十地経 Daśabhūmika

Ch. 7: 第六地(6th bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 7, §21 (Japanese transl by S. Tatsuyama: §21)

Skt.: (R) 53.9-13 [Q]

tasya bhūyasyā mātrayāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate / niyatāśayatā ca kalyāṇāśayatā ca gambhīrāśayatā cāpratyudāvartyāśayatā cāpratiprasrabdhāśayatā ca vimalāśayatā cānantāśayatā ca jñānābhilāṣāśayatā copāyaprajñāsaṃprayogāśayatā ca paripūryate //

竺法護 T285:
T0285_.10.0477a20-24

亦復如是。転復進修。親近逮至諸菩薩住。其心充満。性不可壊。心性了了。性行真正。其性深遠。意不可転。意無休息。其意弘広。心思無限。意慕楽慧。其意集会。善権智慧。爾乃備悉。

羅什 T286:
T0286_.10.0515c08-10

是菩薩。住現前地中。志心決定心。妙心深心。不転心不捨心。広心。無辺心。楽智心慧方便和合心。

六十華厳 T278:
T0278_.09.0559b20-23

是菩薩住現前地。深心。決定心。真心。甚深心。不転心。不捨心。広心。無辺心。楽智心。慧方便和合心。

八十華厳 T279:
T0279_.10.0194c26-29

仏子。菩薩住此現前地。復更修習満足不可壊心。決定心。純善心。甚深心。不退転心。不休息心。広大心。無辺心。求智心。方便慧相応心。皆悉円満

唐訳 T287:
T0287_.10.0554b04-10

仏説十地経巻第五
 大唐于闐三蔵尸羅達摩於北庭竜興寺 訳 
菩薩現前地之余
唯諸仏子菩薩住此現前地中。不壊意楽転更円満。決定意楽賢善意楽。甚深意楽不退転意楽。不休息意楽無垢意楽無辺意楽求智意楽。方便与慧相応意楽皆得円満。

Ch. 7, §22 (Japanese transl by S. Tatsuyama: §22)

Skt.: (R) 53.14-25 [R]

tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau / apratyudāvartanīyavīryaś ca bhavati sarvaparapravādibhiḥ / samavasṛtaś ca bhavati jñānabhūmau / vinivṛttaś ca bhavati śrāvakapratyekabuddhabhūmibhyaḥ / ekāntikaś ca bhavati buddhajñānābhimukhatāyām / asaṃhāryaś ca bhavati sarvamārakleśasamudācāraiḥ / supratiṣṭhitaś ca bhavati bodhisattvajñānālokatāyām / suparibhāvitaś ca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ / saṃprayuktaś ca bhavaty upāyaprajñāvicāraiḥ / vyavakīrṇaś ca bhavati bodhipākṣikadharmābhinirhāraiḥ / tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya prajñāpāramitāvihāro 'tiriktatara ājāto bhavati tīkṣṇā cānulomikī tṛtīyā kṣāntir eṣāṃ dharmāṇāṃ yathāvadanulomatayā na vilomatayā //

竺法護 T285:
T0285_.10.0477a24-b02

此菩薩性。遂致淳和。在如来道。永不迴転。能化異学一切邪術等順慧地。不堕弟子縁覚之地。専一増進。目見仏慧。而無等倫。捨塵労行。得堅固志。住菩薩慧。而熟修奉空無相願。遵承法教。随時応宜。善権智慧。不復毀散道品法行。彼住菩薩。目見道地。智度無極。益復超異。今日成就。通利応道。疾逮第三忍。名曰柔順。是謂道法。転而順従。

羅什 T286:
T0286_.10.0515c10-17

如是等心。転勝増長故。随順阿耨多羅三藐三菩提。一切外道論師。不能傾動。入於智地。転声聞辟支仏。決定向仏智。一切衆魔。及諸煩悩。所不能制。安住菩薩智慧明中。善修応空無相無願解脱門。専以慧方便。行助菩提法。是菩薩。住現前地。於般若波羅蜜中。得転勝行。得第三上順忍。以順是法。無有違逆故。

六十華厳 T278:
T0278_.09.0559b23-c01

如是等心。転勝増長。随順阿耨多羅三藐三菩提。一切論師不能傾動。入於智地。転声聞辟支仏地。決定向仏智。一切衆魔。及諸煩悩。所不能壊。安住菩薩智慧明中。修空無相無願解脱門。専以智慧方便行助菩提法。是菩薩住現前地。於般若波羅蜜偏勝。得明上順忍。以順是法無有違逆。

八十華厳 T279:
T0279_.10.0195a01-07

仏子。菩薩以此心。順仏菩提不懼異論。入諸智地。離二乗道。趣於仏智。諸煩悩魔。無能沮壊。住於菩薩智慧光明。於空無相無願法中。皆善修習。方便智慧恒共相応。菩提分法。常行不捨。仏子。菩薩住此現前地中。得般若波羅蜜行増上。得第三明利順忍。以於諸法如実相。随順無違故

