十地経 Daśabhūmika

Ch. 8: 第七地(7th bhūmi)

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 8, §21 (Japanese transl by S. Tatsuyama: §21)

Skt.: (R) 61.22-62.12 [M]

sa evaṃ jñānabalādhānaprāptaḥ samādhijñānabalabhāvanābhinirhṛtayā buddhyā mahatopāyaprajñābalādhānena saṃsāramukhaṃ cādarśayati / nirvāṇasatatāśayaś ca bhavati / mahāparivāraparivṛtaś ca bhavati / satatasamitaṃ ca cittavivekapratilabdho bhavati / traidhātukopapattiṃ ca praṇidhānavaśenābhinirharati sattvaparipācanārthaṃ na ca lokadoṣair lipyate / śāntapraśāntopaśāntaś ca bhavati / upāyena ca jvalati / jvalaṃś ca na dahate / saṃvartate ca buddhajñānena / vivartate ca śrāvakapratyekabuddhabhūmibhyām / buddhajñānaviṣayakośaprāptaś ca bhavati / māraviṣayagataś ca dṛśyate / caturmārapathasamatikrāntaś ca bhavati / māraviṣayagocaraṃ cādarśayati / sarvatīrthyāyatanopagataś ca dṛśyate / buddhatīrthyāyatanānutsṛṣṭāśayaś ca bhavati / sarvalokakriyānugataś ca dṛśyate / lokottaradharmagatisamavasaraṇaś ca bhavati / sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyūhālaṃkāraviṭhapanāprāptaś ca bhavati / sarvabuddhadharmaratimanasikāraṃ ca na vijahāti //

竺法護 T285:
T0285_.10.0480b24-c09

以逮如是聖慧勢力。承三昧力。成就諸行。解覚道意。以大善権智慧之力。現生死門。遊輒滅度。心性自然。已現其身。与眷属倶。往来囲繞。在憒閙中。而常専精。逮致寂定。本願之故。生在三界。不為世俗之所汚染。出入進退。寂寞惔怕。善権光明。靡所不耀。無所燋然。逮致仏慧。退捨声聞縁覚之地。獲仏蔵界。現在魔界。已過四魔。遊在其部。行度魔事。現在異学。一切諸邪。九十六種。六十二見。開化外異。令捨邪学。不違仏道。現在一切世間俗業。以等導利。度世之法。示在一切天竜鬼神。揵沓和。阿須倫。迦留羅。真陀羅。摩睺勒。人与非人。釈梵四天王。随其習俗。荘厳居服。清浄好妙。其心不捨法楽之娯。

羅什 T286:
T0286_.10.0518c25-0519a06

菩薩如是。以大願力故。得智慧力故。従禅定智慧。生大方便力故。雖深愛涅槃。而現身生死。雖眷属囲繞。而心常遠離。以願力受生三界。而不為世法所汚。心常善寂。以方便力故。而還熾然。雖然不焼。随行仏智。転声聞辟支仏地。得至諸仏法蔵。而現於魔界。雖過四魔道。而現行魔行。雖現諸外道行。而深心不捨仏法。雖現身一切世間。而心常在出世間法。所有荘厳之事。勝諸天竜夜叉乾闥婆阿修羅迦楼羅緊那羅摩睺羅伽人非人。四天王。釈提桓因。梵天王。而不捨楽法愛法。

六十華厳 T278:
T0278_.09.0562b21-c03

菩薩如是以大願力故。得智慧力故。従禅定智慧生大方便力故。雖深愛涅槃。而現身生死。雖眷属囲遶。而心常遠離。以願力故。受生三界。不為世法之所汚染。心常善寂。以方便力故。而還熾然。随行仏智。転声聞辟支仏地。至仏法蔵。而現魔界。雖過四魔。而現魔行。雖現外道行。而不捨仏済。雖現身一切世間。而心常在出世間法。一切所有荘厳之事。勝諸天竜夜叉非人。四天王。釈提桓因。梵天王。而不捨楽法愛法。

八十華厳 T279:
T0279_.10.0197c01-11

仏子。此菩薩得如是三昧智力。以大方便。雖示現生死。而恒住涅槃雖眷属囲遶。而常楽遠離雖以願力三界受生。而不為世法所染。雖常寂滅以方便力。而還熾然。雖然不焼。雖随順仏智。而示入声聞辟支仏地。雖得仏境界蔵。而示住魔境界。雖超魔道。而現行魔法。雖示同外道行。而不捨仏法。雖示随順一切世間。而常行一切出世間法。所有一切荘厳之事。出過一切天竜夜叉乾闥婆阿脩羅迦楼羅緊那羅摩睺羅伽。人及非人。帝釈梵王。四天王等之所有者。而不捨離楽法之心」

唐訳 T287:
T0287_.10.0557c01-11

仏子菩薩得是智已。由三摩地智力修習所引妙慧。以大方便善巧力故示生死門。而其意楽住在涅槃眷属囲遶。常楽遠離以願力故三界受生。而非世法過患所汚雖常寂滅而以方便還示熾然。雖然不焼常順仏智。示人声聞及独覚地得仏境界蔵。示住魔境界趣四魔道現行魔法。示行一切諸外道行。而其意楽不捨仏法。示順一切世間業行。而常楽入出世法趣所有一切荘厳之事。皆過一切人天竜薬叉鬼神。及釈梵護世之所有者。而不捨楽法作意。

