲厭心已。於一切経論。心無怯弱。無怯弱故。即得成就一切経論智。獲是智已善能籌量。応作不応作。於上中下。一切衆生。随応随力。随其所習。如是而行。是故菩薩。得成世智。成世智已。知時知量。以慚愧荘厳。勤修自利利他之道。是故成就慚愧荘厳。於此行中。勤修出離。不退不転。成堅固力。得堅固力已。勤供諸仏。於仏教法。能如説行。

唐訳 T287:
T0287_.10.0540a17-29

復次菩薩既得如是大慈大悲大捨意楽已。為欲救抜一切有情。転更訪求世出世間諸利益事。訪求之時心無厭倦。即得如是無厭倦性。無厭倦者於一切論得無怯弱故。此菩薩於諸論中智得成就。此以如是諸論相応応不応。作善籌量。智於劣中勝。諸有情所如応如宜而修正行故。此世智而得成就得世智已。応時応分応量而行。以慚愧荘厳心之相続。勤修自利利他加行。由此菩薩慚愧得成。即於如是正加行中。皆能出離得無退屈及無転易力所持性。是故菩薩堅力持性而得発生。菩薩得此堅力持已。即能慇懃供養承事諸仏如来及教法中而正修行。

Ch. 2, §32 (Japanese transl by S. Tatsuyama: §32)

Skt.: (R) 19.20-23 [UU]

evaṃ hy asyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti / tad yathā śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhṛtibalādhānaṃ tathāgatapūjopasthānam iti /

竺法護 T285:
T0285_.10.0463c07-08

由是之故。修治道地。令其厳浄。興顕正法。乃至篤信。慈愍施衆。悉具此已。

羅什 T286:
T0286_.10.0502b21-23

諸仏子。是菩薩。悉知生起如是清浄地法。所謂。信慈悲捨不疲惓。知諸経書。善解世法。慚愧堪受力。供養諸仏。如所説行。

六十華厳 T278:
T0278_.09.0546c17-20

諸仏子。是菩薩悉知生起如是浄地法。所謂信慈悲施。無有疲倦。知諸経書。善解世法。慚愧堪受。供養諸仏。如所説行

八十華厳 T279:
T0279_.10.0183a06-09

仏子。菩薩如是。成就十種浄諸地法。所謂信悲慈捨。無有疲厭。知諸経論。善解世法。慚愧堅固力。供養諸仏。依教修行

唐訳 T287:
T0287_.10.0540a29-b03

菩薩如是成就十種浄諸地法。所謂浄信慈悲慧捨無有厭倦。善知諸論善解世間。慚愧荘厳堅力持性供養諸仏

Ch. 2, §33 (Japanese transl by S. Tatsuyama: §33)

Skt.: (R) 19.24-20.4 [VV]

tasyāsyāṃ pramuditāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksambuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasammānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksambodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0463c08-14

乃住菩薩悦予之地。為無数仏所見照念。於無量億百千姟無限兆載諸仏所護。便得進現。所願有力。微以逮見如来至真等正覚。以仁和心。而奉事之。積累菩薩永安之業。諸有群生。所在危厄。往将護之。以是徳本。勧助使発無上正真之道。

羅什 T286:
T0286_.10.0502b24-28

又是菩薩。住歓喜地。以発願故。広見於諸仏。数百数千数万億那由他仏。菩薩見諸仏時。心大歓喜。深心愛敬。以菩薩楽具。供養諸仏。及供養僧。以是福徳。皆回向阿耨多羅三藐三菩提。

六十華厳 T278:
T0278_.09.0546c21-25

又是菩薩住歓喜地。少見諸仏。以願力故。広見数百千万億那由他諸仏世尊。心大歓喜。深心愛敬。以上楽具。供養諸仏。及一切僧。以是福徳。皆迴向阿耨多羅三藐三菩提。

八十華厳 T279:
T0279_.10.0183a10-17

仏子。菩薩住此歓喜地已。以大願力。得見多仏。所謂見多百仏。多千仏。多百千仏。多億仏。多百億仏。多千億仏。多百千億仏。多億那由他仏。多百億那由他仏。多千億那由他仏。多百千億那由他仏。悉以大心深心。恭敬尊重。承事供養。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。皆悉迴向無上菩提。