唐訳 T287:
T0287_.10.0554b10-18

於是菩薩此諸意楽。順仏菩提対諸異論。精進不退入於智地。捨離声聞独覚乗地。一向決定趣於仏智。以諸魔怨煩悩現行不可映奪。善住菩薩智光明中。善修習空無相無願法之現行。恒与方便慧観相応。間雑引発菩提分法。菩薩住此現前地時。慧到彼岸住得増上。及証第三猛利順忍。以於諸法如理随順不違逆故。

Ch. 7, §23 (Japanese transl by S. Tatsuyama: §23)

Skt.: (R) 53.26-27 [S]

tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahvo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksaṃbuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0477b02-05

彼以住此目見菩薩第六道地。見不可計億百千姟兆載諸仏。尋時供養。下意奉事。進其衣食。床臥坐具。病痩医薬。

羅什 T286:
T0286_.10.0515c17-20

菩薩住是現前地中。得見数百数千仏。乃至数百千万億仏。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。親近諸仏。

六十華厳 T278:
T0278_.09.0559c01-03

菩薩住現前地。得見数百千万億仏。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。親近諸仏。

八十華厳 T279:
T0279_.10.0195a08-13

仏子。菩薩住此現前地已。以願力故。得見多仏。所謂見多百仏。乃至見多百千億那由他仏。悉以広大心深心。供養恭敬。尊重讃歎。衣服飲食。臥具湯薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

唐訳 T287:
T0287_.10.0554b18-26

菩薩住此現前地中。以広大見及以願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏。多百倶胝仏多千倶胝仏多百千倶胝仏。多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具。病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。

Ch. 7, §24 (Japanese transl by S. Tatsuyama: §24)

Skt.: (R) 53.27-54.2 [S]

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāste teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoty udgṛhṇāti dhārayati / śrutvā yathāvat samāpattiprajñājñānālokatayā prayujyate pratipattitaś cādhārayati / sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati /

竺法護 T285:
T0285_.10.0477b05-08

在諸仏所。出家捐業。行作沙門。受聴経典。如所聞之。奉行智慧。勤修聖達。所行求義。即能逮致。転修覚進如来法蔵。逮大法明。

羅什 T286:
T0286_.10.0515c20-22

於諸仏所。聴法。聴法已。如実随智慧光明故。如所説行。令諸仏歓喜。是人転勝。知諸仏法蔵。

六十華厳 T278:
T0278_.09.0559c03-04

於諸仏所。聴受正法。如説修行。令仏歓喜。是人転勝。知仏法蔵。

八十華厳 T279:
T0279_.10.0195a13-15

於諸仏所。恭敬聴法。聞已受持。得如実三昧。智慧光明。随順修行。憶持不捨。又得諸仏甚深法蔵。

唐訳 T287:
T0287_.10.0554b26-29

殷重承事諸仏如来。恭敬尊重以希有想。聴聞正法聞已受持。以無顛倒等持慧智。光明修行。堅固正行憶持不忘。転更得入如来法蔵。

Ch. 7, §25 (Japanese transl by S. Tatsuyama: §25)

Skt.: (R) 54.2-6 [S]

tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasyānekān kalpāṃs tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti / anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśataśahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭisahasrāṇy anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭīniyutaśatasahasrāṇi / tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti /

竺法護 T285:
T0285_.10.0477b08-09

在不可数億百千劫兆載無限。成功徳本。遂顕巍巍。

羅什 T286:
T0286_.10.0515c22-23

乃至無量百千万億劫。諸善根転妙明浄。

六十華厳 T278:
T0278_.09.0559c04-05

乃至無量百千万億劫一切善根。転妙明浄。

八十華厳 T279:
T0279_.10.0195a15-16

経於百劫。経於千劫。乃至無量百千億那由他劫。所有善根。転更明浄。

唐訳 T287:
T0287_.10.0554b29-c05

於是菩薩住此第六現前地者。於無量劫此諸善根転復熾然転更明浄。無量百劫無量千劫無量百千劫無量百千那庾多劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。此諸善根転復熾然転更明浄。

Ch. 7, §26 (Japanese transl by S. Tatsuyama: §26)

Skt.: (R) 54.6-12 [S]

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ vaiḍūryaparisṛṣṭaṃ bhūyasyā mātrayottaptaprabhāsvarataraṃ bhavati / evam eva bhavanto jinaputrā bodhisattvasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny upāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti bhūyo bhūyaś ca praśamāsaṃhāryatāṃ gacchanti /

