法華経 Saddharmapuṇḍarīka

収録分4章 / Chapters IV, X, XIV, XV

Filter Search Full-text Search (Pilot ver)
絞込検索

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term can be found in any of the materials in the same section.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).
Skt Kashgar 本: 283a2-284a4

atha khalv anyalokadhātvāgatānāṃ bodhisatvānāṃ mahāsatvānāṃm aṣṭaugaṃgānadīvālikāsamā bodhisatvā mahāsatvā gaṇanāvītivṛttās te bodhisa(tv)ā mahāsatvās tasmin samaye tataḥ pariṣaṃmaṇḍalād abhyutthitā ba(bh)ūvuḥ te daśanakhā(ṃ)jaliṃ pragṛhya bhagavato 'bhimukhā bhagavante namasyamā(nā bhagava)ntam etad avocat saced bhagavann asmākam anujānīyāt vayam apīmaṃ dharmapa(ryāyaṃ) tathāgatasya parinirvṛtasyemasmi(n) sah(e) lokadhātau (saṃ)prakāśayema dhārayema (vā)cayema: likheyāma imaṃ ca vayaṃ bhagavan dharmaparyāye pūjayema: asmiṃ(ś ca) vayaṃ bhagavan dharme yogam āpadyemas tat sādhu bhagavan yat asmākaṃ apīmaṃ dharmaparyāyam anujānīyāḥ atha khalu bhagavāṃs tan bodhisatvān mahāsatvān etad avocat alaṃ kulaputrāhau kiṃ yuṣmākam etena karaṇīyena santi kulaputrā(ho) mama ihai(va) sahe lokadhātau ṣaṣṭigaṃgānadīvālikāsamāni bodhisatvakoṭinayutaśatasa(hasr)āṇi; ekaikasya ca bodhisatvasyai(tta)ka-m-eva parivāra; evaṃrūpāṇāṃ ca me bo(dhisa)tvānāṃ mah(ā)satv(ānāṃ ṣaṣ)ṭ(i[e)va]ga(ṃ)gānadīvālikāsamāni bodhisatvakoṭinayutaśatasahasrrāṇi yeṣā(m e)kaikasya bodhisatvasyaittaka-m-eva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ iha sahe lokadhātau dhārayiṣyaṃti saṃprakāśayiṣyaṃti

Skt Nepal 本: 113b2-5

// atha khalv anyalokadhātvāgatānāṃ bodhisatvānāṃ mahāsatvānāṃ aṣṭaugaṇgānadīvālikopamāni tasmin samaye tataḥ parṣanmaṇḍalā(d a)bhyutthitāny abhūvan / te añjalim pragṛhya bhagavato 'bhimukhā bha // // gavantan namasyamānā bhagavantam etad ūcuḥ // sace // d bhagavāṃ asmā[n]n anujānīyād vayam api bhagavann iman dharmaparyāyaṃ tathāgatasya parinirvṛtasyāsyāṃ sahāyāṃ lokadhātau samprakāsayemo vācayemo likhema pūjayema asmi(ṃ)ś ca dharmaparyāye yogam āpadyemahi tat sādhu bhagavān asmākaṃm apīman dharmaparyāyam anujānātu // atha khalu bhagavāns tān bodhisatvān etad avocat // alaṃ kulaputrāḥ kiṃ yuṣmākam anena kṛtyena santīha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭhigaṅgānadīvālikopamāni bodhisatvasahasrāṇy ekasya bodhisatva(sya) parivāraḥ / evaṃrūpānāñ ca bodhisatvānāṃ ṣaṣṭy aiva gaṅgānadīvālikopamāni bodhisatvasahasrāṇi / yeṣām ekaikasya bodhisatvasya iyanta eva parivāraḥ ye mama parinirvṛtasya paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti / samprakāsayiṣyanti

Skt Vaidya (KN) 本: KN.p.297, ll4-11

atha khalv anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānām aṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvās tasmin samaye tataḥ parṣanmaṇḍalād abhyutthitā abhūvan | te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantam etad ūcuḥ saced bhagavān asmākam anujānīyād vayam api bhagavann imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśeyama vācayema lekhayema pūjayema asmiṃś ca dharmaparyāye yogam āpadyemahi | tat sādhu bhagavān asmākam apīmaṃ dharmaparyāyam anujānātu | atha khalu bhagavāṃs tān bodhisattvān etad avocat | alaṃ kulaputrāḥ kiṃ yuṣmākam anena kṛtyena | santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇy ekasya bodhisattvasya parivāraḥ | evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣām ekaikasya bodhisattvasyeyān eva parivāro ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0039c18-28

妙法蓮華経従地踊出品第十五
爾時他方国土諸来菩薩摩訶薩。過八恒河沙数。於大衆中起立合掌作礼。而白仏言。世尊。若聴我等於仏滅後在此娑婆世界懃加精進護持読誦書写供養是経典者。当於此土而広説之。爾時仏告諸菩薩摩訶薩衆。止善男子。不須汝等護持此経。所以者何。我娑婆世界。自有六万恒河沙等菩薩摩訶薩。一一菩薩各有六万恒河沙眷属。是諸人等能於我滅後。護持読誦広説此経。

竺法護 T263: T0263_.09.0110b16-25

正法華経菩薩従地踊出品第十四
於是他方世界八江河沙等菩薩大士。各異
形服来詣仏所。稽首于地長跪叉手。白世尊
曰。鄙之徒類来造忍界。欲聞斯典受持諷写。
精進供養奉行如法。惟願大聖垂心於我。如来滅度後。以正法華経加哀見付。世尊告曰。止族姓子。仁等無乃建発是計。今此忍界自有八江河沙等大士。一一大士各有眷属。如六十億江河沙等菩薩大士。後末世時。皆当受持分布班宣。

Skt Kashgar 本: 284a4-288a5

samanantarabhāṣitā[ś] ca khalu punar bhagavatā tathāgatena iyaṃ vāk atha tāvaṃ caiva sarvāva(ṃ)to 'yaṃ saho lokadhātuḥ samantena iyaṃ mahāpṛthivī sphuṭitā saṃsphaṭitā prasphuṭitā tebhiś ca sphauṭāntarebhyau ba(hū)ni bodhisatvakauṭinayutaśatasahasrāṇi utkasanti suvarṇavarṇebhiḥ (kā)yebhi(r dvā)tr(iṃ)śadbhir mahāpuruṣalakṣaṇebhiḥ samanvāgatā ye imasyāṃ mahāpṛthivyā(ṃ) heṣṭa-m-ākāśadhātuparigrrahe viharanti imām eva sahe lokadhātum upari (ni)śṛtya te bodhisatvā idam evarūpaṃ bhagavataḥ śabdaṃ śrutvā te tataḥ pṛthivyā heṣṭimaṃ bhūmitalaṃ nirbinditvā abhyudgacchinsu; ekaikaś ca bodhisatvāḥ ṣaṣṭigaṃgānadīvālukāsamābodhisatvakoṭinayutaśatasahasraparivāro gaṇino mahāgaṇinaḥ gaṇācāryā(s tā)dṛśānāṃ bodhisatvānāṃ mahāsatvānāṃ (mahāparivārāṇāṃ gaṇanīnāṃ mahāgaṇanīnāṃ gaṇācāryāṇāṃ) ṣa(ṣṭ)igaṃgānadīvālukāsamāni bodhisatvakoṭinayu(taśa)tasahasrāṇi bhūmitale nir(bhind)itvā utkasanti: kaḥ punar vādaḥ pañcāśadgaṃgā[gā]nadīvālukāsamānā(ṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānāṃ kaḥ punar vādaś ca)tvāriṅśadgaṃgānadīvālukā(samānāṃ bodhisatvasahasraparivārāṇāṃ bo)dh(i)satv(ānā)m kaḥ punar vādas tṛṃśadgaṃgānadīvā(lukāsamānāṃ bodhisatvasahasra)parivārāṇā(ṃ) bo(dhisa)tvānām kaḥ punar vādo viṅśadga(ṃ)gā(na)dīvā(lukāsamānāṃ bodhisa)tvasahasraparivārāṇā(ṃ bo)dhisatvānām kaḥ punar vādo daśa[d]gaṃgānadīvālukāsamānā(ṃ) bodhisatvasahasraparivārāṇā(ṃ) bodhisatvā(nā)m kaḥ punar vādaḥ paṃca[d]gaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇā(ṃ) bodhisatvānām kaḥ punar vādaś catvārogaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisa(tvānām)kaḥ punar vādas traya[ṃ]gaṃgānadīvālukāsamānāṃ bodhisatvāsahasraparivārāṇāṃ bodhisatvā(nā) m kaḥ punar vādo duvogaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvā(nā)m kaḥ punar vāda ekagaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārā[ṃ]ṇāṃ bodhi(sa)tvānām kaḥ punar upāyo 'rdhagaṃgānadī(vālukāsamānāṃ) bodhisatvasahasraparivārā(ṇāṃ)
bodhisatvānām kaḥ punar upāyaś caturbhā(gagaṃgānadīvālukāsamānāṃ bodhisatva)sahasraparivārā(ṇāṃ)
bodhisatvānām kaḥ punar upāya(ḥ) ṣa(ḍbh)i(gagaṃgānadīvālukāsamānāṃ bodhisatvasahasra)parivār(āṇ)āṃ (bodhi)satvānām kaḥ punar upāyo 'ṣ(ṭ)a(bhāgagaṃgānadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānām) kaḥ punar upāyo daśabhāga(ḥ) v(iṃ)śa(dbhāgaḥ triṃśadbhāgaḥ catvāriṃśadbhāgaḥ paṃcāśadbhā)ga śata(bhā)gaḥ sahasrabhāgaḥ śatasahasrabhāga(ḥ koṭibhāgaḥ koṭiśatabhāgaḥ koṭisahasrabh)āgaḥ koṭi(śa)tasahasrabhāga; (koṭinayutaśatasahasra(bhāgaḥ) ko)ṭ(i)nayutabhāga; koṭinayutaśatabhāgaḥ koṭinayutasahasrabhāga; koṭinayutaśata(saha)srabhāgaḥ gaṃgānadīvālukasamānāṃ bodhisatvasahasraparivārāṇ(āṃ) bodhisatvānāṃ kaḥ punar upāyo bahukoṭibhāgo gaṃgānadīvālukasa(mā)nāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānāṃ bahukoṭiśatabhāga; ba(huko)ṭisahasrabhā(gaḥ) bahukoṭiśatasahasrabhāgaḥ (bahu)koṭinayutabhāgaḥ bahukoṭinayuta(śata)bhāgaḥ bahukoṭinayutasahasrabhāgaḥ bahukoṭinayutaśatasahasrabhāgaḥ (gaṃgā)nadīvālukāsamānāṃ bodhisatvasahasraparivārāṇāṃ bodhisatvānāṃ mahāsatvānām kaḥ punar upāya(ḥ) koṭinayutaśatasahasraparivārāṇāṃ bo(dhi)satvānāṃ (koṭinayutasahasraparivārāṇāṃ)koṭinayutaśataparivārāṇāṃ koṭina(yuta)parivārāṇāṃ koṭi(śa)tasahasraparivārāṇāṃ koṭisa(hasraparivārāṇāṃ koṭiśatapa)rivārāṇāṃ koṭiparivārāṇāṃ bodhisa(tvānām kaḥ punar upāyaḥ śatasahasraparivārāṇāṃ sahasra)parivārāṇāṃ pañcaśataś catuśśatas triśata(ḥ dviśataḥ śataḥ paṃcāśac catvāriṃśat triṃśad viṃ)śa(d) daśa pañca catvāri trīṇi dve ekaḥ kaḥ punar upā(yaḥ aparivārāṇāṃ bodhi)satvānāṃ mahāsatvānāṃ kaḥ punar vāda: ekavihārīṇāṃ bodhisatvānāṃ mahāsatvānāṃ na teṣā(ṃ) bodhisatvānāṃ saṃkhyā 'sti gaṇanā vā upamā vā upaniṣā vā upanidarśanaṃ vā nopalabhyate; ye bodhisatvā itaḥ sahāyā lokadhāto(r) heṣṭimaṃ dharaṇitalaṃ nirbhinditvā dharaṇivivarāntarebhya unmajjaṃti; te unmajyonmajya yena sa mahāratnastūpo vaihā(yas)e 'ntarīkṣe sthitaḥ yatra sa ca bhagavān prabhūtaratnas tathāgato 'rhān samyaksaṃbu(ddhaḥ pa)rinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane ni[ṣ]ṣaṇṇas tenopasaṃkrramaṃti sma; upasaṃkrramitvā cobhayayos tayos tathāgatayor arhatoḥ samyaksaṃbuddhayo(ḥ) pādau śiraubhir vadditvā sarve ca te bhagavata(ḥ) śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasy' ātmanīyakā(n) nirmitakā(ṃ)s tathāgatavigrrahā(ṃ) vanditvā namaskṛtvā ye te samantato daśasu dikṣu anyonyebhyo lokadhātubhyaḥ sannipatitā nā(nā)ratnavṛkṣa(mūleṣu nānāsiṃhāsan)eṣu niṣaṇṇās teṣāṃ
sarveṣā(ṃ) tathāgatānāṃ pāda (śirasā vanditva anekaśa)ta[ane(ka)][śata]sahasrakṛtvaṃ ca te[ṣāṃ] tathāga(tān arhataḥ samyaksaṃbuddhāṃ) pradakṣiṇīkṛtvā nānāprakārebhiś ca bodhisatvastavebh(is te tathāgatān abhistavitvā) tatra caivāntarīkṣe ekānte hy asthāsur aṃjalī(ṃ) pragṛhya bhagavantaṃ śākyamuniṃ tathāgatam arhaṃtaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddhām abhimukhā namasyamānā; tiṣṭhaṃti sma