Ch. 8, §22 (Japanese transl by S. Tatsuyama: §22)

Skt.: (R) 62.13-14 [N]

tasyaivaṃ jñānasamanvāgatasya asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahvo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arthataḥ samyaksaṃbuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0480c09-12

斯慧如是。具足究暢菩薩道地。住於深遠。難逮巍巍玄逈之法。如是供養。無量不可計数百千億垓諸仏大聖。貢上衣食床臥之具。病痩医薬。所用為安。

羅什 T286:
T0286_.10.0519a07-09

菩薩成就如是智慧。住是遠行地中。値百千億万那由他諸仏。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。

六十華厳 T278:
T0278_.09.0562c03-05

菩薩成就如是智慧。住遠行地。値百千万億那由他仏。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

八十華厳 T279:
T0279_.10.0197c12-17

仏子。菩薩成就如是智慧。住遠行地。以願力故。得見多仏。所謂見多百仏。乃至見多百千億那由他仏。於彼仏所。以広大心。増勝心。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

唐訳 T287:
T0287_.10.0557c11-20

仏子菩薩成就如是智慧。住此菩薩遠行地已。由広大見及以願力。現見多仏。多百仏。多千仏。多百千仏。多百千那庾多仏。多倶胝仏。多百倶胝仏。多千倶胝仏。多百千倶胝仏。多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具。病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。

Ch. 8, §23 (Japanese transl by S. Tatsuyama: §23)

Skt.: (R) 62.14-20 [N]

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāsate teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoty udgṛhṇāti dhārayati / śrutvā ca yathāvat samāpattiprajñājñānālokena prayujyate / pratipattitaś cādhārayati śāsanasaṃdhārakaś ca bhavati teṣāṃ buddhānāṃ bhagavatām / asaṃhāryaś ca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu / tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṣāntir viśudhyati /

竺法護 T285:
T0285_.10.0480c12-15

帰命稽首斯等如来。奉受諸仏之道化。過衆声聞縁覚法。独歩無侶所問以時又彼菩薩。用摂衆生。法忍清浄。

羅什 T286:
T0286_.10.0519a09-11

供養諸仏已。護持諸仏法。諸声聞辟支仏。智慧問難。所不能壊。是菩薩憐愍衆生故。法忍転得清浄。

六十華厳 T278:
T0278_.09.0562c05-07

供養諸仏。護持仏法。諸声聞辟支仏智慧問難所不能壊。是菩薩哀愍衆生故。法忍転浄。

八十華厳 T279:
T0279_.10.0197c17-21

復於仏所。恭敬聴法。聞已受持。獲如実三昧智慧光明。随順修行。於諸仏所。護持正法。常為如来之所讃喜。一切二乗。所有問難。無能退屈。利益衆生。法忍清浄。

唐訳 T287:
T0287_.10.0557c20-25

尊重承事諸仏如来。恭敬尊重以希有想。聴聞正法聞已受持。以無顛倒等持慧智光明修行。以成就於諸仏所護持聖教。一切声聞及諸独覚。自現観中所有問難無能退屈。於彼多分饒益有情法忍得浄。

Ch. 8, §24 (Japanese transl by S. Tatsuyama: §24)

Skt.: (R) 62.21-25 [N]

tasyāsyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasyānekān kalpāṃs tāni kuśalamūlāny uttapyante pariśudhyanti karmaṇyāni ca bhavanti paryavadānaṃ cāgacchanty anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭisahasrāṇy anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśalamūlāny uttapyante pariśudhyanti karmaṇyāni ca bhavanti paryavadānaṃ cāgacchanti //

竺法護 T285:
T0285_.10.0480c15-17

遂転顕燿。其善徳本。無央数億百千姟劫。乃復益茂。清浄赫盛。

羅什 T286:
T0286_.10.0519a11-12

是菩薩。無量百千万億那由他劫。善根転勝清浄。

六十華厳 T278:
T0278_.09.0562c07-08

是菩薩無量百千万億那由他劫。善根転勝。

八十華厳 T279:
T0279_.10.0197c21-22

如是。経無量百千億那由他劫。所有善根転更増勝。

唐訳 T287:
T0287_.10.0557c25-0558a01

菩薩住此遠行地中。於無量劫此諸善根転得熾然。清浄堪能転復明浄。無量百劫無量千劫無量百千劫無量百千那庾多劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。此諸善根転復熾然転更明浄。

Ch. 8, §25 (Japanese transl by S. Tatsuyama: §25)

Skt.: (R) 62.25-63.2 [N]

tadyathāpi nāma bho jinaputrās tad eva jātarūpaṃ sarvaratnapratyuptaṃ bhūyasyā mātrayottaptataraṃ bhavati prabhāsvarataraṃ bhavaty asaṃhāryataraṃ ca bhavaty anyābhyo bhūṣaṇavikṛtibhyaḥ / evam eva bho jinaputrā asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlāny upāyaprajñājñānābhinirhṛtāni bhūyasyā mātrayottaptatarāṇi bhavanti prabhāsvaratarāṇi paryavadātatarāṇy asaṃhāryatarāṇi ca bhavanti sarvaśrāvakapratyekabuddhaiḥ //