竺法護 T285:
T0285_.10.0477b11-12

猶如仏子上宝琉璃。洗治発明。其光灼灼。菩薩如斯。住是目前菩薩道地。其徳日増。行善権智。益加顕発。以此徳本。転増寂然。遊歩無侶。

羅什 T286:
T0286_.10.0515c23-25

諸仏子。譬如真金。以琉璃磨瑩。光色転勝。菩薩住此現前地。以慧方便故。善根転勝。明浄寂滅。余地所不及。

六十華厳 T278:
T0278_.09.0559c05-07

譬如真金。以瑠璃磨瑩光色転勝。菩薩住現前地。以慧方便故。一切善根。転勝明浄。余地不及。

八十華厳 T279:
T0279_.10.0195a17-19

譬如真金。以毘瑠璃宝。数数磨瑩。転更明浄。此地菩薩。所有善根。亦復如是。以方便慧。随逐観察。転更明浄。転復寂滅。無能映蔽。

唐訳 T287:
T0287_.10.0554c05-10

唯諸仏子譬如金師。以所錬金作荘厳具。以瑠璃宝瑩飾厠填。転得熾然転更明浄。唯諸仏子菩薩住此現前地中。此諸善根亦復如是。以方便慧随所思察。転得熾然転更明浄。展転寂滅無能映奪。

Ch. 7, §27 (Japanese transl by S. Tatsuyama: §27)

Skt.: (R) 54.12-17 [S]

tadyathāpi nāma bhavanto jinaputrāś candrābhā sattvāśrayāṃś ca prahlādayaty asaṃhāryā ca bhavati catasṛbhir vātamaṇḍalībhiḥ / evam eva bhavanto jinaputrā bodhisattvasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny anekeṣāṃ sattvakoṭinayutaśatasahasrāṇāṃ kleśajvālāḥ praśamayanti prahlādayanty asaṃhāryāṇi ca bhavanti caturbhir mārāvacaraiḥ /

竺法護 T285:
T0285_.10.0477b13-16

猶如仏子。其月大光。照衆生心。使各坦然。其四大風。所御宮殿。独而無侶。菩薩如是。以住目前菩薩道地。徳本日増。照除無数衆生塵労。抜愛欲瑕。総四魔径。独歩無侶。

羅什 T286:
T0286_.10.0515c25-28

諸仏子。譬如月明。能令衆生。身得清浄。四種風吹。不能遏絶。菩薩摩訶薩。住是現前地。善根転勝。能滅無量衆生煩悩之火。四種悪魔。所不能壊。

六十華厳 T278:
T0278_.09.0559c08-10

譬如月明。能令衆生。身得清涼。四種風吹不能遏絶。菩薩住現前地。善根転勝。能滅衆生煩悩之火。四種悪魔所不能壊。

八十華厳 T279:
T0279_.10.0195a19-23

譬如月光。照衆生身。令得清涼。四種風輪。所不能壊。此地菩薩所有善根。亦復如是。能滅無量百千億那由他衆生煩悩熾火。四種魔道。所不能壊。

唐訳 T287:
T0287_.10.0554c10-14

又諸仏子譬如月光。能令有情身得悦予。非四風転所能断壊。唯諸仏子菩薩住此現前地中。此諸善根亦復如是。能滅無量百千倶胝那庾多有情煩悩火焔。非四魔道所能断壊。

Ch. 7, §28 (Japanese transl by S. Tatsuyama: §28)

Skt.: (R) 54.17-21 [S]

tasya daśabhyaḥ pāramitābhyaḥ prajñāpāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyābhimukhī nāma ṣaṣṭhī bodhisattvabhūmiḥ samāsanirdeśataḥ /

竺法護 T285:
T0285_.10.0477b16-17

是為仏子菩薩大士以近目前第六菩薩所逮道地。

羅什 T286:
T0286_.10.0515c28-29

諸仏子。是名諸菩薩摩訶薩現前地。

六十華厳 T278:
T0278_.09.0559c10-11

諸仏子。是名略説菩薩現前地。

八十華厳 T279:
T0279_.10.0195a23-25

此菩薩。十波羅蜜中。般若波羅蜜偏多。余非不修。但随力随分。仏子。是名略説菩薩摩訶薩第六現前地。

唐訳 T287:
T0287_.10.0554c14-16

彼於十種波羅蜜多慧到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第六現前地。

Ch. 7, §29 (Japanese transl by S. Tatsuyama: §29)

Skt.: (R) 54.21-27 [S]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena sunirmito bhavati devarājaḥ kṛtī prabhuḥ sattvānām abhimānapratiprasrabdhaye kuśalaḥ sattvāny ābhimānikadharmebhyo vinivartayitum / asaṃhāryaś ca bhavati sarvaśrāvakaparipṛcchāyāṃ kuśalaḥ sattvān pratītyasamutpāde 'vatārayitum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakiyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti //

竺法護 T285:
T0285_.10.0477b19-22

遵修住此。善能変化。設為天王。其四大者。覩之降息。独歩三界而無疇匹。声聞縁覚不敢諮問。所行徳本。布施愛敬。利益等利。化衆生心。不捨仏道至皆具足。念一切智。何所陳生。最第一願。勢力堅強。導御開化。成其普智。