Skt Nepal 本: 113b5-115a3

samanantarabhāṣitā ceyaṃ bhāṣitā vāg āthaiyaṃ sahālokadhātuḥ samantā(t) sphuṭitā visphuṭitā tebhyaś ca sphuṭāntarebhyo bahūni bodhisatvakoṭīniyutasatasahasrāṇi uttiṣṭhanti sma / suva(r)ṇṇavarṇṇai(ḥ) kāyair dvātriṃsanmahāpuruṣalakṣaṇaiḥ samanvāgatā [r]ye 'syāṃ mahāpṛthivyām adhaḥ ākāsadhātau viharanti sma / imām eva sahāṃ lokadhātau niśritya te khalv idam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā: yeṣām ekaiko bodhisatvaḥ ṣaṣṭhigaṅgānadīvālikopamābodhisatvaparivāro gaṇī mahāgaṇī gaṇācāryas tādṛsānāṃ bodhisatvānāṃ mahāsatvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭhy eva gaṅgānadīvālikāsamāni bodhisatvakoṭīnayutasatasahasrāṇi ye ita(ḥ) sahā(yā) lokadhātor dharaṇivivarebhyaḥ samunmajjante sma / kaḥ punar vādaḥ pañcāśagaṅgānadīvālikopamābodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ puna(r) vādaś catvāriṅśagaṅgānadīvālikopamabodhisatvaparivārāṇām bodhisatvānām mahāsatvānāṃ / kaḥ punar vādas triṃśatāṃ gaṃgānadīvāli(kā)samabodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ punar vādo viṅśadgaṅgānadīvālikopamābodhisatvaparivārāṇāṃ bodhisatvānām mahāsatvānāṃ kaḥ punar vādo daśagaṅgānadīvālikopamabodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ pu(na)r vādaḥ pañca catvāras trayo dvayaḥ kaḥ punar vāda-r-ekagaṅ-gānadīvālikopamabodhisatvaparivārāṇāṃ bodhisatvānāṃ mahāsatvānām / kaḥ punar vādo arddhagaṅgānadī-vālikopamabodhisatvaparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ puna(r) vāda[ḥ]ś caturbhāgaḥ ṣaṭbhāgaḥ śatabhāgaḥ sahasrabhāgaḥ satasahasrabhāgaḥ koṭībhāgaḥ koṭīśatabhāgaḥ koṭīsahasrabhāgaḥ koṭīśatasahasrabhāgaḥ koṭīnayutaśatasahasrabhāgaḥ gaṅgānadīvālikopamabodhisatvāparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādo bahubodhisatvakoṭīnayutasatasahasrabodhisatvaparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ puna(r) vādaḥ śatasahasraparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ pañcabodhisatvaśataparivārāṇāṃ bodhisatvānāṃ mahāsatvānāṃ / kaḥ punar vādaś catussatatri[ṅ]śatadviśata(ṃ) kaḥ punar vādaḥ śataparivārāṇāṃ bodhisatvānām mahāsatvānāṃ / kaḥ punar vādaḥ pañcāśadbodhisatvaparivārāṇām bodhisatvānām mahāsatvānāṃ // peyālaṃ // kaḥ punar vādaś catvāriṅśad dvātriṅśat triṅśad viṃśati daśa pañca catvāras trayaḥ kaḥ punar vāda ātmadvitīyānāṃ bodhisatvānāṃ mahāsatvānām / kaḥ punar vādo aparivārāṇām ekavihāriṇāṃ bodhisatvānām mahāsatvānāṃ / na teṣāṃ saṃkhyā vā gaṇanā vā aupamyopaniśā[dhā] vopalabhyate / ya iha sahā(yāṃ) lokadhāto dharaṇivivarebhyo bodhisatvā[r] mahāsatvāḥ samunmajj[y]ante sma // te conma(j)jyonmajjya yena mahāratnastū-pā vaihāyasam antarīkṣa sthito yasmin sa bhagavān prabhūtaratnas tathāgataḥ parinirvṛto bhagavatā śākyamuninā sārddhaṃ siṃhāsananiṣaṇṇas tenopasaṃkrāmaṃti sma / upasaṃkramya cobhayos tathāgatayor arhantayoḥ samyaksaṃbuddhayoḥ pādau śirasā vanditvā sarvāṃś ca tān bhagavataḥ śākyamunes tathāgatasy' ātmīyān nirmitān tathāgatavigrahān ye te samantena daśasu dikṣv anyonyāsu lokadhātuṣu sannipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tāṃ sarvān abhivandya namastṛtya cānekaśatasahasrakṛtvas tathāgatān arhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtvā nānākārair bodhisatvastavair abhiṣṭutvaikānte tasthur añjalīḥ pragṛhya bhagavantaṃ śākyamunin tathāgatam arhantaṃ samyaksaṃbuddham abhimukhaṃ namaskurvanta bhagavantañ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃm abhisaṃmukhan namaskurvanti sma /

Skt Vaidya (KN) 本: KN.p.297, ll12-p.300, l4

samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahālokadhātuḥ samantāt sphuṭitā visphuṭitābhūt | tebhyaś ca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇy uttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ | ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti smemām eva sahāṃ lokadhātuṃ niśritya te khalv imam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitāḥ | yeṣām ekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ | tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ya itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma | kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaś catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaś atasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaś catuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vāda ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādaḥ pañcāśabdobodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | peyālam | kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām | kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām | na teṣāṃ saṃkhyā vā gaṇanā vopamā vopaniṣadvopalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma | te conmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnas tathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma | upasaṃkramya cobhayayos tathāgatayor arhatoḥ samyaksaṃbuddhayoḥ pādau śirobhir vanditvā sarvāṃś ca tān bhagavataḥ śākyamunes tathāgatasyātmīyān nirmitāṃs tathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitāḥ nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ | tān sarvān abhivandya namaskṛtya cānekaśatasahasrakṛtvas tāṃs tathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutyaikānte tasthur añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0039c28-0040a16

仏説是時。娑婆世界三千大千国土地皆震裂。而於其中有無量千万億菩薩摩訶薩同時*踊出。是諸菩薩身皆金色。三十二相無量光明。先尽在此娑婆世界之下此界虚空中住。是諸菩薩聞釈迦牟尼仏所説音声従下発来。一一菩薩。皆是大衆唱導之首。各将六万恒河沙眷属。況将五万四万三万二万一万恒河沙等眷属者。況復乃至一恒河沙半恒河沙四分之一。乃至千万億那由他分之一。況復千万億那由他眷属。況復億万眷属。況復千万百万乃至一万。況復一千一百乃至一十。況復将五四三二一弟子者。況復単己楽遠離行。如是等比。無量無辺算数譬喩所不能知。是諸菩薩従地出已。各詣虚空七宝妙塔多宝如来釈迦牟尼仏所。到已向二世尊頭面礼足。及至諸宝樹下師子座上仏所。亦皆作礼右繞三匝合掌恭敬。