竺法護 T285:
T0285_.10.0480c17-21

猶如仏子。而有琦珍。於衆宝中。光独明炤。巍巍無侶。如是仏子。菩薩住斯妙法難逮開士道業。以是徳本。逮成善権智度無極。遂更名顕成無上道。声聞縁覚。所不能逮。

羅什 T286:
T0286_.10.0519a12-16

仏子。譬如成錬真金。以諸好宝。荘飾間錯。転勝明好。余宝不及。諸仏子。菩薩亦如是。住菩薩遠行地中。諸善根。従方便智慧生。転勝明浄。無能壊者。

六十華厳 T278:
T0278_.09.0562c08-11

譬如真金。以諸好宝荘厳間錯。転勝明浄。余金不及。菩薩亦如是。住遠行地。一切善根従方便智慧生。転勝明浄。無能壊者。

八十華厳 T279:
T0279_.10.0197c22-25

譬如真金。以衆妙宝。間錯荘厳。転更増勝。倍益光明。余荘厳具。所不能及。菩薩住此第七地。所有善根。亦復如是。以方便慧力転更明浄。非是二乗之所能及。

唐訳 T287:
T0287_.10.0558a01-06

仏子譬如金師。以所錬金作荘厳具。諸摩尼宝瑩飾厠填。甚為光麗極為明浄。余荘厳具所不能及。仏子菩薩住此第七遠行地中。此諸善根亦復如是。以方便慧之所引発。転得熾然転復明浄。一切声聞独覚善根不能映奪。

Ch. 8, §26 (Japanese transl by S. Tatsuyama: §26)

Skt.: (R) 63.2-8 [N]

tadyathāpi nāma bho jinaputrāḥ sūryābhā asaṃhāryā bhavanti sarvajyotirgaṇacandrābhābhiś caturṣu mahādvīpeṣu sarvasnehagatāni bhūyastvena pariśoṣayanti / sarvaśasyāni paripācayanti / evam eva bho jinaputrā asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlāny asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhaiś caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṣayanti / kleṣāvilāni ca sarvasaṃtānāni paripācayanti /

竺法護 T285:
T0285_.10.0480c21-26

猶如仏子日之弘光。月之台宮。光明所照。普遍天下。皆使豊熟。亦能乾燥汚泥之地。日月之光。亦無蔽礙。莫不能通利。如是仏子。菩薩住斯玄妙難逮開士道業。其功徳本無能逮者。徳転巍巍。皆化一切声聞縁覚。令懐羞恥。除衆塵労。使性清浄。

羅什 T286:
T0286_.10.0519a16-19

仏子。譬如日光。一切星宿月光。所不能及。閻浮提内。所有泥水。悉能乾竭。菩薩亦如是。住遠行地。善根転勝。一切声聞辟支仏。所不能及。又能乾竭衆生煩悩汚泥。

六十華厳 T278:
T0278_.09.0562c11-14

譬如日光。星宿月光所不能及。一切泥水悉能乾竭。菩薩亦如是。住遠行地。善根転勝。一切声聞辟支仏所不能及。又能乾竭煩悩汚泥。

八十華厳 T279:
T0279_.10.0197c26-29

仏子。譬如日光。星月等光。無能及者。閻浮提地。所有泥潦。悉能乾竭。此遠行地菩薩。亦復如是。一切二乗無有能及。悉能乾竭一切衆生諸惑泥潦。

唐訳 T287:
T0287_.10.0558a06-10

仏子又如日光。不為一切衆星月光所能映奪。多分枯涸贍部州中穢湿泥潦。仏子菩薩住此遠行地中。此諸善根亦復如是。一切声聞独覚善根不能映奪。多分枯涸一切有情煩悩垢穢。

Ch. 8, §27 (Japanese transl by S. Tatsuyama: §27)

Skt.: (R) 63.8-11 [N]

tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bho jinaputrā bodhisattvasya dūraṃgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ //

竺法護 T285:
T0285_.10.0480c26-27

是為仏子菩薩大士玄妙難逮第七道住。

羅什 T286:
T0286_.10.0519a19-20

諸仏子。是名菩薩摩訶薩。第七遠行地。

六十華厳 T278:
T0278_.09.0562c15

諸仏子。是名略説菩薩摩訶薩遠行地。

八十華厳 T279:
T0279_.10.0197c29-0198a01-02

此菩薩。十波羅蜜中。方便波羅蜜偏多。余非不行。但随力随分。仏子。是名略説菩薩摩訶薩第七遠行地。

唐訳 T287:
T0287_.10.0558a10-13

彼於十種波羅蜜多方便善巧波羅蜜多以為増上。余到彼岸随力随分非不修行。仏子是名略説菩薩第七遠行地也。

Ch. 8, §28 (Japanese transl by S. Tatsuyama: §28)