羅什 T286:
T0286_.10.0515c29-0516a06

菩薩住是地中。多作善化自在天王智慧猛利。能破一切増上慢者。声聞問難。不能窮尽。有所施作。布施愛語。利益同事。皆不離念仏。念法念諸菩薩伴。乃至不離念一切種智。常発願言。我於一切衆生。為首為尊。乃至於一切衆生。為依止者。

六十華厳 T278:
T0278_.09.0559c11-15

菩薩住是地。多作善化自在天王。智慧猛利能破一切増上慢者。声聞問難不能窮尽。有所施作。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生為依止者。

八十華厳 T279:
T0279_.10.0195a25-b02

菩薩住此地。多作善化天王。所作自在。一切声聞。所有問難。無能退屈。能令衆生。除滅我慢深入縁起。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0554c16-27

菩薩安住於此地時。受生多作妙化天王。能作自在善化有情。令増上慢畢竟休息。常以一切声聞問難不可映奪。能令有情証入縁起諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相妙相応一切智智作意。常作願言我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 7, §30 (Japanese transl by S. Tatsuyama: §30)

Skt.: (R) 54.25-27 [S]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭīśatasahasraṃ ca pratilabhate samāpadyate ca / buddhakoṭīśatasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭīśatasahasraṃ ca kampayati / kṣetrakoṭīśatasahasraṃ cākramati / lokadhātukoṭīśatasahasraṃ cāvabhāsayati / sattvakoṭīśatasahasraṃ ca paripācayati / kalpakoṭīśatasahasraṃ ca tiṣṭhati / kalpakoṭīśatasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭīśatasahasraṃ ca pravicinoti / kāyakoṭīśatasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakoṭīśatasahasraparivāram ādarśayati /

竺法護 T285:
T0285_.10.0477b22-25

発意之頃。如是比像。無極精進。須臾之頃。逮致億百千諸三昧定。開化無数億百千姟諸菩薩衆。

羅什 T286:
T0286_.10.0516a06-07

是菩薩。若欲勤行精進。於須臾間。得十万億三昧。乃至能示十万億菩薩眷属。

六十華厳 T278:
T0278_.09.0559c17-19

是菩薩若欲勤行精進。於須臾間。得百千億三昧。乃至能示百千億菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0195b02-04

此菩薩。若勤行精進。於一念頃。得百千億三昧。乃至示現百千億菩薩。以為眷属。

唐訳 T287:
T0287_.10.0554c27-0555a06

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証入菩薩百千倶胝諸三摩地。能見百千倶胝諸仏。彼仏加持皆能解了。能動百千倶胝世界。能往百千倶胝仏刹。能照百千倶胝世界。或熟百千倶胝有情。住寿百千倶胝大劫。於前後際各能入百千倶胝劫。思択百千倶胝法門。能示現百千倶胝身。身身能現百千倶胝菩薩眷属囲遶。

Ch. 7, §31 (Japanese transl by S. Tatsuyama: §31)

Skt.: (R) 54.25-27 [S]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

竺法護 T285:
T0285_.10.0477b25-26

覩諸眷属菩薩願力。而有殊特。有所感動莫能称計行若干億百千姟劫。不可為喩。

羅什 T286:
T0286_.10.0516a08-09

若以願力。能過是数。不可称計。若干百千万億劫。

六十華厳 T278:
T0278_.09.0559c19-20

若以願力。能過是数。若干百千万億劫。不可計知。

八十華厳 T279:
T0279_.10.0195b04-05

若以願力。自在示現。過於此数。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0555a06-10

従此以上是諸菩薩。有願力者由勝願故。有所遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。

Ch. 7, §32 (Japanese transl by S. Tatsuyama: §32)