竺法護 T263: T0263_.09.0110b25-c16

時此仏界周普無数億百千姟諸菩薩衆自然雲集。顔貌殊妙紫磨金色三十二相厳荘其身。在於地下摂護土界。人民道行倚斯忍界。聞仏顕揚法華音声従地踊出。一一菩薩。与六十億江河沙等諸菩薩倶。営従相随一心一行。無有差別。或半江河沙百千菩薩来者。或四十分江河沙。或五十分江河沙。或百分江河沙。或五百分江河沙。或千分江河沙。或百千分。或億百千分江河沙等菩薩。各各朋党相随来。或復無央数億百千菩薩眷属而来至者。或有二百人同行修菩薩道。或有百千各有眷属。或有千眷属。或五百眷属。或四百眷属。或三百眷属。或二百眷属。或百眷属。或五十眷属。或四十眷属。或三十眷属。或二十眷属。或十眷属。或五眷属。或四眷属。或三眷属。或二眷属。或一眷属。或独而至。不可称限。其数難喩従地*踊出。或従上下。或四方来。至忍世界悉住空中。見于滅度多宝世尊能仁大聖。各処七宝樹下坐師子床。尋稽首礼二如来至真等正覚。右繞三匝却住一面。

Skt Kashgar 本: 288a5-289b4

tena ca khalu punaḥ samayena teṣāṃ bodhisatvānāṃ pṛthivīvivarāntarebhya unmajjaṃtānāṃ tāṃś ca tathāgatān vaṃdaṃtānāṃ namaskurva(ntā)nāṃ pradakṣiṇīkurva(ṃ)tānāṃ nānāprakārebhiś ca bodhisatvastavebhir abhistavaṃtā(nāṃ) paripūrṇāḥ pañcāśad a[śada]bhyantarakalpā gacchaṃti sma; pañcāśad abhyantarakalpān bhagavāñ cchākyamunis tathāgato 'rhān samyaksaṃbuddhas tuṣṇībhāvenāsthāsīt tāś ca sarvāvantyaś catasraḥ
pariṣadaḥ tān paripūrṇa(ṃ) pañcāśad abhyantarakalpāṃs tuṣṇībhāvenāvasthitā babhūvaḥ
atha khalu bhagavāñ cchākyamunis tathāgato 'rhān samyaksaṃbuddhas tathārūpam ṛddhyabhisaṃskāram abhisaṃskārṣīt ta[dya]thārūpeṇar(d)dh(y)abhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ pariṣadas tam evaika(ṃ): paśc(ādbhaktaṃ saṃjānante sma) sarvāvantaṃ saho lokadhātuḥ lokadhātuśatasahasrā(kāśaparigṛhīto bodhisatvair mahāsatvaiḥ) paripūrṇaḥsaṃdṛśyate sma tasya khalu punar ma(hatyā bodhisatvapariṣāyā mahato bo)dhisatvarāśeś catvāro bodhisatvā mahāsatvā(ḥ) pramukhā (babhūvuḥ tad yathā viśiṣṭacā)ritro nāma bodhisatvo mahāsatvaḥ anantacāritraś ca nāma bodhisatvo mahāsatvaḥ viśuddhacāritraś ca nāma bodhisatvo mahāsatvoḥ pratiṣṭhitacāritraś ca nāma bodhisatvo mahāsatvaḥ ime catvāro bodhisatvā mahāsatvās (tasya mahato bodhisatvagaṇasya) tasya mahato bodhisatvarāśe(ḥ) pramukhā
babhūvuḥ atha khalu te catvāro bodhisatvā mahāsatvās tasya mahato bodhisatvaga(ṇa)sya tasya mahato bodhisatvarāśer agrrataḥ sthitvā bhagavato 'bhimukhā bhagavantam avalo-(ka)yamāna daśanakha-m-aṃjalīṃ pragṛhya bhagavantam etad avocuḥ kācid bhagavato 'lpabādhatā mandagailānyatā sukhasparśavihāratā kaccit te bhagavan satvā(ḥ) svākāra(ḥ) suvijñapakā; suveneyā; su(vi)śodhakā; mā haiva ete satvā bhagavataḥ khedam utpādayaṃti viśodhīyamāṇā

Skt Nepal 本: 115a3-b3

tena khalu punaḥ samayena teṣāṃ bodhisatvānāṃ pṛthivīvivarebhya unmajjyatāṃ[s] tathāgatāṃś ca vandatān nānāprakārair bodhisatvastavai(r abhi)ṣṭuvatā(ṃ) paripūrṇṇāḥ pañcāsad antarakalpā gacchanti / tā(ṃ)ś ca pañcāsad antarakalpāṃ bhagavān sākyamunis tūṣṇīm abhūt / tāś catasraḥ parṣadaḥ / tān[y] eva pañcāśad antarakalpā(ṃ)s tūṣṇībhāvenāvasthitā abhūvan / atha khalu bhagavāns tathārūpāṃ ṛ(d)dhyibhi(saṃ)skārām abhi(saṃ)skarot / yathārūpeṇār(d)dhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadaḥ tam evaikaṃ paścādbhaktaṃ sañjā-nanti sma / imāñ ca sahāṃ lokadhātūṃ lokadhātusatasahasrakāsaparigṛhītān bodhisatvāparipūrṇṇām adrākṣuḥ / tasya khalu punar mahābodhisatvagaṇasya mahābodhisatvarāseḥ / catvāro bodhisatvā mahāsatvā ye pramukhā abhūvan / tad yathā viśiṣṭacāritraś ca nāma bodhisatvo mahāsatvaḥ / anantacāritraś ca nāma bodhisatvo mahāsatvaḥ / viśuddhacāritraś ca nāma bodhisatvo mahāsatvaḥ / supratiṣṭhitacā(ri)traś ca nāma bodhisatvo mahāsatvaḥ / ime catvāro bodhisatvā tasya mahato bodhisatvagaṇasya mahato bodhisatva[gaṇa]rāseḥ pramukhā abhūvan // atha khalu catvāro bodhisatvā mahāsatvās tasya mahato bodhisatvagaṇasya mahato bodhisatvarāseḥ /
agrata(ḥ) sthitvā bhagavato 'bhimukham añjalīḥ pragṛhya bhagavantam etad ūcuḥ // kaścid bhagavato 'lpābādhātā mandaglānatā mukhasparśavihāratā ca / kaścid bhagavan satvāḥ svākārāḥ suvijñapakāḥ suvineyāḥ suvisodhakā mā haiva bhagavataḥ khedam utpādayanti /

Skt Vaidya (KN) 本: KN.p.300, l5-p.301, l2

tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃś ca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma | tāṃś ca pañcāśadantarakalpān sa bhagavāñ śākyamunis tathāgato 'rhan samyaksaṃbuddhastūṣṇīm abhūt tāś catasraḥ parṣadastān eva pañcāśadantarakalpāṃstūṣṇībhāvenāvasthitā abhūvan | atha khalu bhagavāṃs tathārūpamṛddhyabhisaṃskāram akarot yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadas tam evaikaṃ paścād bhaktaṃ saṃjānante smemāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇām adrākṣuḥ | tasya khalu punar mahato bodhisattvagaṇasya mahato bodhisattvarāśeś catvāro bodhisattvā mahāsattvāḥ ye pramukhā abhūvan | tadyathā viśiṣṭacāritraś ca nāma bodhisattvo mahāsattvo 'nantacāritraś ca nāma bodhisattvo mahāsattvo viśuddhacāritraś ca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraś ca nāma bodhisattvo mahāsattvaḥ | ime catvāro bodhisattvā mahāsattvās tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan | atha khalu catvāro bodhisattvā mahāsattvās tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukham añjaliṃ pragṛhya bhagavantam etad ūcuḥ | kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca | kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ mā haiva bhagavataḥ khedam utpādayanti ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040a16-28

以諸菩薩種種讃法。而以讃歎住在一面。欣楽瞻仰於二世尊。是諸菩薩摩訶薩従初踊出。以諸菩薩種種讃法而讃於仏。如是時間経五十小劫。是時釈迦牟尼仏黙然而坐。及諸四衆亦皆黙然。五十小劫。仏神力故。令諸大衆謂如半日。爾時四衆亦以仏神力故。見諸菩薩遍満無量百千万億国土虚空。是菩薩衆中有四導師。一名上行。二名無辺行。三名浄行。四名安立行。是四菩薩於其衆中。最為上首唱導之師。在大衆前各共合掌。観釈迦牟尼仏。而問訊言。世尊。少病少悩安楽行不。所応度者受教易不。不令世尊生疲労耶。

竺法護 T263: T0263_.09.0110c16-0111a02

或有菩薩。以若干品奇妙之*誼。諮嗟二尊讃詠諸仏。従始已来仮使具足。五十中劫不能究暢。能仁世尊為勤苦行。与仏別来亦復如是。四部衆会。等無差特。亦復黙然。爾時世尊。即如色像現其神足。令四部衆悉得普見。又使念知此忍世界。諸菩薩衆於虚空中。各各摂護百千仏土。諸菩薩衆。皆満具足百千仏土。又此大衆。有四菩薩以為元首。其名曰種種行菩薩。無量行菩薩。清浄行菩薩。建立行菩薩。是為四。於無限無量塵数雲集。大会菩薩之上最也。於是四菩薩大士。各与大衆不可思議。部部住立。於世尊前叉手白曰。大聖体尊起居康強。蠲除衆疾所行安耶。群生各各善順律行。処于清涼無衆患乎。此類将無興墜嶮谷。

Skt Kashgar 本: 289b4-7

atha khalu te catvāro bodhisatvā mahāsatvā bhagavantaṃ gāthābhir adhvabhāṣuḥ

kaccit sukhaṃ viharase lokanātha prabhaṅkara ābādhavipramukto 'si sparśaṃ kāye (t)i ('nāghaka) (1)(=1)

(su-ākār)āś ca satveme suvineyā(ḥ) suśodhakāḥ mā haiva khedaṃ ja(nayanti lokanāthasya bhāṣato) (2)(=2)

Skt Nepal 本: 115b3-5

atha khalu te catvāro bodhisatvā mahāsatvā bhagavantam ābhyām gāthābhyāṃm adhyabhāṣanta /

kaccit sukhaṃ viharasi / lokanatho prabhaṅkara: ābādhavipramukto 'si sparśaṃ kāye tavānagha: // 1 //

svākārāś caiva te satvāḥ suvineyāḥ susodhakāḥ / mā haiva khedañ janayanti lokanāthasya bhāṣata iti // 2 //

Skt Vaidya (KN) 本: KN.p.301, ll3-7

atha khalu te catvāro bodhisattvā mahāsattvā bhagavantām ābhyāṃ gāthābhyām adhyabhāṣanta -

kaccit sukhaṃ viharasi lokanātha prabhaṃkara /
ābādhavipramukto 'si sparśaḥ kāye tavānagha // saddhp_14.1 //

svākārāś caiva te sattvāḥ suvineyāḥ suśodhakāḥ /
mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ // saddhp_14.2 //