唐訳 T287:
T0287_.10.0540b04-11

菩薩住此極喜地中由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具奉献菩薩諸妙楽具於僧伽衆而作恭敬。以此善根皆悉迴向無上菩提。

Ch. 2, §34 (Japanese transl by S. Tatsuyama: §34)

Skt.: (R) 20.5-10 [VV]

tāñ cāsya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati sa sattvāñ ca paripācayati dānena priyavadyena cādhimuktibalena cāsyopari dve 'rthasaṃgrahavastūny ājāyete na tu khalv aśeṣajñānaprativedhapratilambhena / tasya daśabhyaḥ pāramitābhyo dānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam /

竺法護 T285:
T0285_.10.0463c14-17

供養諸仏。開化衆生。使得成就。欲化衆生。布施飲食。先救飢渇。発于四恩。悦楽有力。奉上敬中。愍順其下。恵施仁愛。利人等利。一切罪除。無有余殃。不復種禍。

羅什 T286:
T0286_.10.0502b28-c01

是菩薩。因供養諸仏故。生教化衆生法。多以二摂。摂取衆生。所謂。布施愛語。後二摂法。但以信解力。行未善通達。

六十華厳 T278:
T0278_.09.0546c25-27

是菩薩因供養諸仏故。生教化衆生法。多以二摂摂取衆生。所謂布施愛語。後二摂法。以信解力行未善通達。

八十華厳 T279:
T0279_.10.0183a17-21

仏子。此菩薩。因供養諸仏故。得成就衆生法。以前二摂。摂取衆生。謂布施愛語。後二摂法。但以信解力故。行未善通達。是菩薩。十波羅蜜中。檀波羅蜜増上。余波羅蜜。非不修行。但随力随分。

唐訳 T287:
T0287_.10.0540b11-15

由此供養諸仏如来。発生成就有情方便。以布施愛語成就有情。後二摂法未全通達。但以勝解力故而行。於此十種波羅蜜多施到彼岸而得増上。余到彼岸随力随分。非不修行。

Ch. 2, §35 (Japanese transl by S. Tatsuyama: §35)

Skt.: (R) 20.10-18 [VV]

sa yathā yathā buddhāñ ca bhagavataḥ pūjayati / sattvaparipākāya ca prayujyata imān daśa bhūmipariśodhakān dharmān samādāya vartate / tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante pariśuddhyanti karmaṇyāni ca bhavanti yathā kāmatayā / tad yathāpi nāma bhavanto jinaputrā jātarūpaṃ kuśalena karmāreṇa yathā yathāgnau prakṣipyate tathā tathā pariśuddhyati karmaṇyaṃ ca bhavati vibhūṣaṇālaṃkāravidhiṣu yathā kāmatayā / evam eva bhavanto jinaputrā yathā yathā bodhisattvo buddhāñ ca bhagavataḥ pūjayati sattvaparipākāya ca prayujyata imān daśa bhūmipariśodhakān dharmān samādāya vartate / tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante pariśuddhyanti karmaṇyāni ca bhavanti yathā kāmatayā /

竺法護 T285:
T0285_.10.0463c17-23

所可供仏。開化衆生以成究竟。住此道地。以是徳本助一切智。諸通愍慧。転更茂盛。猶如仏子紫磨真金。絶工金師焼治煉金。以著火中其色益発。菩薩如是供養諸仏。勤化衆生功祚転茂。厳浄此法住於道地。以是徳本興顕本元。乃至元本進退自由。

羅什 T286:
T0286_.10.0502c01-07

是菩薩。随所供養諸仏。教化衆生。皆能受行清浄地法。如是諸功徳。皆自然迴向薩婆若。転益明顕。堪任有用。譬如仏子。金師錬金。随以火力。調柔可用。増益光色。如是菩薩。随供養諸仏。教化衆生。受行清浄諸地之法。此諸功徳。皆自然迴向薩婆若。転益明顕。随意所用。