Skt.: (R) 52.21-55.28

paripūrṇamārgacaraṇā vidu pañcamāyāṃ dharmānimittata alakṣaṇatā ajātā /
anutpāda ādi pariśudhyati niṣprapañcā bhāvetva jñānamati ṣaṣṭhi samākramanti // 11 //
dharmā vivikta apratigraha nirvikalpā māyāsvabhāva dvayabhāvatu viprayuktā /
anulomayanta avilomanta dharmanetrī jñānānvitāḥ pravaraṣaṣṭhi samākramanti // 12 //
tīkṣṇānulomasthita jñānabalopapetāḥ samudāgamaṃ vibhavu prekṣiṣu sarvaloke /
mohāndhakāraprabhavaṃ jagasaṃbhavātmā tasyaiva mohavigamena pravṛtti nāsti // 13 //
vicinanti pratyayakṛtiṃ paramārthaśūnyāṃ kriyahetupratyayasamajña kriyāvirodhau /
yāthāvataḥ karakapetakriyāṃ viditvā vicinanti saṃskṛtaghanābhrasamaṃ nirīham // 14//
satyeṣu 'jñānu paramārthatu sā avidyā karmā ca cetanabalena vibhāgaprāptam /
cittaṃ niśritya sahajaṃ puna nāmarūpam evaṃmukhā bhavati yāva duḥkhasya skandhaḥ // 15 //
te cittamātra ti traidhātukam otaranti api cā bhavāṅga iti dvādaśa ekacitte /
saṃrāgujātu api cittu prabhāvitas tu evaṃ ca saṃbhavakṣayaṃ puna cittabhāgam // 16 //
kāryam avidya dvaya kurvati mohabhāve moheti hetu vahate puna cetanāyāḥ /
evaṃ ca yāva jara dhvaṃsana skandhabhedam atu sarvaduḥkhaprabhavaṃ kṣayataḥ abhāvaḥ // 17 //
ucchedu no bhavati pratyayatām avidyā nocchedyatāpi karaprahāya saṃnirodham /
moho teṣu ca upādānaṃ kleśavartma karma bhavaṃ ca api cetana śeṣa duḥkhā // 18 //
mohaṃ tu āyatana saṃskṛtaduḥkha teṣāṃ sparśaṃ ca vedanasukhā duḥkhatāya duḥkhā /
śeṣānam aṅgana pariṇāmaduḥkha vṛddhir vyuccheda tasya duḥkhatā na hi ātmam asti // 19 //
adhveṣu pūrva tamacetana saṃskṛtasya vijñānavedana vivartati pratyutpannam
aparāntu teṣuprabhavo duḥkhasaṃbhaveyam āpekṣa cchedu prasaraṃ ca nirīkṣayantaḥ // 20 //
mohasya pratyayatu saṃbhavate vibandhā vinibandhanavyaya kṣaye sati pratyayānām /
hetoś ca mūlaprabhavaṃ na tu hetubhedaṃ vyuparīkṣate ca jinajñāna svabhāvaśūnyam // 21 //
anulomamohaprabhavaṃ ca prabhāvataś ca pratilomahetukṣayato bhavasarvacchedyam /
gambhīrapratyayatam asya sato'sataś ca vyuparīkṣate daśavidham aniketabuddhiḥ // 22 //
saṃdhībhavāṅgatu tathāpi ca karmasthānam avibhāgatas trividhuvartmani pūrvataś ca /
triyaduḥkhahetuvibhavā udayavyayaṃ ca bhāvato 'kṣayata pratyaya ānulomam // 23 //
evaṃ pratītyasamutpāda samotaranti māyopamaṃ vitatha vedakarmāpanītam /
svapnopamaṃ ca tathatāpratibhāsa caiva bālāna mohana marīcisamasvabhāvam // 24 //
yā eva bhāvana sa śūnyata paṇḍitānāṃ rati pratyayāna bhavate idam ānimittam /
jānitva jātuvitathaṃ praṇidhānu nāsti anyatra sattvakṛpayā upapadyayanti // 25 //
evaṃ vimokṣamukha bhāvayite mahātmā kṛpabuddhi bhūya tatha buddhaguṇābhilāṣī /
saṃyogasaṃskṛtikṛta vyuparīkṣamāṇo niyatāśayo bhavati naikaguṇopapetaḥ // 26 //
pūrṇā sahasradaśa śūnyataye samādhī tatha ānimittavaradaṃ ca vimokṣa tāyī // 27 //
prahrādayanti jagadāśraya candra-ābhā vahamānu vātacaturī asaṃhāryaprāptā /
atikramya mārapatham ābha jinaurasānāṃ praśamenti kleśaparitāpaduḥkhārditānām // 29 //
iha bhūmideśupagatā marutādhipās te bhontī sunirmitakṛtāv adhimānaghātī /
yaṃ caiva ārabhiṣu jñānapathopapetā asaṃhārya śrāvakagatī atikrānta dhīrāḥ // 30 //
ākāṅkṣamāṇu sugatātmaja vīryaprāptāḥ koṭīśatasahasrapūrṇasamādhilabdhāḥ /
paśyanti ekakṣaṇi buddha daśaddiśāsu pratapanti sūrya iva madhyagu grīṣmakāle // 31 //
gambhīrā durdṛśā sūkṣma durjñeyā jinaśrāvakaiḥ /
ṣaṣṭhī bhūmir mahātmānām ākhyātā sugatātmajāḥ // 32 //