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040a28-b03

爾時四大菩薩。而説偈言

世尊安楽 少病少悩 教化衆生 
得無疲惓 又諸衆生 受化易不 
不令世尊 生疲労耶

竺法護 T263: T0263_.09.0111a02-07

時四菩薩大士。以偈讃曰

世雄闡光*曜 所行康強耶 
救脱現在者 衆行無患難 
衆生善因室 決受諦清浄 
得無起疲厭 寧受世吼命

Skt Kashgar 本: 289b7-290b3

atha khalu bhagavāṃs tasya mahato bodhisatvā(gaṇasya mahato bodhisatvarāśeḥ pramu)khā(ṃ)ś catvāro bodhisatvā(ṃ) mahāsatvān etad avocat evam (etat kulaputrā eva)m evat kulaputrāḥ sukhaṃ sparśa(ṃ) viharāmy alpābādhau mandagailānyaḥ svākāraś ca mam(ai)te satvāḥ suvijñapakā(ḥ)
suvaineyāḥ suśodhakāḥ na ca me te khedaṃ janayaṃti; viśodhīyamānās tat kasya heto(r) mayā caiva hy ete kulaputrāḥ satvā(ḥ) pūrvakāsu jātiṣu pūrvakeṣu ca samyaksaṃbuddheṣu kṛtaparikarmāṇas tadā caiva te kulaputrā mama śrāvakā ekabu(ddha)j(ñ)ānam iti mam' ākhyātam ājāna(ṃ)ti darśanād eva ete kulaputrā; satvāḥ śra-(va)ṇād eva ca mamādhimucyanti; ekabuddhajñānam ity ākhyātam ājānanti; buddhyaṃty avataraṃty acagāhaṃti; udgṛhṇanti; ye 'pi te śrāvakabhūmau kṛtaparikarmāṇau babhūvuḥ
te 'pi mayaitarhi buddhajñāne avatāritā; sa(ṃ)śrāvitāś ca paramārthaṃ

Skt Nepal 本: 115b5-116a2

atha khalu bhagavāṃs tasya mahato bodhisatvagaṇasya mahato bodhisatvarāseḥ pramukhānś catvāro bodhisatvān etad avocat // evam etat kulaputrāḥ sukhaṃ sparśam viharāmi / alpābādho mandaglānyaḥ svākārāś ca mama te satvāḥ suvijñapakāḥ suvineyāḥ suvisodhakāḥ / na ca me khedañ janayanti visodhyamānāḥ // tat kasya hetor mamaiṣa hy ete kulaputrāḥ satvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇo darśanād eva hi kulaputrā(ḥ) śravaṇāc ca mamādhimucyante / buddhajñānam avataranty avagāhanti / anyatra ye śrāvakabhūmau kṛtaparijayā abhūvan / te 'pi ca mamai tarhi buddhajñānam avataritāḥ saṃśrāvitāś ca paramārthe //

Skt Vaidya (KN) 本: KN.p.301, l8-p.302,l2

atha khalu bhagavāṃs tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃś caturo bodhisattvān mahāsattvān etad avocat | evam etat kulaputrā evam etat | sukhasaṃsparśavihāro 'smy alpābādho mandaglānaḥ svākārāś ca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakā na ca me khedaṃ janayanti viśodhyamānāḥ | tat kasya hetoḥ | mamaiva hy ete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇo darśanād eva hi kulaputrāḥ śravaṇāc ca mamādhimucyante buddhajñānam avataranty avagāhante | yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaivaitarhi buddhadharmajñānam avatāritā saṃśrāvitāś ca paramārtham ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040b04-11

爾時世尊於菩薩大衆中。而作是言。如是如是。諸善男子。如来安楽少病少悩。諸衆生等易可化度。無有疲労。所以者何。是諸衆生。世世已来常受我化。亦於過去諸仏。供養尊重種諸善根。此諸衆生。始見我身聞我所説。即皆信受入如来慧。除先修習学小乗者。如是之人。我今亦令得聞是経入於仏慧。

竺法護 T263: T0263_.09.0111a08-13

爾時世尊告衆大会諸菩薩曰。諸族姓子。仏所行安無疾無患。衆庶各各悉受律行。善学道教不敢興厭。欲至厳浄。所以者何。斯之品類。乃於往古諸平等覚。各各作行。是諸声聞。信楽吾教入于仏慧。又各各異三乗学者。住声聞乗。我悉立志入仏大慧。

Skt Kashgar 本: 290b3-6

atha khalu te bodhisatvā ime gāthā babhāṣu(ḥ) //

sādhu sādhu mahāvīra anumodāma te vayaṃ
yat te su(ā)kārā; satvā(ḥ) suvineyāḥ suśodhakāḥ (1)(=3)

yaś cemaṃ jñāna gaṃbhīraṃ śṛṇvaṃti tava nāyaka: śrutvā caivādhi(mucyanti otaranti pu)naḥ punaḥ 2(=4)

Skt Nepal 本: 116a2-3?

atha khalu te bodhisatvā mahāsatvās tasyām velāyām imā gāthā abhāṣante sma //

sādhu sādhu mahāvīra anumodāmahe vayaṃ /
svākārā yena te satvāḥ suvineyāḥ susodhakāḥ // 3 //

ye cemaṃ jñāna gambhīram śṛṇvanti tava nāyakā: /
śrutvā ca adhimucyante otaranti vināyaka iti // 4 //

Skt Vaidya (KN) 本: KN.p.302,ll3-7

atha khalu te bodhisattvā mahāsattvās tasyāṃ velāyām ime gāthe abhāṣanta -

sādhu sādhu mahāvīra anumodāmahe vayam /
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ // saddhp_14.3 //

ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka /
śrutvā ca adhimucyante uttaranti ca nāyaka // saddhp_14.4 //

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040b11-14

爾時諸大菩薩。而説偈言

善哉善哉 大雄世尊 諸衆生等 
易可化度 能問諸仏 甚深智慧 
聞已信行 我等随喜

竺法護 T263: T0263_.09.0111a13-18

時諸菩薩而歎頌曰

善哉快世尊 我等悉勧助 
乃令衆生一 善化微妙律 
欲得聞大聖 教命詢深要 
聴之歓喜信 乃入法供養

Skt Kashgar 本: 290b6-291a3

evam ukte bhagavāṃs teṣāṃ tasya mahato (bodhisatvagaṇasya tasya mahato bodhisa)tvarāśeḥ pramukhānāṃ caturṇāṃ bodhisatvā(nāṃ mahāsatvānāṃ sādhukāram adā)s(ī)t sādhu sādhu kulaputrāḥ sādhu khalu punar yuṣmākaṃ kulaputr(ā yad yūyaṃ tathāgatam a)bhinandatha darśanāya vandanāya paryupāsanāya

Skt Nepal 本: 116a3?-4

evam ukte bhagavāns tasya mahato bodhisatvagaṇasya mahato bodhisatvarāseḥ pramukhebhyaḥ caturbhyo bodhisatvebhyo mahāsatvebhyaḥ sādhukāram adāt / sādhu sādhu kulaputrāḥ sādhu khalu punaḥ kulaputrā: ye yūyaṃ tathāgatam abhivandatheti //

Skt Vaidya (KN) 本: KN.p.302,ll8-10

evam ukte bhagavāṃs tasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaś caturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāram adāt - sādhu sādhu kulaputrā ye yūyaṃ tathāgatam abhinandatheti ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040b15-16

於時世尊。讃歎上首諸大菩薩。善哉善哉善男子。汝等能於如来発随喜心。

竺法護 T263: T0263_.09.0111a19-21

於是世尊。讃大会菩薩曰。善哉善哉。諸族姓子。誠如所云。如来所詔。各随権宜不違本旨。

Skt Kashgar 本: 291a3-b2

tena ca khalu punaḥ samayena maitreyasya bodhisatvasya mahāsatvasyānyeṣāṃ cāṣṭagaṃgānadīvālukasamānāṃ bodhisatvakoṭinayutaśatasahasrāṇāṃm etad abhūt a(dṛ)ṣṭapūrvo 'yam asmābhir evarūpau mahābodhisatvagaṇo mahābodhisatvarāśe(r a)śrutapūrvaś ca yo 'yaṃ pṛthivīvivarāntarebhya
(u)nma(j)jitvā bhagavataḥ purataḥ sthitvā bhagavaṃtaṃ satkurva[n]ti; gurukurva[n]ti mā(na)yati pūjaya[n]ta: bhagavantaṃ pratisaṃmodaya[ṃ]ti: kutaḥ khalv ime bodhisatvā mahāsatvā abhyāgatā: (iti)

Skt Nepal 本: 116a4-5

tena khalu punaḥ samayena maitreyasya bodhisatvasyānyeṣāñ cāṣṭānāṃ gaṅgānadīvālikopamānāṃ bodhisatvakoṭīnayutasatasahasrāṇām etad abhavat / adṛṣṭapūrvo 'yam asmābhir mahābodhisatvagaṇo mahābodhisatvarāsir aśrutapū(r)vo (yo) 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurva[n]ti gurukurva[n]ti bhagavantam pratisammoda[n]te kutaḥ khalv ime bodhisatvā mahāsatvā abhyāgatā[gatā] iti //

Skt Vaidya (KN) 本: KN.p.302,ll11-15

tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasyānyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etad abhavat | adṛṣṭapūrvo 'yam asmābhir mahābodhisattvagaṇo mahābodhisattvarāśir aśrutapūrvaś ca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante | kutaḥ khalv ime bodhisattvā mahāsattvā āgatā it ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040b16-20

爾時弥勒菩薩。及八千恒河沙諸菩薩衆。皆作是念。我等従昔已来。不見不聞如是大菩薩摩訶薩衆。従地踊出住世尊前。合掌供養問訊如来。

竺法護 T263: T0263_.09.0111a21-25

時弥勒大士。及余八億恒沙菩薩倶挙声。而歎頌曰
従古以来 未曽見聞 乃有爾所 
菩薩之衆 従地踊出 住世尊前
供奉帰命 是等儔類 従何来乎

Skt Kashgar 本: 291b2-5

atha khalu maitreyo bodhisatvo mahāsatva ātmanaś ca saṃśayaprāptas te(ṣāṃ)
cāṣṭagaṃgānadīvālukāsamānāṃ bodhisatvakoṭinayutaśatasahasrāṇāṃ cetasā ceta;prativitarkam ājñāya tasyāṃ velāyām aṃjalī(ṃ) pragṛhya bhagavantaṃ gāthābhigīte[na]naitam arthaṃ paripṛcchī

Skt Nepal 本: 116a5-b1

atha khalu maitreyo bodhisatvo mahāsatva-r-ātmāno vicikitsā(ṃ) kathā(ṃ)kathāṃ viditvā teṣāṃ cāṣṭānāṃ gaṅgānadīvālikopamānām bodhisatvakoṭīnayutasatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya[s] tasyāṃ velāyām añjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitam evārthaṃ paripṛccha[n]ti sma //