六十華厳 T278:
T0278_.09.0546c27-0547a04

是菩薩随所供養諸仏。教化衆生。皆能受行諸浄地法。如是諸功徳。皆迴向薩婆若。転益明顕。堪任有用。譬如金師錬金随以火力調柔可用増益光色。如是菩薩供養諸仏。教化衆生。行浄地法。此諸功徳。皆迴向薩婆若。転益明顕。随意所用。

八十華厳 T279:
T0279_.10.0183a21-28

是菩薩。随所勤修。供養諸仏。教化衆生。皆以修行清浄地法。所有善根。悉以迴向一切智地。転転明浄。調柔成就。随意堪用。仏子。譬如金師。善巧錬金。数数入火。転転明浄。調柔成就。随意堪用。菩薩亦復如是。供養諸仏。教化衆生。皆為修行清浄地法。所有善根。悉以迴向一切智地。転転明浄。調柔成就。随意堪用

唐訳 T287:
T0287_.10.0540b16-24

此菩薩如如供養諸仏世尊。修習成就有情加行。受持修行諸浄地法。如是如是此諸善根於一切智所迴向者。転更明浄隠意堪用。唯諸仏子如巧金師以鉱性金置於火中。如如焼錬如是如是。転得明浄随意堪用。唯諸仏子当知。菩薩亦復如是。如如供養諸仏世尊。修習成就有情。加行受持修行諸浄地法。如是如是此諸善根。於一切智所迴向者。倍復明浄随意堪用

Ch. 2, §36 (Japanese transl by S. Tatsuyama: §36)

Skt.: (R) 20.19-21.2 [WW]

punar aparaṃ bhavanto jinaputrā bodhisattvenāsyāṃ prathamāyāṃ bodhisattvabhūmau sthitenāsyā eva prathamāyā bodhisattvabhūmer ākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyā buddhabodhisattvānāṃ kalyāṇamitrāṇāṃś ca sakāśād atṛptena ca bhavitavyaṃ bhūmyaṅgapariniṣpādanāya / evaṃ yāvad daśamyā bodhisattvabhūmer aṅgapariniṣpādanāya / tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmer bhūmisaṃkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam / evaṃ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmer ucchalitasya niṣṭhānaṃ na sambhavati yāvad daśabhūmibhūmyākramaṇam iti / mārgādhiṣṭhānāgamanena ca bhūmijñānālokena ca buddhajñānālokaṃ prāpnoti /

竺法護 T285:
T0285_.10.0463c23-0464a09

金剛蔵曰。唯聴仏子。菩薩以住初発之地。当作是求。観其行迹問其本末。諸仏菩薩為護善友。正行無厭。以成道品。当所施住。是故名曰第一地住。以当次問第二住地所行之業。云何致之。諸仏菩薩。明師賢友。行法無厭。以成道住。取要言之。如是第二。第三第四。第五第六第七第八。第九第十。問其本末所当施行。而得成就諸仏菩薩。明師賢友。行法無厭。成就道地。道地之品。所観道業。奉行徳本。道地処所。暁了方便。一一分別。道地清浄。所入殊特。聖慧曰進。各各逮致。使不退転。彼以如是浄菩薩住。解別如来無量聖慧。以立若斯方便随時。是為菩薩第一道地。而不迴転也。未曽廃退。如是遂進。得成十住。不還堕落声聞縁覚。慧住顕明。稍近仏智無極光明。

羅什 T286:
T0286_.10.0502c08-23

又諸仏子。菩薩摩訶薩。於初地中。相貌得果。応従諸仏菩薩善知識所。諮受請問。成地之法。不応厭。廃是菩薩。住初地中。応於諸仏菩薩善知識所。諮受請問第二地中相貌得果無有厭足。如是第三。第四第五。第六第七。第八第九。第十地中。相貌得果。応従諸仏菩薩善知識所諮受請問成十地法。無有廃厭。是菩薩。悉応善知諸地逆順法。善知諸地成壊。善知諸地相貌因果。善知諸地得捨。善知諸地清浄行分。善知諸地従一地至一地行。善知諸地是処非是処。善知諸地転所住処。善知諸地初事後事差別。善知諸地得不退転相。乃至善知一切菩薩清浄地法。善知入如来智地。諸仏子。如是諸菩薩。善知諸地相未発初地乃至十地。知無障閡。得諸地智慧光明故。能得諸仏智慧光明。