竺法護 T285:
T0285_.10.0477b26-0478b27

時金剛蔵菩薩大士。欲広解散此義所帰。即説頌曰
以能具備悉 第五之道地 
因法為瑞応 無相無所生 
不起甚清浄 以為無放逸 
奉行聖慧意 便入第六住 
諸法為寂寞 静然無想念 
自然猶幻化 解脱於生死 
以致柔順忍 法自無所乱 
其慧転殊勝 則勤修六住 
聡達住柔順 頻入明慧力 
観察一切世 従習而有報 
由愚痴盲冥 而有己人物 
欲度脱斯等 故興修勤行 
従選択因縁 本末悉為空 
所作縁報応 和会致諍乱 
猶若有所作 便覩造所見 
選択親近衆 猶如蜂採華 
仮使慧察之 本末為明冥 
思想縁罪福 得報以痴果 
従思想已故 名色為伴侶 
如是致有難 乃成五陰苦 
因其我心所 堕入在三界 
又是諸所趣 十二悉一心 
従貪婬而生 心行亦如之 
有尽亦如斯 復為心所誤 
由無明痴故 造立十二苦 
愚冥之因縁 数施諸想念 
如是之所致 老病倶散身 
又一切諸患 由当尽冥壊 
従痴無明縁 因是無断絶 
思想若消滅 因縁則断除 
以起愚恩愛 而縁致塵労 
勤苦之悩患 想念有余害 
従諸入致痴 故有生死苦 
更楽及痛痒 従苦復至苦 
有復余受身 展転復長苦 
断除諸苦悩 則乃無吾我 
本無有痛痒 亦無諸想念 
其神識所更 現在而往返 
用当来受行 故成諸苦悩
又所消滅者 観之所永尽 
由愚痴因縁 自然成覚了 
因其患厭故 滅除諸因縁
因其因縁故 於是断諸縁 
観諸卑賤士 自然為永空 
柔順及愚冥 承其行業意 
逮之乃尽痴 蒙此皆断縁 
深妙之因縁 解之虚無相 
察省十事分 了其不可別 
有計諸所趣 罪福処未来 
其財業三品 従本来展転 
剖判三苦行 起滅之処所 
無所有陰尽 柔順解因縁 
因縁起如是 所入暢平等 
譬如現幻化 愛欲業若斯 
如夢之所覩 形影亦如是 
冥騃愚痴類 自然猶野馬 
其解如是行 彼智乃了空 
諸縁為恍惚 奉此無堅相 
以能了如此 亦無有志願
唯欲願愍傷 一切衆生類 
其大志寛弘 如是行脱門 
心転加慈愍 思楽仏功徳 
勤修憂衆生 実思察其元 
無諸情慼患 逮無量功勲 
承空三昧具 識本百千劫 
勇猛士如是 無相亦無願 
建立斯道業 柔順尊法忍 
其慧応無為 脱門為善宝 
如是性寛弘 供養於大聖 
応寂然除憒 志順最勝命 
逮成覚意定 益増加清浄 
猶琉璃紫金 彫治益光栄 
以照衆生意 猶月之弘光 
四品風遊行 独歩無等倫 
因越魔径路 最勝光美妙 
消滅衆塵労 燋炙諸苦痛 
天師大錠鐐 宣布此慧住 
善化立道意 変消心懐風 
所可奉聖慧 演章句所講 
勇士已超越 声聞所不逮 
発意須精進 已逮安住業 
宿世已獲致 億百千三昧 
須臾見無数 十方諸現仏 
其徳照曜世 猶日秋時月 
微妙深難了 勝声聞不及 
衆雄自由講 第六之道地 

羅什 T286:
T0286_.10.0516a09-0517a08

爾時金剛蔵菩薩。欲令此義明了故。而説偈言
諸菩薩已得 具足行五地 
知諸法無相 無相無生滅 
本来常清浄 無有諸戯論 
修集如是智 得入第六地 
諸法常離相 不取亦不捨 
性空猶如幻 離二無分別 
若能順如是 微妙之理趣 
心無有違逆 得入第六地 
住於利順忍 智慧得力故 
観察於一切 世間生滅相 
悉知諸世間 皆従痴闇出 
痴闇若滅者 則無諸世間 
観択因縁法 随順第一義 
而不壊縁報 所作及仮名 
如実無作者 亦無有受者 
如是観有為 如雲無実事 
不知真諦義 名之為無明 
従是則生思 身口行得報 
従行故有識 即生於名色 
如是生世間 至生死苦聚 
了知於三界 但従心而有 
知十二因縁 在於一心中 
如是則生死 但従心而出 
心若得滅者 生死則亦滅 
無明二種作 作痴作於業 
乃至於老死 破散壊五陰 
従於此事辺 具出於苦悩 
是事若尽者 苦悩則亦尽 
無明若具足 相続則不断 
因縁若不具 則断於相続 
無明及愛取 即是煩悩道 
行有是業道 余則是苦道 
痴至於六入 是名為行苦 
触受是苦苦 余分是壊苦 
滅三苦相続 則更無有我 
無明及諸行 則是過去世 
識与及於受 是則為現在 
従愛而生苦 則是未来世 
無明若滅者 是則無有苦 
痴従衆縁生 則生於諸縛 
衆縁若滅者 則滅於諸縛 
従因而生果 因滅則果滅 
如是観諸法 自性則皆空 
随順於無明 則有世間出 
若逆於無明 是則断於有 
従是則有是 是無則無是 
如是十種観 甚深因縁法 
観因縁相続 去来及現在 
不離一心中 分別有三道 
従三種苦観 及以生滅法 
無所有而尽 能行逆順観 
菩薩如是入 十二因縁法 
知空猶如幻 如夢亦如影 
如焔亦如化 虚誑無作者 
亦無有受者 但誑於愚人 
如是観因縁 智者所修空 
無縁則無相 知此二虚仮 
其諸一切有 於中無所願 
但以大悲心 愍度衆生故 
如是諸大士 修習解脱門 
悲心愛楽仏 無量諸功徳 
知諸有為法 皆従和合有 
即得万空定 無相願亦爾 
智慧転増進 入於上順忍 
得於諸菩薩 無為智解脱 
如是諸善根 転勝明浄利 
供養無量仏 諸仏所称讃 
常於諸仏所 出家学仏道 
到諸仏法蔵 善根転増長 
猶以琉璃宝 瑩磨於真金 
光明転清浄 其喩亦如是 
如於虚空中 満月光清浄 
四種風所吹 不能令遏絶 
菩薩智慧光 滅諸煩悩熱 
四魔不能制 其喩亦如是 
菩薩住是地 多作善化王 
諸根悉猛利 能破増上慢 
所作諸善業 皆随順智慧 
声聞諸問難 不能得窮尽 
是仏子若欲 如是勤精進 
能得於百千 億数諸三昧 
得見於百千 億数十方仏 
如春清了時 日光明則浄 
如是第六地 深妙難知見 
声聞所不了 大士略説竟