Skt.: (R) 63.11-17 [N]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarājaḥ kṛtī prabhuḥ sattvānām abhisamayajñānopasaṃhāreṣv aparyantaḥ sarvaśrāvakapratyekabuddhaparipṛcchāsu kuśalaḥ sattvān niyāmam avakrāmayitum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakiyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti //

竺法護 T285:
T0285_.10.0480c27-0481a04

菩薩大士。若成七住。益得自在。若為天王。以随時慧。諸所興立。行精進業。若行布施。愛敬仁慈。有所勧利。等恵利義。心常念仏。未曽忘捨。乃至普慧。一智慜智。心初不念何時不逮成仏最正覚。処衆生中。而最聖尊。導利衆生。示一切智。

羅什 T286:
T0286_.10.0519a20-26

菩薩摩訶薩。住是地中。多作他化自在天王。諸根猛利。能発衆生。悟道善縁。所作善業。若布施若愛語。若利益若同事。皆不離念仏。不離念法。不離念諸菩薩摩訶薩伴。乃至不離念具足一切種智。常生是心。我何時。当於一切衆生中。為首為尊。乃至於一切衆生。為依止者。

六十華厳 T278:
T0278_.09.0562c16-21

菩薩住是地。多作他化自在天王。諸根猛利。能発衆生悟道因縁。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0198a02-07

菩薩住此地。多作自在天王。善為衆生。説証智法。令其証入。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0558a13-23

菩薩安住於此地時。受生多作他化自在天王。善授一切声聞独覚現観方便。能令有情入離生正性。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相勝妙。相応一切智智作意。常作願言我当一切諸有情中。為首為勝為殊勝為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 8, §29 (Japanese transl by S. Tatsuyama: §29)

Skt.: (R) 63.16-17 [N]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhikoṭiniyutaśatasahasraṃ ca pratilabhate samāpadyate ca / buddhakoṭiniyutaśatasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātukoṭiniyutaśatasahasraṃ ca kampayati / kṣetrakoṭiniyutaśatasahasraṃ cākramati / lokadhātukoṭiniyutaśatasahasraṃ cāvabhāsayati / sattvakoṭiniyutaśatasahasraṃ ca paripācayati / kalpakoṭiniyutaśatasahasraṃ ca tiṣṭhati / kalpakoṭiniyutaśatasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhakoṭiniyutaśatasahasraṃ ca pravicinoti / kāyakoṭiniyutaśatasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvakoṭiniyutaśatasahasraparivāram ādarśayati //

竺法護 T285:
T0285_.10.0481a04-06

発心之頃。如是比像。精進超絶。一時須臾。逮致百千億兆姟三昧正受。覩諸菩薩。億百千姟眷属囲遶。

羅什 T286:
T0286_.10.0519a26-29

是菩薩若欲如是勤行精進。於須臾間。得百千億那由他三昧。乃至能示現百千億那由他。菩薩眷属。

六十華厳 T278:
T0278_.09.0562c21-23

是菩薩若欲如是勤行精進。於須臾間。得百千億那由他三昧。乃至能現百千億那由他菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0198a07-09

此菩薩。若発勤精進。於一念頃。得百千億那由他三昧。乃至示現百千億那由他菩薩。以為眷属。

唐訳 T287:
T0287_.10.0558a23-b04

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証得百千倶胝那庾多諸三摩地。能見百千倶胝那庾多仏彼仏加持皆能解了。能動百千倶胝那庾多世界。能往百千倶胝那庾多仏刹。能照百千倶胝那庾多世界。成熟百千倶胝那庾多有情。住寿百千倶胝那庾多劫。於前後際各能入百千倶胝那庾多劫。善能思択百千倶胝那庾多法門。示現百千倶胝那庾多身。身身能現百千倶胝那庾多菩薩眷属囲遶。

Ch. 8, §30 (Japanese transl by S. Tatsuyama: §30)

Skt.: (R) 63.16-17 [N]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti //

竺法護 T285:
T0285_.10.0481a06-08

以斯誓力。承於菩薩。所顕殊特。因顕神変。莫能称計。以若干億百千姟劫。所修徳義不可限量。

羅什 T286:
T0286_.10.0519a29-b01

菩薩若以願力。自在示現。過於此数。百千万億那由他劫不可計知。

六十華厳 T278:
T0278_.09.0562c23-25

若以願力。自在示現。過於此数。百千万億那由他劫。不可計知。

八十華厳 T279:
T0279_.10.0198a09-11

若以菩薩。殊勝願力。自在示現。過於此数。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0558b04-08

従此以上是諸菩薩有願力者。由願力故所有遊戯。或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。

Ch. 8, §31 (Japanese transl by S. Tatsuyama: §31)