Skt Vaidya (KN) 本: KN.p.302,l16-p.303, l2

atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃ kathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥ parivitarkamājñāya tasyāṃ velāyām añjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitam evārthaṃ paripṛcchati sma -

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040b20-22

時弥勒菩薩摩訶薩。知八千恒河沙諸菩薩等心之所念。并欲自決所疑。合掌向仏。

竺法護 T263: T0263_.09.0111a26

弥勒即知八億*恒沙菩薩心之所念。

Skt Kashgar 本: 291b5-294a3

bahūṃ sahasranayutā[ṃ]n koṭayaś ca anantakān apūrvā(ṃ) bodhisa[sa]tvā(nāṃ) ākhyāhi dvipadau(ttama) (1)(=5)

(kuto ete ka)thaṃ vete āgacchanti mahir(d)dhikāḥ mahātma(bhāva rūpeṇa prajñāś ca anantak)āḥ 3(=2)(=6)

smṛti-manta ime sarve prajñavanto ma(harṣiṇaḥ priyadarśanāś ca rūpeṇa) kuta eteṣa āgamaḥ (3)(=7)

ekaikasya ca lokendrra bodhisatvasya (vijñunaḥ aprameyo) parivāro yatha (gaṃgāya vālikāḥ) (4)(=8)

gaṃgāvālikāsamā ṣaṣṭi(ḥ) paripūrṇā yaśastinaḥ parivāro bodhisatvasya sarve bodhāya prāsthitā; (5)(=9)

evarūpāṇa vīrāṇāṃ pariṣavantāna tāyinām ṣaṣṭim-eva parivāraḥ pramāṇaṃ gaṃgavālikāḥ 6(=10)

ato bahutarā ye ca parivāro yeṣa nālpakaḥ paṃcāśatī ca gaṃgāyā(ś) catvāriṅśa(c) ca tri(ṃ)śati; (7)(=11)

gaṃgāvālikasa (mā) viṃśa parivāro yeṣa e(t)takāḥ ato bahutarāś cānye yeṣāṃ daśa[ṃ] ca paṃca (ca) 8(=12)

ekaikasya parivāro buddhaputrasya tāyinaḥ kutaitaitādṛśā vīrā āgacchanti vināyakāḥ 9(=13)

catvāri trīṇi dve cāpi ekagaṃgāya yā(t)tikā; vālikā e(t)takā yeṣām anuśikṣāḥ sahāyakāḥ 10(=14)

ato bahutarāś cānye gaṇanā yeṣā tā(t)tikā: kalpakoṭisahasrebhi; na śakyaṃ sarvi paṇḍitum (11)(=15)

ardhagaṃgā tṛbhā(ga)ś ca da(śa)viṃśatibhāgikā; parivāro yeṣa vīrāṇāṃ bodhisatvāna vijñunām (1)2(=16)

ato bahutarāś cānye pramāṇaiṣa na vidyate; e(k)ai(kaṃ gaṇayantena ka)lpakoṭiśatāny api (1)3(=17)

ato bahutarāś cānye pari(vāro yeṣa nālpakaḥ koṭīkoṭī ca koṭī ca) ardhako-ṭī tathaica ca // (14)(=18)

gaṇa(nā)vītivṛttāś ca (anye bhūyo maharṣiṇaḥ bodhisatvā) mahāprajñā(ḥ) sthitāḥ sarve sagoravā(ḥ) 15(=19)

sahasraṃ yeṣa (parivāraḥ śataṃ paṃcāśad e)va ca; gaṇanā nāsti etesāṃ kalpakoṭīśatair api (16)(=20)

viṃśan daśa(ṃ) ca (paṃcaṃ ca) catvāri trīṇi dve tathā: parivāro yeṣa vīrāṇāṃ gaṇanā 'sya na vidyate 17(=21)

caranty ekātmakā anye śānti(ṃ) vinda(ṃ)ti ekakāḥ gaṇanā teṣa naivāsti ye ihādya samāgatā(ḥ) (18)(=22)

gaṃgāvālikāsamān kalpān yadi kaścid gaṇen naraḥ śālākāṃ hasti gṛhṇitvā paryaṃtaṃ naiva so labhet (1)9(=23)

mahātmanā(ṃ) ca (sa)rveṣāṃ vīryavantāna tāyinām bodhisatvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ (20)(=24)

(ke)n(ai)ṣāṃ diśito dharmaḥ kena bodhāya sthāpitāḥ kasya śāsana rocaṃti kasya śāsanakārākā; (21)(=25)

bhitvā pṛthivī(ṃ) cchidreṣu samantena caturdiśaḥ unmajjaṃti mahāprajñā ṛddhimanto vicakṣaṇāḥ (2)2(=26) //

jarjarā lokadhātv eyaṃ samantena kṛtā mune; unmajja(ṃ)tebhir etebhir bodhisatvebhi vijñubhiḥ 23(=27)

na hy ete jātu asmebhir dṛṣṭapūrva kadācina; ākhyāhi tasya kṣetrasya nāma lokavināyaka; (24)(=28)

daśa(d)diśāsu asmebhir aṇyitā smaḥ punaḥ punaḥ na ca dṛ(ṣṭ)ā (ime 'smābhir bo)dhisatvāḥ kadā-cina; 25(=29)

eko 'pi te ji(naputro na jātu dṛṣṭa a)smabhi; // i-me ca sahasā dṛṣṭā ākhyāhi c(aritaṃ mune) (26)(=30)

(bodhisatvasahasrāṇi śa)tā(ni) nayutāni
ca; koṭīsahasrā bahavaḥ kau[t]tūhalasthit(ā ime) (27)(=31)

(taṃ vyākuru ma)hāvīra aprameya
niropadhe; kuta e(ṃ)te ime vīrā bodhisatva viśāradāḥ (28)(=32)

Skt Nepal 本: 116b1-117b1

bahū sahasrā nayutā koṭiyo ca anantikā(ḥ) /
apūrvā bodhisatvānām ākhyāhi dvipadottama: // 5 //

bhūto ime katham vā 'pi āgacchanti maharddhikāḥ /
mahātmabhāvā rūpeṇa kuta etesa-m-āgamāḥ // 6 //

dhṛtimantāś c' ime sarve smṛtimantā maharṣayaḥ /
priyadarśanāś ca rūpeṇa kuta etesa-m-āgamaḥ // 7 //

ekaikasya ca lokendra bodhisatvasya vijñano / aprameya(ḥ) parīvāro yathā gaṅgāya vālikāḥ // 8 //

gaṅgāvālikasamā: saṣṭhiṃ paripūrṇṇā yaṣasvinaḥ /
parivāro bodhisatvasya sarve bodhāya prasthitāḥ // 9 //

evaṃrūpāṇi vīrāṇāṃ parya(va)ntāna tāyināṃ /
ṣaṣṭhir eva pramāṇena gaṅgāvālikayā ime: // 10 //

ato bhutarāś cānye parivārair anantakaiḥ /
pañcāśatiś ca gaṅgāyāś catvāriṃśac ca triṃśa ca // 11 //

samā viṃśaś ca gaṅgāyāḥ parivāraiḥ śa tāntakaḥ /
ato bahutarāś cānyai yeṣāṃ daśa ca pañca ca // 12 //

ekaikasya parīvāro buddhaputrasya tāyinaḥ /
kuto 'yam īdṛ[r]śī parṣā āgatā 'dya vināyaka: // 13 //

catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ /
ekaikasya parīvāro ye 'naśikṣī sahāyakāḥ // 14 //

ato bahutarāś cānyai gaṇā yeṣv anantikā /
kalpakoṭīsahasreṣu upametun na śaknuyāt // 15 //

arddhagaṅgā tṛbhāge ca daśaviṃśatibhāgikā /
parivāro 'tha vīrāṇām bodhisatvā-na tāyināṃ // 16 //

ato bahutarāś cānye pramāṇ' eṣān na vidyate /
ekaikaṃ gaṇayantena kalpakoṭīśatair api // 17 //

ato bahutarāś cānye parivārair analpakaiḥ /
koṭīsahasra koṭī ca arddhakoṭī tathaiva ca // 18 //

gaṇanāvītivṛttāś ca anye bhūyo maharṣiṇāṃ /
bodhisatvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ // 19 //

parivārasahasrañ ca śata pañcāsa eva ca /
gaṇanā nāsti eteṣāṃ kalpakoṭīśatair api // 20 //

viṃśad dasa ca pañcāsa catvāri trīṇi dve tathā /
parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate // 21 //

caranty ekātmakā ye ca śāntim vidanti caikakāḥ / gaṇanā teṣa naivāsti ye ihādya samāgatāḥ // 22 //

gaṃgāvālikasamāṃ kalpāṃ gaṇayīta naro yadi /
śalākaṃ gṛhya haste na paryantan naiva so labhet // 23 //

mahātmanā(ṃ) ca sarveṣāṃ vīryavantāna tāyināṃ /
bodhisatvāna vīrāṇāṃ kuta eteṣa sambhavaḥ // 24 //

kenaiṣāṃ deśito dharmaḥ kena bodhāya sthāpitāḥ /
rocanti sāśanaṅ kasya [kasya] śāsanadhārakāḥ // 25 //

bhitvā hi pṛthivī(ṃ) sarvān samantena caturdiśaṃ /
unmajjanti mahāprajñā ṛddhivanto vicakṣaṇāḥ // 26 //

jarjarā lokadhātv eyaṃ samantena kṛtā mune /
unmajjamāner etarhi bodhisatvair viśāradaiḥ // 27 //

na hy ete jātu-r-asmābhiḥ dṛṣṭapūrvā(ḥ) kadācana: /
ākhyāhi tor hi 'sya nāmaṃ lokadhātor vināyaka: // 28 //

daśādiśāyo asmābhir aṇvitāye punaḥ punaḥ //
na ca dṛṣṭā ime 'smābhir bodhisatvā(ḥ) kadācana: // 29 //
dṛṣṭo na jātu-r-asmābhir eko 'pi tanayas tava: /
ime 'dya sahasā dṛṣṭ[v]ā ākhyāhi caritam mune: // 30 //

bodhisatvasahasrāṇi śatāni nayutāni ca /
sarve kautūhalaprāptāḥ paśyanti dvipadottamaṃ // 31 //

vyākuruṣva mahāvīra aprameyā nirodadhe: /
kuta enti ime sūrā bodhisatvā viśāradāḥ // 32 //