六十華厳 T278:
T0278_.09.0559c20-0560c14

時金剛蔵菩薩。欲重明此義。以偈頌曰
諸菩薩已得 具足五地行 
知諸法無性 無相無生滅 
本来常清浄 無有諸戯論 
諸法常離相 不取亦不捨 
性空猶如幻 離二無分別 
随順如是行 得入第六地 
住明利順忍 以智慧力故 
観察於一切 世間生滅相 
悉知諸世間 皆従無明有 
無明若滅者 則無有世間 
観察因縁法 随順第一義 
而不壊縁報 所作及仮名 
如実無作者 亦無有受者 
如是観有為 如雲無実事 
不知真諦義 名之為無明 
従是則生思 身口業行果 
従行故有識 即生於名色 
如是次第起 生死苦悩聚 
了達於三界 但従貪心有 
知十二因縁 在於一心中 
如是則生死 但従心而起 
心若得滅者 生死則亦尽 
無明二種作 縁痴作於業 
乃至於老死 壊散五陰聚 
従於此事辺 具出於苦悩 
是事若尽者 苦悩則亦滅 
無明若具足 相続則不滅 
因縁若尽者 相続則亦断 
無明及愛取 即是煩悩道 
行及有是業 余分則是苦 
痴行為過去 識名色六入 
触受是現在 余則未来世 
痴業識名色 六入名為行 
触受是苦苦 余分則是壊 
痴従衆縁生 則有於諸縛 
衆縁若滅者 諸縛則亦断 
従因而生果 因滅則果滅 
如是観諸法 自性則皆空 
随順於無明 則有諸世間 
若能不随順 是則断於有 
従是則有是 是無則無是 
如是十種観 甚深因縁法 
因縁分次第 去来及現在 
作不捨一心 分別有三道 
三種苦差別 生滅於縛法 
無所有及尽 能行逆順観 
菩薩如是入 十二因縁法
知空如夢幻 無作者受者 
如是観因縁 智者修於空 
事滅不相続 入於無相行 
知此二虚仮 於中無所願 
但以大悲心 愍度於衆生 
如是諸大士 修習解脱門 
悲心愛楽仏 無量諸功徳 
知諸有為法 皆従和合有 
得万空三昧 無相無願定 
智慧転増進 入於上順忍 
得於諸菩薩 無礙智解脱 
如是諸善根 転勝利明浄 
供養無量仏 諸仏所称讃 
於諸如来所 出家学仏道 
入仏諸法蔵 善根転増長 
猶以瑠璃宝 瑩磨於真金 
光明転清浄 余所不能及 
如月行虚空 清涼被一切 
四種風所吹 不能令遏絶 
菩薩智慧光 滅諸煩悩火 
四魔不能壊 其義亦如是 
菩薩住是地 多作善化王 
諸根悉猛利 能破増上慢 
所作諸善業 皆悉随智慧 
声聞諸問難 不能得窮尽 
是仏子若欲 如是勤精進 
須臾即能得 百千億三昧 
見於百千億 十方世界仏 
如秋清涼時 月光明浄好 
如是第六地 深妙難知見 
声聞所不了 大士略説竟