Skt.: (R) 58.3-62.3

gambhīrajñānaparamārthapadānusārī ṣaḍbhūminiścitamatiḥ susamāhitātmā /
prajñām upāya yugapady abhinirharanto bhūmyākramanti vidu saptamicaryaśreṣṭhām // 13 //
śūnyānimittapraṇidhī kṛpamaitrayuktā buddhānudharmasugatānugapūjayantaḥ /
jñānena śubhamahapuṇyabalebhy atṛptās tām ākramanti vidu saptamibhūmideśam // 14 //
traidhātukena adhivāsavivekaprāptāḥ śāntaś ca kleśajvalaśāntijagābhikāṅkṣī /
pratibhāsamāyasupinādvayadharmacārī kṛpa darśayanti vidu saptamim ākramanti // 15 //
śodhenti kṣetrakhasamāśayanirvikalpā jinalakṣanair upāgato 'caladharmatāyām /
abhilāpyaghoṣavigatā jagatoṣaṇārthaṃ kṣaṇajñānacittasya jināna samosaranti // 16 //
abhāsaprāpta imi dharma vicārayanti ākrānta bhūmipravarāṃ jagadarthakārāḥ /
te atra bhūmyasthita sattvacarī anantān vicinanti karma sugatāna yutāpramāṇān // 17 //
kṣetrāṃś ca naikavidhadharmathakalpasaṃkhyān adhimukti-āśaya ca cittavicitradhārān /
triyāṇadeśanam ananta samosaranti asmābhi sattvaparipācayitavyam etat // 18 //
ye te jñānanicitā varamārgaprāptā īryāpathaiś caturbhi prajñam upāyayuktāḥ /
sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ paripūrayanti daśapāramitāpraveśān // 19 //
sarveṣu mārgakuśalasya ya eṣa dānaṃ śīlaṃ ca kleśapraśamaṃ kṣama akṣatitvam /
vīryaṃ ca bhūyu anu-uttari ārabhante mārge acalyataya dhyāna guṇānvitānām // 20 //
anutpādakṣāntivirajā varaprajñaśreṣṭhā parṇām'upāya praṇidhī bhuyu kāṅkṣilakṣmī /
ato 'mardiyatvabala jñāna nitīraṇatvād evaṃ khu bodhiguṇa sarvakṣaṇe 'nupenti // 21 //
ālambanāt tu prathamā guṇapāripūri dvitīyā malāpanaya ūrdhva vibandhacchedam /
caturthāya mārgu samatākriya pañcamāya anutpāda-āhvaya viduḥ puna ṣaṣṭhavṛttiḥ // 22 //
iha saptamīm upagatāḥ sakalaṃ guṇāni praṇidhānanaikavividhān abhinirharanti /
kiṃ kāraṇaṃ yad iha jñānakriyābhyupenti sā aṣṭamī prabhṛti sarvaviśuddhyupenti // 23 //
duratikramā dūraṃgamā bahujñānakarmā kṣetrāntaradvipatham eva yathottaranti /
vicaranti saptasu aliptanṛpo yathaiva mārgasthitā na puna sarvatikrāntadhīrāḥ // 24 //
yada aṣṭamīm upagatāḥ puna jñānabhūmim atikrānta cittaviṣaye sthita jñānakarme /
brahmā na pekṣati jagan naramānuṣātmā evaṃ caranti vidu padmam ivā aliptāḥ // 25 //
atra sthitā vividhakleśam atikramanti teṣāṃ na kleśacari no ca kṣayo 'nuprāptiḥ /
mārgasthitā na tada kleśacariṃ caranti saṃpūrṇa-āśayajinajña kṣayo na tāvat // 26 //
ye laukikā vividhaśilpakriyāprayogā jānāti sarvavidunā sthita śāstrajñāne /
dhyānā-abhijñabalabhāvayanto 'bhyupenti bhūyaḥ samādhivividhān abhinirharanti // 27 //
atikrānta śrāvakacariṃ tatha pratyayānāṃ sthita bodhisattvacaraṇe vidu saptamāṇām /
pūrve hi āśayatayā iha jñānatāyā nṛpatīsuto yatha vivṛddhabalopapetaḥ // 28 //
gāmbhīryatām upagatā bhuyu ārabhanti cittaṃ nirodh'upagatā na ca sākṣikriyāḥ /
yathā sāgare upagatāḥ sthitayānapātre pratyakṣasarva-udake na ca yānahāniḥ // 29 //
bhūyo upāyabalaprajñavarābhyupetā durjñeyasarvajagajñānakriyāguṇāḍhyāḥ /
pūjenti buddhaniyutā bhuyu śuddhibhāvā yathā tadvibhūṣaṇavicitritu naikaratnaiḥ // 30 //
atra sthitāna vidunāṃ varaprajña-ābhā śoṣenti tṛṣṇasalilaṃ yatha bhāskārābhāḥ /
te atra bhūmyupagatā vaśavartinaś ca bhontī kṛtī kuśalajñānaphalopadeśaiḥ // 31 //
ākāṅkṣamāṇadṛḍhavīryabalābhyupetāḥ koṭīnayūtaśatabuddhasahasrapūrṇān /
paśyanti sarvadiśatāsu samāhitatvād bhūyo 'py ataḥ praṇidhiśreṣṭhaguṇāprameyāḥ // 32 //
durjñeyā sarvalokena vaśipratyekacāribhiḥ / ity eṣā saptamī bhūmir upāyaprajñaśodhanā // 33 //