六十華厳 T278:
T0278_.09.0547a04-19

諸仏子。是菩薩摩訶薩於初地中。行果相貌。従諸仏菩薩善知識所。諮受請問成地之法。無有厭廃。是菩薩住初地中。於諸仏菩薩善知識所。諮受請問第二地中行果相貌。無有厭足。如是第三。第四。第五。第六。第七。第八。第九。第十地中。行果相貌。従諸仏菩薩善知識所。諮受請問。成十地法。無有厭廃。是菩薩善知諸地対治法。善知諸地成壊。善知諸地行果。善知分別得諸地。善知諸地清浄行。善知諸地従一地至一地行。善知諸地是処非是処。善知諸地転所住処。善知諸地勝進業。善知諸地得不退転。乃至善知一切菩薩浄地法入如来智地。諸仏子。如是菩薩善知諸地行。未発初地。乃知十地。無有障礙。得諸地智慧光明。乃至知諸仏智慧光明。

八十華厳 T279:
T0279_.10.0183a29-b14

仏子。菩薩摩訶薩。住於初地。応従諸仏菩薩。善知識所。推求請問。於此地中。相及得果。無有厭足。為欲成就此地法故。亦応従諸仏菩薩。善知識所。推求請問。第二地中。相及得果。無有厭足。為欲成就彼地法故。亦応如是。推求請問。第三第四。第五第六。第七第八。第九第十地中。相及得果。無有厭足。為欲成就彼地法故。是菩薩。善知諸地障対治。善知地成壊。善知地相果。善知地得修。善知地法清浄。善知地地転行。善知地地処非処。善知地地殊勝智。善知地地不退転。善知浄治一切菩薩地。乃至転入如来地。仏子。菩薩如是。善知地相。始於初地。起行不断。如是乃至入第十地。無有断絶。由此諸地智光明故。成於如来。智慧光明。

唐訳 T287:
T0287_.10.0540b25-c08

復次諸仏子菩薩住此極喜地中。応従諸仏及諸菩薩善知識。所訪求請問初地行相并得等流。応無厭足成此地支。第二乃至第十地中行相。并得等流亦爾。又此菩薩於諸地中所治対治応修善巧。於地壊成応修善巧。於地得修応修善巧。於地支清浄応修善巧。於地地運転応修善巧。於地地安処応修善巧。於地地殊勝応修善巧。於地地得不復退転応修善巧。於諸菩薩地清浄已。乃至転入如来智地応修善巧。唯諸仏子菩薩如是引発諸地行相善巧。始従菩薩初地昇進無有間憩。乃至転入第十智地。以無憩行地智光明証仏智光明。

Ch. 2, §37 (Japanese transl by S. Tatsuyama: §37)

Skt.: (R) 21.2-11 [WW]

tad yathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaram anuprāpayitukāma ādāv eva mārgaguṇāñ ca mārgavivartadoṣāñ ca mārgasthānāntaraviśeṣāñ ca mārgasthānāntaravivartadoṣāñ ca mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṣayate / sa yāvan mahānagarānuprāptaye kuśalo bhavaty anuccalita eva prathamān mārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyānupūrveṇa mahāsārthena sārdhaṃ yāvan mahānagaram anuprāpnoti na cāṭavīkāntāradoṣaiḥ sārthasya vātmano vāsyopaghātaḥ sampadyate /

竺法護 T285:
T0285_.10.0464a09-18

猶如仏子明智導師。将護大賈。諸品群衆。度厄難路。得願到国入大城中。所越径路悉暁了之。径路好醜善悪難易。某処殊安某処恐難。重問余路所当興立。所乗車馬諸象大乗。可得通度。而不動傾。第一住地亦復如斯。猶如斯人至大城裏。悉別安処無諸動転。従第一住所立道地。奉如是靡所不達。以大財富無窮之業。等化大衆至入大城。不為穢濁之所見溺。能自為己不危衆賈。