八十華厳 T279:
T0279_.10.0195b05-c21

爾時金剛蔵菩薩。欲重宣其義。而説頌曰
菩薩円満五地已 観法無相亦無性 
無生無成本清浄 無有戯論無取捨 
体相寂滅如幻等 有無不二離分別 
随順法性如是観 此智得成入六地 
明利順忍智具足 観察世間生滅相 
以痴闇力世間生 若滅痴闇世無有 
観諸因縁実義空 不壊仮名和合用 
無作無受無思念 諸行如雲遍興起 
不知真諦名無明 所作思業愚痴果 
識起共生是名色 如是乃至衆苦聚 
了達三界依心有 十二因縁亦復然 
生死皆由心所作 心若滅者生死尽 
無明所作有二種 縁中不了為行因 
如是乃至老終歿 従此苦生無有尽 
無明為縁不可断 彼縁若尽悉皆滅 
愚痴愛取煩悩支 行有是業余皆苦 
痴至六処是行苦 触受増長是苦苦 
所余有支是壊苦 若見無我三苦滅 
無明与行為過去 識至於受現在転 
愛取有生未来苦 観待若断辺際尽 
無明為縁是生縛 於縁得離縛乃尽 
従因生果離則断 観察於此知性空 
随順無明起諸有 若不随順諸有断 
此有彼有無亦然 十種思惟心離著 
有支相続一心摂 自業不離及三道 
三際三苦因縁生 繋縛起滅順無尽 
如是普観縁起行 無作無受無真実 
如幻如夢如光影 亦如愚夫逐陽焔 
如是観察入於空 知縁性離得無相 
了其虚妄無所願 唯除慈愍為衆生 
大士修行解脱門 転益大悲求仏法 
知諸有為和合作 志楽決定勤行道 
空三昧門具百千 無相無願亦復然 
般若順忍皆増上 解脱智慧得成満 
復以深心多供仏 於仏教中修習道 
得仏法蔵増善根 如金瑠璃所磨瑩 
如月清涼被衆物 四風来触無能壊 
此地菩薩超魔道 亦息群生煩悩熱 
此地多作善化王 化導衆生除我慢 
所作皆求一切智 悉已超勝声聞道 
此地菩薩勤精進 獲諸三昧百千億 
亦見若干無量仏 譬如盛夏空中日 
甚深微妙難見知 声聞独覚無能了 
如是菩薩第六地 我為仏子已宣説

唐訳 T287:
T0287_.10.0555a10-c02

爾時金剛蔵菩薩欲重宣此義而説頌言
菩薩已浄第五地 観法無相無自性 
無起無生常寂静 性本清浄無戯論 
亦無取捨如幻等 有無不二離分別 
随順法性如是観 由此智入第六地 
猛利順忍智具足 観諸世間生滅相 
知由我執世間生 除我執已世無有 
如理通達縁起空 不壊仮立和合用 
無作無受無命者 諸行如雲遍興起 
於諦無知名無明 痴所造業果名行 
生時初心名為識 倶生余蘊是名色 
即此増長名六処 三和謂触倶生受 
欣受名愛愛増取 有漏業有蘊起生 
蘊熟名老蘊壊死 純大苦聚如是集 
了達三界唯是心 十二有支依心有 
生死皆由心所作 若心滅者生死尽 
無明所作有二種 由縁迷故与行因 
如是乃至老終歿 従此苦生無有尽 
無明縁性謂諸行 不断而復有助成 
由斯無故諸行断 更無扶助余亦爾 
痴愛取是煩悩流 行有是業余皆苦 
無明与行為過去 識至於受是現在 
愛取有生未来苦 観待断是苦辺際 
行至六処是行苦 触受増長是苦苦 
所余有支是壊苦 若見無我三苦滅 
以従因縁行等起 縁離則断故性空 
無明為縁是生縛 於縁得離縛乃除 
随順無明起諸有 若不随順諸有断 
由此彼有無亦然 十種思惟心離著 
有支相続一心摂 自業不離及三流 
三際三苦因縁生 連縛起滅順無尽 
如是普観縁起行 無作無受無自性 
如幻如夢如光影 亦如愚夫逐陽焔 
観是入空解脱門 知縁性離入無相 
了其虚妄無所願 唯除慈愍救有情 
大師修行解脱門 転益大悲求仏法 
知有為従和合有 志楽決定勤精進 
証空等持具百万 無相無願亦復然 
般若順忍皆増上 解脱智慧得成満 
復以意楽供多仏 於仏教中修習道 
得仏法蔵増善根 如金瑠璃所瑩飾 
如月清涼被衆物 四風来触無能壊 
此聖能超四魔道 息世惑熱亦如是 
住此多作善化王 化導有情除我慢 
所作皆求一切智 悉已超勝声聞道 
此地精勤獲百千 倶胝菩薩三摩地 
亦見若干無量仏 譬如盛夏空中日 
甚深微妙難見知 声聞独覚無能了 
如是菩薩第六地 我為仏子已宣説
菩薩現前地第六竟