竺法護 T285:
T0285_.10.0481a08-0482a04

時金剛蔵。説是法已。重欲散義。即説偈曰
玄妙之聖慧 順第一句義 
心了第六住 謹順己身行 
勤修於道教 応善権智慧 
輒善逮入尊 第七之道地 
遵空無相願 志行慈愍哀 
若奉行供養 諸仏之道法 
暁知衆聖慧 於徳力無厭 
由是行之故 入第七道地 
而在於三界 大乱中寂静 
消滅諸群黎 寂凝塵労炎 
如影照幻化 在夢因行法 
以入第七住 顕示愍傷業 
厳浄仏土空 世性無有想 
備悉最勝相 捨於動揺法 
以致妙音響 除衆生瑕穢 
思惟慧本空 最勝等導利 
以修行此法 逮致斯顕明 
通在殊勝地 為衆生所楽 
已住於是地 衆生行無量 
選観安住法 数察不可限 
若干無数国 衆念想各異 
志性壊篤信 心行若干品 
宣布三乗教 導利等無量 
吾等皆当進 誦読化斯党 
如是等慧心 逮致殊妙道 
威儀有四事 遵善権智慧 
心念一切頃 逮護道功勲 
則能具足此 十度無極業 
若以発意念 是施勧衆生 
戒滅衆塵労 忍無所思念 
精進勤遵修 転上増行業 
道不可動揺 慧功徳立意 
無所従生忍 離垢慧聖尊 
願勧助善権 永無復狐疑 
周旋有勢力 以聖明普済 
道功勲如是 一切随時授 
先行如是著 名顕以具足 
抜去心之垢 断絶闘訟源
等四等奉道 造立第五業 
無起不分別 乃長成第六 
是逮第七住 彼成時功勲 
能遵若干行 誓願不可計 
用何等之故 受此聖慧業 
因逮第八住 一切悉清浄 
玄微行難逮 慧無無央数 
猶入第二国 超越於中間 
修行七住法 無著如錠燎 
若住於道義 勇猛越一切 
得入第八住 前乃聖慧地 
以越心念境 住在慧之業 
在梵天常観 不倚世民間 
賢聖行如是 無著猶蓮華 
住是若干品 越度衆塵労 
此無塵労行 亦無所尽滅 
如是至道住 無塵労穢行 
最勝幻無本 以慧消滅瑕 
於世若干品 工匠所修業 
明達是一切 化住世尊教 
一心為神通 諮受奉行力
遵御若干品 増進三品定 
超越諸声聞 縁覚行如是 
其住第七業 修菩薩之行
住本心性行 致此真慧明 
成就諸聖子 猶長養道力 
遂増精勤行 得入深微妙 
心帰趣滅尽 亦不造取証 
猶如入大海 而住舟船前 
観見一切水 不増亦不減 
若能勤受行 殊勝権智慧 
一切衆生類 不能限徳蔵 
供養億載仏 益更浄道業 
猶若干瓔珞 無央数珍宝 
賢明住此行 殊勝智慧光 
消竭愛欲源 亦如月盛燿 
已入住此地 自在為聖王 
造修最道義 宣布慧果実 
而発意之頃 強治精進力 
見仏諸仏千 億百之姟数 
善修順己身 普見諸十方 
加増在至願 功勲尊無限
普世難可了 自由行道縁 
是為第七住 厳浄善権慧