Skt Vaidya (KN) 本: KN.p.303, l3-p.307, l2

bahusahasrā nayutāḥ koṭīyo ca anantakāḥ /
apūrvā bodhisattvānām ākhyāhi dvipadottama // saddhp_14.5 //

kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ /
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ // saddhp_14.6 //

dhṛtimantāś cime sarve smṛtimanto maharṣayaḥ /
priyadarśanāś ca rūpeṇa kuta eteṣa āgamaḥ // saddhp_14.7 //

ekaikasya ca lokendra bodhisattvasya vijñinaḥ /
aprameyaparivāro yathā gaṅgāya vālikāḥ // saddhp_14.8 //

gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ /
parivāro bodhisattvasya sarve bodhāya prasthitāḥ // saddhp_14.9 //

evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām /
ṣaṣṭir eva pramāṇena gaṅgāvālikayā ime // saddhp_14.10 //

ato bahutarāś cānye parivārair anantakaiḥ /
pañcāśatīya gaṅgāya catvāriṃśac ca triṃśati // saddhp_14.11 //

samo viṃśati gaṅgāyā parivāraḥ samantataḥ /
ato bahutarāś cānye yeṣāṃ daśa ca pañca ca // saddhp_14.12 //

ekaikasya parīvāro buddhaputrasya tāyinaḥ /
kuto 'yam īdṛśī parṣadāgatādya vināyaka // saddhp_14.13 //

catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ /
ekaikasya parīvārā ye 'nuśikṣā sahāyakāḥ // saddhp_14.14 //

ato bahutarāś cānye gaṇanā yeṣa tattikā /
kalpakoṭīsahasreṣu upametuṃ na śaknuyāt // saddhp_14.15 //

ardhagaṅgā tribhāgaś ca daśaviṃśatibhāgikaḥ /
parivāro 'tha vīrāṇāṃ bodhisattvāna tāyinām // saddhp_14.16 //

ato bahutarāś cānye pramāṇaiṣāṃ na vidyate /
ekaikaṃ gaṇayantena kalpakoṭīśatair api // saddhp_14.17 //

ato bahutarāś cānye parivārair anantakaiḥ /
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca // saddhp_14.18 //

gaṇanāvyativṛttāś ca anye bhūyo maharṣiṇām /
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ // saddhp_14.19 //

parivārasahasraṃ ca śatapañcāśad eva ca /
gaṇanā nāsti eteṣāṃ kalpakoṭīśatair api // saddhp_14.20 //

viṃśatiddaśa pañcātha catvāri trīṇi dve tathā /
parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate // saddhp_14.21 //

caranty ekātmakā ye ca śāntiṃ vindanti caikakāḥ /
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ // saddhp_14.22 //

gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ /
śalākāṃ gṛhya hastena paryantaṃ naiva so labhet // saddhp_14.23 //

mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām /
bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ // saddhp_14.24 //

kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ /
rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ // saddhp_14.25 //

bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam /
utmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ // saddhp_14.26 //

jarjarā lokadhātveyaṃ samantena kṛtā mune /
unmajjamānair etair hi bodhisattvairviśāradaiḥ // saddhp_14.27 //

na hy ete jātu asmābhir dṛṣṭapūrvāḥ kadācana /
ākhyāhi no tasya nāma lokadhātor vināyaka // saddhp_14.28 //

diśādiśā hi asmābhir añcitāyo punaḥ punaḥ /
na ca dṛṣṭā ime 'smābhir bodhisattvāḥ kadācana // saddhp_14.29 //

dṛṣṭo na jātur asmābhir eko 'pi tanayastava /
ime 'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune // saddhp_14.30 //

bodhisattvasahasrāṇi śatāni nayutāni ca /
sarve kautūhalaprāptāḥ paśyanti dvipadottamam // saddhp_14.31 //

vyākuruṣva mahāvīra aprameya niropadhe /
kuta eti ime śūrā bodhisattvā viśāradaḥ // saddhp_14.32 //

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0040b22-0041a03

以偈問曰
無量千万億 大衆諸菩薩 
昔所未曽見 願両足尊説 
是従何所来 以何因縁集 
巨身大神通 智慧叵思議 
其志念堅固 有大忍辱力 
衆生所楽見 為従何所来 
一一諸菩薩 所将諸眷属 
其数無有量 如恒河沙等 
或有大菩薩 将六万恒沙 
如是諸大衆 一心求仏道 
是諸大師等 六万恒河沙 
倶来供養仏 及護持是経 
将五万恒沙 其数過於是 
四万及三万 二万至一万 
一千一百等 乃至一恒沙 
半及三四分 億万分之一 
千万那由他 万億諸弟子 
乃至於半億 其数復過上 
百万至一万 一千及一百 
五十与一十 乃至三二一 
単己無眷属 楽於独処者 
倶来至仏所 其数転過上 
如是諸大衆 若人行籌数 
過於恒沙劫 猶不能尽知 
是諸大威徳 精進菩薩衆 
誰為其説法 教化而成就 
従誰初発心 称揚何仏法 
受持行誰経 修習何仏道 
如是諸菩薩 神通大智力 
四方地*震裂 皆従中*踊出 
世尊我昔来 未曽見是事 
願説其所従 国土之名号 
我常遊諸国 未曽見是衆 
我於此衆中 乃不識一人 
忽然従地出 願説其因縁 
今此之大会 無量百千億 
是諸菩薩等 皆欲知此事 
是諸菩薩衆 本末之因縁 
無量徳世尊 唯願決衆疑

竺法護 T263: T0263_.09.0111a26-c21

尋時叉手以頌問曰
無央数百千 於算巨億載 
不可称限量 未曽見菩薩 
来詣両足尊 曷因是何等 
大通所従来 其像巨億長 
一切志強勇 猛雄為大聖 
端正可欽敬 今為所従来 
世尊一一見 慧雅諸菩薩 
眷属無央数 猶如江河沙 
其数超江河 具足度仏法 
諸菩薩眷属 皆建正覚道 
如是群英倫 集会礼大聖 
具足満六十 百千江河沙 
其数過於彼 眷属無思想 
五百江河沙 或四或三百 
或二百江河 諸営従如是 
其限復殊此 或五或復十 
一一諸眷属 世尊大聖子 
斯衆縁何来 至于導師所 
或四三或二 或一江河沙 
恒沙数各来 伴侶悉善学 
甚多不可限 除住空中者 
於億百千劫 不可卒合聚 
半江或三分 或十或二十 
具足衆立行 明哲衆菩薩 
倶住於空中 其限不可量 
現別無彼此 億劫行清浄 
又無量異部 眷属不可議 
億億復超億 或有半億者 
或十或二十 五四三或二 
諸雄従眷属 無能籌量者 
身各自修行 寂寞楽等遵 
恬怕如虚空 別来者無限 
猶如江河劫 莫能有計者 
在精舎寂室 各従其方来 
一切天神聖 皆用尊故至 
諸菩薩雄猛 何従忽見此 
誰為彼説経 誰立於仏道 
為顕何仏教 建立何仏行 
細微各可敬 普従四方来 
因明目神足 大慧忽然現 
於羸曠世界 能仁令充備 
仁賢諸菩薩 倫党自然至 
従生出*已来 未見如斯変 
願説其国土 大聖哀尽名 
十方所従来 各懐十八法 
吾未曽得見 如斯等菩薩 
我為最勝子 未曽見聞此 
今斯若干衆 能仁願説行 
菩薩無数千 百姟難可限 
諸億千無量 本為何所処 
諸菩薩勇猛 志性不可量
如是之等類 大雄願説之

Skt Kashgar 本: 294a3-295a5

tena (ca) khalu puna(ḥ) samayena ye 'pi te tathāgata arhantaḥ samyaksaṃbuddhā: ye te anyalokadhātukoṭinayutaśatasahasrebhya āgatā ye bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena nirmitā ye anyāsu lokadhātukoṭinayutaśatasahasreṣu dharmaṃ deśaya(ṃ)ti; ye te bha(ga)vataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantenāṣṭabhyo digbhyau (rat)navṛkṣamūleṣu mahāratnamayeṣu siṃhāsaneṣu ni[ṣ]ṣaṇṇā; paryaṃkena teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā hy apasthāyakās te 'pi taṃ mahaṃtaṃ bodhisatvagaṇaṃ mahaṃtaṃ bodhisatvarāśiṃ dṛṣṭvā samantena caturdiśa(ṃ) pṛthivīvivarāntarebhya unma(j)ja(ṃ)tā(ṃ) ākāśadhātupratiṣṭhitā(ṃ)s te 'py āścaryaprāptā adbhutaprāptāḥ svakaṃ svakaṃ tathāgatam etad avocu(ḥ) kuto bhagavann ime e(t)takā bodhisatvā mahāsatvā āgacchanti; aprameyā asaṃ(khyeyā acintyā atu)lyā agaṇanīyāḥ atha khalu te tathāgatā arhanta(ḥ samyaksaṃbuddhās tān svakasvakān upasthā)yakān etad a-vocu(ḥ) āgametha yūyaṃ kulaputr(ā muhūrtamātram eṣa maitreyo nā)ma bodhisatvo mahāsatvaḥ yo bhagavataḥ śākyamunes tathāgatasya (arhataḥ samyaksaṃbuddhasyā)nantaraṃ vyākṛto 'nutta(r)āyāṃ samyaksaṃbodhau sa eṣa maitreyo bodhisatvo mahāsatva: etaṃ bhagava(ṃ)taṃ śākyamuniṃ tathāgatam arha(ṃ)taṃ samyaksaṃbuddhaṃ etam arthaṃ paripṛcchati; yad[y] eṣa bhagavāñ cchākyamunis tathāgato 'rhān samyaksaṃbuddho nirdekṣyati taṃ śṛṇutha

Skt Nepal 本: 117b1-5

tena khalu punaḥ samayena ye te tathāgatā 'rhantaḥ samyaksaṃbuddhā: anyebhyo lokadhātubhyaḥ koṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunes tathāgatasya nirmitāḥ ye 'nyāsu lokadhātuṣu satvānān dharman deśayanti sma // ye bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantād aṣṭābhyo digbhyo ratnavṛkṣamūleṣu siṃhāsaneṣūpaviṣṭāḥ paryaṅkam baddh(v)ā teṣān tathāgatānāṃ ye svakasvakā upasthāyakās te 'pi tam mahāntaṃ bodhisatvagaṇaṃ bodhisatvarāsiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjatāṃ ākāśadhātupratiṣṭhitāṃs te 'py āścaryaprāptā[n] svān svāns tathāgatān etad ūcuḥ / kuto bhagavann iyanto bodhisatvā mahāsatvā āgacchanty aprameyā 'saṃkhyeyāḥ / evam ukte te tathāgatā arhantaḥ samyaksaṃbuddhāḥ svāṃ svān upasthāyakān etad ūcuḥ / āgamayatha yūyaṃ kulaputrā muhūrttam eṣa maitreyo nāma bodhisatvo mahāsatvā bhagavataḥ śākyamuner anantaraṃ vyākṛto anuttarāyāṃ samyaksaṃbodhau sa ca taṃ bhagavantaṃ śākyamunin tathāgatam etam artham paripṛcchaty eṣa bhagavāṃ sākyamunis tathāgato 'rhan samyaksaṃbuddho vyākariṣyati / tato yūyaṃ sroṣyatheti /