羅什 T286:
T0286_.10.0502c23-28

諸仏子。如大商主。多将賈人。欲至大城。応先問道路。退還過咎。在道利害。未発初処。知道宿時。乃至善知到彼城事。能以智慧。思惟籌量。具諸資用。令無所乏。正導人衆。得至大城。於険道中。免諸患難。身及諸人。皆無憂悩。

六十華厳 T278:
T0278_.09.0547a19-24

如大商主。多将賈人。欲至大城。先問道路。退還過咎在道利害。未発初処。知道宿時。乃至善知到彼城事。能以智慧。思惟籌量。具諸資用。令無所乏。正導人衆。得至大城。於険道中。免諸患難。身及衆人。皆無憂悩。

八十華厳 T279:
T0279_.10.0183b14-20

仏子。譬如商主。善知方便。欲将諸商人。往詣大城。未発之時。先問道中。功徳過失。及住止之処。安危可不。然後具道資糧。作所応作。仏子。彼大商主。雖未発足。能知道中。所有一切。安危之事。善以智慧。籌量観察。備其所須。令無乏少。将諸商衆。乃至安隠。到彼大城。身及衆人。悉免憂患。

唐訳 T287:
T0287_.10.0540c08-15

唯諸仏子。譬如黠慧善巧商主。将欲率領諸大商侶往詣大城。先未発時訪求請問道中勝利。及於道中退転過失道処。中間勝利差別道処。中間退転過失於道資糧作所応作。従初道処雖未発足而善了知。如是乃能到彼大城。此大商主善以如是智慧籌量具大資縁。与大商侶度険曠野。身及商侶悉免憂患。乃至安隠到彼大城。

Ch. 2, §38 (Japanese transl by S. Tatsuyama: §38)

Skt.: (R) 21.11-14 [WW]

evam eva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṃ bodhisattvabhūmau sthito bhavati / tadā bhūmipakṣapratipakṣakuśalaś ca bhavati bhūmisaṃvartavivartakuśalaś ca bhūmyākāraniṣyandakuśalaś ca bhūmipratilambhavibhāvanākuśalaś ca bhūmyaṅgapariśodhanakuśalaś ca bhūmer bhūmisaṃkramaṇakuśalaś ca bhūmibhūmivyavasthānakuśalaś ca bhūmibhūmiviśeṣajñānakuśalaś ca bhūmibhūmipratilambhāpratyudāvartyakuśalaś ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaś ca bhavati /

竺法護 T285:
T0285_.10.0464a18-21

如是仏子。菩薩猶如明智導師。以能得住第一道地。暁了諸地。厳浄修治一切道地。至於十住解暢菩薩一切道地。入如来慧。

羅什 T286:
T0286_.10.0502c28-0503a02

諸仏子。菩薩摩訶薩。亦復如是。住初地。而善知諸地逆順法。乃至善知浄一切菩薩清浄地法。善知入如来智地

六十華厳 T278:
T0278_.09.0547a24-27

菩薩摩訶薩亦復如是。住於初地。而善知諸地対治法。乃至善知一切菩薩浄地法。入如来智地。

八十華厳 T279:
T0279_.10.0183b20-22

仏子。菩薩商主。亦復如是。住於初地。善知諸地障対治。乃至善知一切菩薩地清浄。転入如来地。

唐訳 T287:
T0287_.10.0540c15-22

唯諸仏子菩薩善巧大智商主亦復如是。若住初地於諸地中所治対治得成善巧。於地行相等流之中得成善巧。於地得修得成善巧。於地支清浄得成善巧。於地地運転得成善巧。於地地安処得成善巧。於地地殊勝得成善巧。於地地得不復退転得成善巧。諸菩薩地得清浄已。乃至入於如来智地得成善巧。

Ch. 2, §39 (Japanese transl by S. Tatsuyama: §39)