羅什 T286:
T0286_.10.0519b01-0520b05

爾時金剛蔵菩薩。欲重明此義。而説偈言
深智慧定心 具行六地已 
一時生方便 智慧入七地 
行空無相願 而修慈悲心 
順仏平等法 而供養諸仏 
雖以智観空 而修福無厭 
然後能得入 第七遠行地 
雖能厳三界 而心楽遠離 
雖心常寂滅 而滅煩悩者 
行空不二法 如幻如夢等 
而行慈悲心 得入第七地 
雖観一切土 空若如虚空 
而能善荘厳 清浄諸仏土 
雖知諸仏身 同法相無相 
而種三十二 八十諸相好 
雖知於諸仏 不可言説相 
而厳仏音声 令世歓喜故 
雖知於諸仏 一念中成道 
而示時劫数 引導諸衆生 
如是知於法 則得法照明 
菩薩如是者 即入第七地 
住是地能観 無量衆生行 
亦知於諸仏 勢力亦無量 
世間及劫数 法性皆無量 
又知諸衆生 所欲之所楽 
知説三乗法 皆悉是無量 
我当応教化 成就是衆生 
以如是思惟 方便慧和合 
於四威儀中 常行如是道 
於一一念中 能具助菩提 
所謂是十種 波羅蜜等法 
如是諸菩薩 所修之福徳 
皆与諸衆生 名檀波羅蜜 
滅除心悪垢 名尸波羅蜜 
不為六塵傷 羼提波羅蜜 
能起転勝法 精進波羅蜜 
於是道不動 名禅波羅蜜 
無生忍是名 般若波羅蜜 
迴向仏道名 方便波羅蜜 
求於転勝法 名願波羅蜜 
無有能壊者 名力波羅蜜 
能解如実説 名智波羅蜜 
是助菩提法 念念皆能摂 
発於広大願 縁於大事故 
初地中功徳 名之為具足 
第二地名為 除諸心悪垢 
第三願増明 第四地住道 
第五随世行 第六入深法 
得無生相分 漸漸而増長 
第七集一切 具菩提分法 
能起諸功徳 及以一切願 
如是諸功徳 令後八地中 
一切諸所行 自然得清浄 
遠行地難過 大智力所能 
如二国中間 難可得過度 
在於七地中 不汚如聖王 
住於此道中 不名一切過 
若到於第八 菩薩智慧地 
爾時過意界 住於智業中 
如梵王観世 不得名為人 
菩薩罪不汚 如蓮花在水 
菩薩住是地 過種種煩悩 
不名有煩悩 不名尽煩悩 
入是正道中 無有諸煩悩 
願求仏道故 不名尽煩悩 
於諸世間中 経書伎芸事 
文頌呪術等 自然能了知 
修習諸禅定 及諸神通等 
無量心利世 是事皆能起 
爾時此菩薩 過於二乗行 
安住第七地 菩薩諸行中 
以初発心時 大願力故勝 
今於此地中 智慧力故勝 
猶如国王子 小時豪性勝 
後以功徳成 於諸人中勝 
住此得深智 転発勝精進 
念念入寂滅 而亦不取証 
猶如人乗船 入於大海中 
雖行深水難 不為水所害 
菩薩行転勝 方便智慧故 
功徳悉備足 諸世所難知 
供養無量仏 其心清浄故 
如真金雑宝 間錯而荘厳 
得仏智慧光 乾諸愛水潤 
猶如日光明 消涸於泥潦 
菩薩住是地 他化自在王 
諸根悉猛利 通達諸道果 
若欲勤精進 見十万千億 
那由他諸仏 願力過是数
七地智慧浄 一切世二乗 
皆所共難知 今已略説竟

六十華厳 T278:
T0278_.09.0562c25-0563c28

時金剛蔵菩薩。欲重明此義。以偈頌曰
深智慧定心 具行六地已 
一時生方便 智慧入七地 
行空無相願 而修慈悲心 
順仏平等法 而供養諸仏 
雖以智観空 而修福無厭 
雖能厳三界 而心楽遠離 
雖心常寂滅 而起滅悪法 
行空不二相 而行慈悲心 
雖観一切土 空若如虚空 
而能善荘厳 清浄諸仏土 
雖知諸仏身 同法相無相 
而種三十二 八十諸相好 
雖知音声法 不可言説相 
而歎仏音声 令一切歓喜 
雖知於諸仏 一念中成道 
而示時劫刹 引導諸衆生 
如是知諸方 則得法照明 
菩薩如是者 即入第七地 
住是地能観 無量衆生行 
亦知於諸仏 教化衆生法 
世界及劫数 諸法差別相 
又知諸衆生 種種之欲楽 
知説三乗法 令衆生信解 
我応修教化 成就是衆生 
以如是思惟 方便慧和合 
於四威儀中 常行如是道 
於一一念中 能具菩提法 
所謂施戒等 十種波羅蜜 
如是諸菩薩 所修之福徳 
皆与諸衆生 名檀波羅蜜 
滅除心悪垢 名尸波羅蜜 
不為六塵傷 羼提波羅蜜 
能起転勝法 精進波羅蜜 
於是道不動 名禅波羅蜜 
無生忍照明 般若波羅蜜 
迴向於仏道 方便波羅蜜 
求於転勝法 名願波羅蜜 
無有能壊者 名力波羅蜜 
能解如実説 名智波羅蜜 
是助菩提法 念念皆能摂 
発於広大願 縁於大法故 
初地中功徳 名之為具足 
第二地名為 除諸心垢悪 
第三願増明 第四地入道 
第五随世行 第六入深法 
得無生相分 漸漸而増長 
第七集一切 具菩提分法 
能起諸功徳 及以一切願 
如是諸功徳 令後八地中 
一切諸所行 自然得清浄 
遠行地難過 大智力所能 
如二国中間 難可得過度 
在於七地中 不汚如聖王 
雖住於此道 不名一切過 
若到於第八 菩薩智慧地 
爾時過意界 住於智業中 
如梵王観世 不得名為人 
菩薩罪不汚 如蓮華在水 
菩薩住是地 過諸貪欲等 
不名有煩悩 亦不名滅尽 
入是正道中 無有諸煩悩 
願求仏道故 不得名尽者 
於諸世間中 経書技芸事 
文頌咒術等 自然能明了 
修習諸禅定 及諸神通等 
無量心利世 是事皆能起 
爾時此菩薩 過於二乗行 
安住第七地 菩薩諸行中 
以初発心時 大願力故勝 
今於此地中 自以智慧力 
猶如国王子 生時姓尊貴 
後以功行成 於諸人中尊 
住此得深智 転発勝精進 
念念入寂滅 而亦不取証 
如人善乗船 入於大海中 
雖行深水難 而不為所害 
菩薩行転勝 方便智慧故 
功徳悉備足 非世所能知 
供養無量仏 其心転清浄 
如真金雑宝 間錯而荘厳 
得仏智慧光 乾諸愛潤水 
猶如日光明 消涸於泥澇 
住是地多作 他化自在王 
諸根悉猛利 通達諸道果 
若欲勤精進 得見百千億 
那由他諸仏 願力復過是 
七地智慧浄 人天及二乗 
皆非其境界 今已略説竟