Skt Vaidya (KN) 本: KN.p.307, ll3-14

tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunes tathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma, ye bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya samantād aṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ | teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya utmajjantam ākāśadhātupratiṣṭhitam te 'py āścaryaprāptās tān svān svāṃs tathāgatān etad ūcuḥ | kuto bhagavann iyanto bodhisattvā mahāsattvā āgacchanty aprameyā asaṃkhyeyāḥ | evamuktās te tathāgatā arhantaḥ samyaksaṃbuddhās tān svān svānupasthāyakān etad ūcuḥ | āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam | eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuner anantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau | sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchaty eṣa ca bhagavāñ śākyamunis tathāgato 'rhan samyaksaṃbuddho vyākariṣyati | tato yūyaṃ śroṣyatheti ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041a04-13

爾時釈迦牟尼分身諸仏。従無量千万億他方国土来者。在於八方諸宝樹下師子座上結加趺坐。其仏侍者。各各見是菩薩大衆。於三千大千世界四方従地*踊出住於虚空。各白其仏言。世尊。此諸無量無辺阿僧祇菩薩大衆。従何所来。爾時諸仏各告侍者。諸善男子。且待須臾。有菩薩摩訶薩。名曰弥勒。釈迦牟尼仏之所*授記。次後作仏。以問斯事。仏今答之。汝等自当因是得聞

竺法護 T263: T0263_.09.0111c22-0112a02

爾時他方世界無央数億百千姟諸如来至真等正覚。普従十方詣能仁如来勧説法者。各各坐于七宝樹下師子之床。是諸如来侍者。各各見諸菩薩無量大会部部変化。従地踊出。各各住立自問其仏。此諸菩薩大士之等。従何所来。不可計量無有辺際。時彼諸仏。各各告其侍者曰。諸族姓子。且待須臾。有菩薩名弥勒。為能仁如来所授決。当逮無上正真道成最正覚。自問能仁。如爾所怪。仏為一一分別*誼帰。悉静一心而倶聴之。

Skt Kashgar 本: 295a5-b3

atha khalu bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayati sma; sādhu sādhv ajita udāram etad ajita sthānaṃ yathā tva(m e)tam a(rthaṃ) tathāgataṃ paripṛccha[ccha]si: atha khalu bhagavāṃ (taṃ) sa[ṃ]rvāvantaṃ bodhisatvagaṇam āmaṃ-(tra)yati sma; tena hi kulaputrāḥ (sarve eva pratiyattā bhavata susannaddhā dṛḍhasthāmāś ca bhavata sarvāvantaś cāyaṃ bodhisatvagaṇas tathāgatajñānadarśanaṃ kulaputrāḥ) tathāgataḥ sā(ṃ)prataṃ prakāśayiṣyati; tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrrīḍitaṃ tathāgatavijrraṃbhitaṃ tathāgataparikarma tathāgataparākrramaṃ

Skt Nepal 本: 1117b5-118a2

atha khalu bhagavāṃ maitreyam bodhisatvam mahāsatvaṃm āmantrayate sma / sādhu sādhv ajita udāram etad ajita sthānaṃ yas tvaṃ paripṛcchasi // atha khalu bhagavāṃ sarvāvantaṃ bodhisatvagaṇam āmantrayate sma / tena hi kulaputrāḥ sarva eva prayatā bhavadhvaṃ susannaddhāḥ dṛḍhasthāmāś ca bhavadhvaṃ / sarvāvāṃś cāyaṃ bodhisatvagaṇas tathāgatajñānadarśanaṃ kulaputrās tathāgato 'rhan samyaksaṃbuddhaḥ sāmprataṃ samprakāsayiṣyati / tathāgatavṛṣabhitāṃ tathāgatakarma: tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramam iti //

Skt Vaidya (KN) 本: KN.p.308, ll1-6

atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam āmantrayate sma - sādhu sādhv ajita | udāram etad ajita sthānaṃ yat tvaṃ māṃ paripṛcchasi | atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇam āmantrayate sma - tena hi kulaputrāḥ sarva eva prayatā bhavadhvam | susaṃnaddhā dṛḍhasthāmāś ca bhavadhvam sarvaś cāyaṃ bodhisattvagaṇaḥ | tathāgatajñānadarśanaṃ kulaputrās tathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramam iti ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041a14-18

爾時釈迦牟尼仏。告弥勒菩薩。善哉善哉阿逸多。乃能問仏如是大事。汝等当共一心。被精進鎧発堅固意。如来今欲顕発宣示諸仏智慧。諸仏自在神通之力。諸仏師子奮迅之力。諸仏威猛大勢之力。

竺法護 T263: T0263_.09.0112a02-08

爾時仏告弥勒大士。善哉阿逸。仁者所問極大微妙優奥難量。且聴且聴。今吾説之。一切菩薩及諸会者。普当堅固。強猛力勢於無上意。当知如来。慧見無底。諸大聖立境界無量。禅定智慧所楽自恣。莫能宣暢而剖判説。方便興化不可限量。

Skt Kashgar 本: 295b3-296a4

atha khalu bhagavāṃs tasyāṃ velāyaṃm imā gāthā abhāṣata //

pratiyattā bhavatha kulaputrā sarve ahaṃ pramuṃcāmi girāṃ a(na)nyathā: mā tu viṣādaṃ kuruteha paṇḍitā acintikaṃ jñāna tathāgatānām (1)(=33)

dhṛtimanta bhūtvā smṛtimanta sarve samādhi(yaṃ sarvi sthitāś ca bhūtvā a)[nu]pūrvadharma(ṃ) śruṇitavyam adya āścaryakaṃ lo(kahitānunāyikam) (2)(=34)

(vic)ikitsa mā jātu karotha sarve ahaṃ pi yūya(ṃ parisaṃsthapemi; ananyathāvādi)r ahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā (3)(=35)

gaṃ(bhīra dharmā sugatena) buddhā hy atarkitā yeṣa pramāṇa nāsti; teṣām ahaṃ dharma prakāśayiṣye śṛṇotha tān yādṛśakān yathā (ca i)ni; (4)(=36)

Skt Nepal 本: 118a2-4

atha khalu bhagavāṃs tasyāṃ velāyām imā[ṃ] gāthām abhāṣata //

prayatā bhavadhvaṃ kulaputra sarvve iyam pramuñcāmi girām ananyathā[ṃ] /
mā khū viśādaṃ kuruteha paṇḍitā-r-acintyaṃ jñānu tathāgatānāṃ // 33 //

dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarvi sthitā bhavadhvaṃ /
apūrvadharmaṃ śruṇitavya adya āryaścabhūto hi tathāgatānāṃ // 34 //

vicikitsa mā j[ñ]ātu kurudhva sarve ahaṃ hi yūyaṃ parisaṃsthapemi /
ananyathāvādir ahaṃ vināyakā jñānañ ca me yasya na kāci saṃkhyā // 35 //

gaṃbhīra dharmā(ḥ) sugatena buddhā atarkiyā yeṣu pramāṇu nāsti /
teṣām ahaṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te // 36 //

Skt Vaidya (KN) 本: KN.p. 308, ll7-15

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
prayatā bhavadhvaṃ kulaputra sarve imāṃ pramuñcāmi girāmananyathām /
mā khū viṣādaṃ kurutheha paṇḍitā acintiyaṃ jñānu tathāgatānām // saddhp_14.33 //

dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarvi sthitā bhavadhvam /
apūrvadharmo śruṇitavyu adya āścaryabhūto hi tathāgatānām // saddhp_14.34 //

vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṣmān parisaṃsthapemi /
ananyathāvādir ahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā // saddhp_14.35 //

gambhīra dharmāḥ sugatena buddhā atarkiyā yeṣa premāṇu nāsti /
tān adya haṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te // saddhp_14.36 //

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041a18-27

爾時世尊。欲重宣此義。而説偈言

当精進一心 我欲説此事 
勿得有疑悔 仏智叵思議 
汝今出信力 住於忍善中 
昔所未聞法 今皆当得聞 
我今安慰汝 勿得懐疑懼 
仏無不実語 智慧不可量 
所得第一法 甚深叵分別 
如是今当説 汝等一心聴

竺法護 T263: T0263_.09.0112a08-19

時仏頌曰

諸族姓子 皆聴仏道 今吾所説 
慧柔和悦 若明達者 以為美香 
如来之慧 不可思議 皆当強意 
普存堅固 各建立志 一心平等 
大聖難値 愍哀世間 今当聴受 
未曽有法 仏当建立 仁者諸党 
一切無得 生狐疑心 導師所詔 
令無有異 其慧平等 安隠無特 
安住所療 法甚深奥 非心所思 
不可限量 今当講説 無極因縁 
普共聴之 義何所趣

Skt Kashgar 本: 296a4-297a5

atha khalu bhagavān imā(ṃ) gāthā [a]bhāṣitvā maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayati sma; ārocayāmi te ajita prativedayāmi (te) ye (ime) ajita bodhisatvā mahāsatvā aprameyā asaṃkhyeyā acintyā atulyā a(ga)ṇanīyā (ye i)me yuṣm(ābh)ir adṛṣṭapūrvā ye etarhi pṛthivīvivarāntarebhya; adyudgatā mayai(vaite) ajita bodhisat(v)ā mahāsatvā(ḥ) sarve iha sahe lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya samādapitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitā mayā eva ajita ete bodhisatvā atra bodhisatvadharmeṣu paripācitā niveśitā; pratiṣṭhāpitā(ḥ) parisaṃsthāpitā anuttarāyāṃ samyaksaṃbodhau; avatāritāḥ paribodhitā; ete cājita bodhisatvā mahāsatvā; sarve iha sahāyāṃ lokadhātau heṣṭi-m-ākāśadhātuparigrrahe prativa(santi uddiśanto svādhyāya)nta vicintayanto yoniśamanasikāraprayuktā ('jita ete bodhisatvā mahāsatvā) asaṃgaṇikārā-mā; asaṃgaṇikābhiratā aj(i)ta (ete kulaputrā asaṃsargārāmā a)sa(ṃ)sargābhiratā ete kulaputrā vivekā[bhi]rāmā vivekā(bhiratā ete kulapu)trā anikṣiptadhurā ārabdhavīryā ete kulaputrā; na ete kulaputrā dadānā(ṃ vā) manuṣyāṇāṃ vā upaniśrāya viharaṃti asaṃgacāriṇa ete kulaputrā asaṃgacāryābhiratā (gaṃbhīrābhiratā) ete kulaputrā gaṃbhīradharmārāmaratīratā buddhajñāne 'bhiyuktā(ḥ)