Skt.: (R) 21.14-27 [WW]

tadā bodhisattvo mahāpuṇyasambhārapathyodanasusaṃgṛhīto jñānasambhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaram anuprāpayitukāma ādāv eva bhūmimārgaguṇāñ ca bhūmimārgavivartadoṣāñ ca bhūmimārgasthānāntaraviśeṣāñ ca bhūmimārgasthānāntaravivartadoṣāñ ca mahāpuṇyajñānasambhārapathyadanakriyākāryatāṃ ca parimārgate parigaveṣate buddhānāṃ bhagavatāṃ bodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśāt / sa yāvat sarvajñatāmahānagarānuprāptikuśalo bhavaty anuccalita eva prathamān mārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpuṇyajñānasambhārapathyadanasamṛddhyā mahāntaṃ sattvasārthaṃ yathā paripācitaṃ saṃsārāṭavīkāntāradurgād atikramya yāvat sarvajñatāmahānagaram anuprāpayati na saṃsārāṭavīkāntāradoṣaiḥ sattvasārthasya vātmano vāsyopaghātaḥ sampadyate /

竺法護 T285:
T0285_.10.0464a21-24

摂取菩薩無極福慶積徳之業。累于聖慧。所作已辦。為衆大導応意開化。使越生死往返大難無窮曠野飢渇苦患。則以通達。入一切智無極法城。

羅什 T286:
T0286_.10.0503a03-05

爾時菩薩。集大福徳智慧資糧。為衆生商主。随宜教化。令出生死険難悪処。示安隠道。乃至令住薩婆若智慧大城。無諸衰悩。

六十華厳 T278:
T0278_.09.0547a27-b01

爾時菩薩集大福徳智慧資糧為衆生商主。随宜教化。令出生死険難悪処。示安隠道。乃至令住薩婆若智慧大城。無諸衰悩。

八十華厳 T279:
T0279_.10.0183b23-25

然後乃具福智資糧。将一切衆生。経生死曠野険難之処。安隠得至薩婆若城。身及衆生。不経患難。

唐訳 T287:
T0287_.10.0540c23-0541a05

是時菩薩。善受広大殊勝福徳聖道資糧。及善決択智慧資糧。将欲率領無量有情諸大商侶。往詣一切智智大城。先未発時。応従諸仏及諸菩薩善知識所。訪求請問諸菩薩地聖道功徳。及従此道退転過失。於道処間勝利差別。於道処間退転過失。広大福智聖道資糧作所応作。従初道処。雖未勝進而善了知。如是乃能到於一切智智大城。此以如是智慧籌量。具大福慧聖道資糧。将已成就無量有情。諸大商侶経過生死曠野険道。自身及彼有情商侶悉免憂患。乃至安隠到於一切智智大城。

Ch. 2, §40 (Japanese transl by S. Tatsuyama: §40)

Skt.: (R) 21.27-30 [WW]

tasmāt tarhi bhavanto jinaputrā bodhisattvenāparikhinnena bhūmiparikarmaviśeṣābhiyuktena bhavitavyam / ayaṃ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmer mukhapraveśaḥ samāsato nirdiśya

竺法護 T285:
T0285_.10.0464a24-27

是故仏子。菩薩大士。以無惓心。常修精進。致於殊特厳浄道地。是為仏子名曰菩薩大士悦予第一住地入于道門演普等教。

羅什 T286:
T0286_.10.0503a05-09

是故諸仏子。菩薩摩訶薩。常応心不疲惓勤修諸地本行。乃至善知入如来智地。諸仏子。是名略説菩薩摩訶薩。入歓喜地門。広説則有無量百千万億阿僧祇事。

六十華厳 T278:
T0278_.09.0547b01-04

是故菩薩常応心不疲倦。勤修諸地本行。乃至善知入如来智地。諸仏子。是名略説菩薩入歓喜地。広説則有無量百千万億阿僧祇事。

八十華厳 T279:
T0279_.10.0183b25-28

是故菩薩。常応匪懈。勤修諸地。殊勝浄業。乃至趣入如来智地。仏子。是名略説。菩薩摩訶薩。入菩薩初地門。広説則有無量無辺百千阿僧祇差別事

唐訳 T287:
T0287_.10.0541a05-07

唯諸仏子是故菩薩。応無厭倦修行諸地瑩飾差別。唯諸仏子。是名略説菩提薩埵極喜初地趣入之門。