大方広仏華厳経巻第二十五

八十華厳 T279:
T0279_.10.0198a11-b26

爾時金剛蔵菩薩。欲重宣此義。而説頌曰
第一義智三昧道 六地修行心満足 
即時成就方便慧 菩薩以此入七地 
雖明三脱起慈悲 雖等如来勤供仏 
雖観於空集福徳 菩薩以此昇七地 
遠離三界而荘厳 滅除惑火而起焔 
知法無二勤作業 了刹皆空楽厳土 
解身不動具諸相 達声性離善開演 
入於一念事各別 智者以此昇七地 
観察此法得明了 広為群迷興利益 
入衆生界無有辺 仏教化業亦無量 
国土諸法与劫数 解欲心行悉能入 
説三乗法亦無限 如是教化諸群生 
菩薩勤求最勝道 動息不捨方便慧 
一一迴向仏菩提 念念成就波羅蜜 
発心迴向是布施 滅惑為戒不害忍 
求善無厭斯進策 於道不動即修禅 
忍受無生名般若 迴向方便希求願 
無能摧力善了智 如是一切皆成満 
初地攀縁功徳満 二地離垢三諍息 
四地入道五順行 第六無生智光照 
七住菩提功徳満 種種大願皆具足 
以是能令八地中 一切所作咸清浄 
此地難過智乃超 譬如世界二中間 
亦如聖王無染著 然未名為総超度 
若住第八智地中 爾乃逾於心境界 
如梵観世超人位 如蓮処水無染著 
此地雖超諸惑衆 不名有惑非無惑 
以無煩悩於中行 而求仏智心未足 
世間所有衆技芸 経書詞論普明了 
禅定三昧及神通 如是修行悉成就 
菩薩修成七住道 超過一切二乗行 
初地願故此由智 譬如王子力具足 
成就甚深仍進道 心心寂滅不取証 
譬如乗船入海中 在水不為水所溺 
方便慧行功徳具 一切世間無能了 
供養多仏心益明 如以妙宝荘厳金 
此地菩薩智最明 如日舒光竭愛水 
又作自在天中主 化導群生修正智 
若以勇猛精勤力 獲多三昧見多仏 
百千億数那由他 願力自在復過是 
此是菩薩遠行地 方便智慧清浄道 
一切世間天及人 声聞独覚無能知

大方広仏華厳経巻第三十七

唐訳 T287:
T0287_.10.0558b08-c26

爾時金剛蔵菩薩欲重宣此義而説頌言
第六地行善備已 則修方便慧所印 
不共進道殊勝行 以此趣入第七地 
処三脱門積福徳 通達無我修慈悲 
福徳及法常充満 行到彼岸無執著 
遠離三界而荘厳 寂然滅世無煩悩 
知法如幻而辦業 了刹如空楽厳土 
解身無相集相好 達響離言善開演 
刹那頓悟顕衆相 智者以此昇七地 
観察此法得明了 広為群迷興利益 
入有情界無有辺 仏教化業亦無量 
能入刹土法劫数 勝解意楽及心行 
説三乗法無限量 由是教化諸群品 
刹那引発双運道 於四威儀常修慧 
一一迴向仏菩提 念念具十到彼岸 
善施有情是布施 滅惑為戒不害忍 
求善無厭斯精進 於道不動即静慮 
忍法無生名為慧 起無量智是方便 
引発後後智謂願 無能摧伏是為力 
如実成立法是智 如是念念皆成満 
初地勝願覚支満 二地遠離心垢故 
三地願増法明故 第四地中入道故 
五順世間事業故 六入甚深法門故 
第七地中由発起 一切仏法覚支満 
以是能令第八地 一切所作咸清浄 
此地難過唯智者 以大願智乃能超 
如雑純浄二界間 唯依神通乃能過 
又如輪王無染著 然未名為超人位 
若住第八智地中 爾乃踰於心境界 
如生梵世超人位 如蓮処水無染著 
此地雖超諸惑衆 不名有惑非無惑 
以無煩悩而現行 希求仏智猶未得 
世間所有衆技芸 経書詞論普明了 
静慮等持及神通 是由修行速成就 
菩薩修斯七道地 超過一切二乗行 
初地願故此由智 譬如王子力具足 
成就甚深仍進道 数入滅定不作証 
譬如乗船入海中 在水不為水所溺 
方便慧行功徳具 一切世間無能了 
供養多仏心益明 如以妙宝荘厳金 
此地菩薩智最明 如日舒光竭愛水 
又作自在天中主 化導群生修正智 
若加勇猛精勤力 獲多等持見多仏 
百千倶胝那庾多 願力自在復過是 
此是菩薩遠行地 方便知慧清浄道 
一切世間天及人 声聞独覚無能測
菩薩遠行地第七竟

仏説十地経巻第五