Skt Nepal 本: 118a4-b3

atha khalu bhagavān imā gāthā bhāṣitvā maitreyaṃ bodhisatvam mahā[sahā]satvamm āmantrayate sma // ārocayāmi te ajita prativedayāmi / yeme ajita bodhisatvā mahāsatvā-r-aprameyā 'saṃkhyeyā aciṃtyā 'tulyā 'gaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ye etarhi pṛthivīvivarebhyo niṣkrāntā: mayaivaite ajita: sarve bodhisatvā: asyāṃ sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya samādāpitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitā mayā caite kulaputrā asmin bodhisatvadharmai: paripācitāḥ pratiṣṭhāpitā[r] niveṣitāḥ parisaṃsthāpitā: avatāritāḥ paribodhitā: ete cājita bodhisatvā mahāsatvā-r-asyāṃ sahāyāṃ lokadhātāv adhastai ākāśadhātup[r]arigraha prativasanti sma // svādhyāyoddeśacintāyonisomanaskāraprasṛtā: ete kulaputrā: asaṃgaṇikrārāmā: asaṃsargābhiratā-r-anikṣiptadhurā ārabdhavīryā ajita ete kulaputrā[r] vivekā[bhi]rāmā viveka(bhi)ratā: naite kulaputrā devamanuṣyān upaniśrāya viharanti / asaṃsargacaryābhiratā ete kulaputrā dharmānāmaratiratā: buddhajñāne 'bhiyuktāḥ /

Skt Vaidya (KN) 本: KN.p.309, ll1-12

atha khalu bhagavān imā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvam āmantrayate sma - ārocayāmi te 'jita prativedayāmi | ya ime 'jita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntāḥ | mayaite 'jita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ | mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ | ete cājita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātā adhastād ākāśadhātuparigrahe prativasanti | svādhyāyoddeśacintā yoniśo manasikārapravṛttā ete kulaputrā asaṅgaṇikārāmā asaṃsargābhir atā anikṣiptadhurā ārabdhavīryāḥ | ete 'jita kulaputrā vivekārāmā vivekābhir atāḥ | naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhir atāḥ | ete kulaputrā dharmārāmābhir atā buddhajñāne 'bhiyuktāḥ ||

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041a28-b10

爾時世尊。説此偈已。告弥勒菩薩。我今於此大衆。宣告汝等。阿逸多。是諸大菩薩摩訶薩。無量無数阿僧祇従地*踊出。汝等昔所未見者。我於是娑婆世界。得阿耨多羅三藐三菩提已。教化示導是諸菩薩。調伏其心令発道意。此諸菩薩皆於是娑婆世界之下此界虚空中住。於諸経典読誦通利思惟分別正憶念。阿逸多。是諸善男子等。不楽在衆多有所説。常楽静処懃行精進未曽休息。亦不依止人天而住。常楽深智無有障礙。亦常楽於諸仏之法。一心精進求無上慧。

竺法護 T263: T0263_.09.0112a20-29

世尊歎已告弥勒曰。班宣一切。阿逸。欲知此諸菩薩大士衆会無量不可思議各各従地而*踊出者。昔所不見皆集忍界。吾始逮無上正真道成最正覚時。勧悦斯等立不退転。使成大道教授化立。族姓開士大士之衆。処于下方而於其中。有所救護讃経諷誦。思惟禅定専察其帰。欣然悦予楽無為行。諸族姓子。志于恬惔不存遠近。天上人間常応専修。転於法輪無為無会。好深神通法楽為楽。志願精進求于仏慧。

Skt Kashgar 本: 297a6-298a4

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata: //

ye bodhisatvā i(mi) aprameyā acintikā yeṣa pramāṇa nāsti: // (ṛddhīya) prajñāya śruter upetā (ba)hukalpakoṭī caritāś ca jñāne; (1)(=37)

mayā ca sarve pariṣācitā ime pari(ṇā)mitā; sarvi mayā ca bodhiya: mamaiva kṣetrasmi vasaṃti caite mamaiva atrā imi bodhisatvā(ḥ) (2)(=38)

sarve ti āraṇyadhutādhimuktāḥ saṃsargabhūmi(ṃ): sada varjayanti; asaṃgabhārī mama eti putrā anuśikṣamāṇā mama cāryam uttamam (3)(=39)

vasaṃti (ā)kāśaparigrahasmi(ṃ) kṣetrasya heṣṭina imasya paṇḍitāḥ samudānayantā ima(m a)grabodhim udyukta rātriṃdivam apramattāḥ (4)(=40)

ārabdhavīryā(ḥ) (smṛtimanta sarve pra)jñābalasmi(ṃ) sthita aprameye viśāradā dharma (kathenti citraṃ prabhasvarāḥ putra mamai)ti sarve 5(=41)

ma[ma]yā ca prāpten' imam agrrabodh(iṃ nagare gajāyāṃ drumamūlam āśṛtam a)nu(t)taraṃ vartiya dharmacakrraṃ pariṇāmitā(ḥ) sarvi 'ha (agrabodhiya:) (6)(=42)

(anāsrav)ābhūmi imā mi vācā śṛṇotha sarve mama pattiyātha evaṃciraṃ prāpta (ma)yā 'grabodhi(ḥ) paripācitāś ca maya eti satvā; (7)(=43)

Skt Nepal 本: 118b3-119a2

atha khalu bhagavāṃs tasyām velāyām imā gāthā abhāṣata //

ye bodhisatvā ima aprameyāḥ acintiyā yeṣu pramāṇu nāsti /
ṛddhīya prajñāya śruten' upetāḥ bahukalpakoṭīś caritāś ca jñāne // 37 //

paripācitāḥ sarvi mayeti bodhaye mamaiva kṣetresmi vasanti cete /
paripācitāḥ sarvi mamaiva ete mamaiva putrāś c' imi bodhisatvāḥ // 38 //

sarve ta āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjjayanti /
asaṃgacārī ca mamaiti putrāḥ mamottamāṃ[ś] carya 'nusikṣamāṇāḥ // 39 //

vasanti ākāśaparigrahesmiṃ kṣetrasya 'dhasteparibhoga vī-rāḥ /
samudānayantā imam agrabodhiṃ udyukta rātrindivam apramattāḥ // 40 //

ārabdhavīryāḥ smṛtimanta sarve prajñābalesmi sthita aprameye /
viśāradā dharma kathenti caite prabhāsvarāḥ putra mamaita sarve // 41 //

mayā ca prāpya imam agrabodhiṃ nagare gayāyāṃ drumamūli tatra / anuttaraṃ varttiyi dharmacakraṃ paripācitā(ḥ) sarvi ihāgrabodhau // 42 //

anāśravā bhūta iyam mi vācā śruṇitva sarve mama śraddadhadhvaṃ /
evaṃcira(ṃ) prāpta mayā 'grabodhī paripācitāś caiva mayaiva sarve // 43 //

Skt Vaidya (KN) 本: KN.p.309, l13-p.310, l12

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata -

ye bodhisattvā ime aprameyā acintiyā yeṣa pramāṇu nāsti /
ṛddhīya prajñāya śruten upetā bahukalpakoṭīcaritāś ca jñāne // saddhp_14.37 //

paripācitāḥ sarvi mayaiti bodhaye mamaiva kṣetrasmi vasanti caite /
paripācitāḥ sarvi mayaiva ete mamaiva putrāścimi bodhisattvāḥ // saddhp_14.38 //

sarve ti āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjayanti /
asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṣamāṇāḥ // saddhp_14.39 //

vasanti ākāśaparigrahasmin kṣetrasya heṣṭhā paribhāgi vīrāḥ /
samudānayantā imam agrabodhiṃ udyukta rātriṃ divam apramattāḥ // saddhp_14.40 //

ārabdhavīryā smṛtimanta sarve prajñābalasmin sthita aprameye /
viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve // saddhp_14.41 //

mayā ca prāpya imam agrabodhiṃ nagare gayāyāṃ drumamūli tatra /
anuttaraṃ vartiya dharmacakraṃ paripācitāḥ sarvi ihāgrabodhau // saddhp_14.42 //

anāsravā bhūta iyaṃ mi vācā śruṇitva sarve mama śraddadhadhvam /
evaṃ ciraṃ prāpta mayāgrabodhi paripācitāś caiti mayaiva sarve // saddhp_14.43 //

French transl by Burnouf

English transl by Kern

羅什 T262: T0262_.09.0041b10-28

爾時世尊欲重宣此義。而説偈言

阿逸汝当知 是諸大菩薩 
従無数劫来 修習仏智慧 
悉是我所化 令発大道心 
此等是我子 依止是世界 
常行頭陀事 志楽於静処 
捨大衆憒閙 不楽多所説 
如是諸子等 学習我道法 
昼夜常精進 為求仏道故 
在娑婆世界 下方空中住 
志念力堅固 常懃求智慧 
説種種妙法 其心無所畏 
我於伽耶城 菩提樹下坐 
得成最正覚 転無上法輪 
爾乃教化之 令初発道心 
今皆住不退 悉当得成仏 
我今説実語 汝等一心信 
我従久遠来 教化是等衆

竺法護 T263: T0263_.09.0112a29-b20

於時世尊而歎頌曰

今此無数 諸菩薩衆 不可思議 
無能限量 造行億数 不可限劫
殖積神足 博問智慧 吾悉勧誘 
於大聖道 今仏一切 皆授其決 
斯諸菩薩 悉仏衆子 皆為住止 
於吾国土 悉捨棄離 諸所習地 
一切皆処 閑居得度 *斯諸仏子 
所行無為 精修学習 奉遵上道 
斯聡哲者 在*于下方 今日故来 
摂護国土 昼夜精進 無有逸慢 
積累徳行 分別仏道 常行勤修 
立於慧力 一切意堅 而無限量
志常勇猛 思惟法典 普悉是吾 
達清浄子 吾初逮成 為仏道時 
在於城中 若樹無著 則便講演 
無上法輪 勧立其志 於尊仏道 
今仏所説 至誠無漏 聞仏歎詠 
皆当信之 開化発起 此諸群英 
従久曩来 立尊正道