十地経 Daśabhūmika

Ch. 9: 第八地(8th bhūmi)

絞込検索 Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

現在表示している章あるいは全体について、絞込検索を実施します。 ここでの「絞込検索(フィルター検索)」とは、検索語を含む節を抽出するための機能です。

  • 漢訳諸本は、新字体での検索のみに対応しています。
  • 空白を挟むことで、AND 検索にも対応しています。
  • 「全本対象」検索では、いずれかの資料に検索語が確認できる節を抽出します。
  • 検索語の強調表示には対応していません。(ブラウザの「ページ内検索」、あるいは、別ページの Full-text Search(試行版)をご活用ください。)

Ch. 9, §21 (龍山和訳: §21)

Skt.: (R) 69.19-70.6 [N]

sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti / vipākakāyatāṃ ca / kleśakāyatāṃ ca / rūpakāyatāṃ ca / ārūpyakāyatāṃ ca prajānāti / kṣetrakāyānāṃ parīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca saṃkliṣṭatāṃ ca viśuddhatāṃ ca vyatyastatāṃ cādhomūrdhatāṃ ca samatalatāṃ ca samavasaraṇatāṃ ca digjālavibhāgatāṃ ca prajānāti / karmavipākakāyānāṃ vibhaktisaṃketaṃ prajānāti / evaṃ śrāvakākāyānāṃ pratyekabuddhakāyānāṃ bodhisattvakāyānāṃ vibhaktisaṃketaṃ prajānāti / tathāgatakāyānām abhisaṃbodhikāyatāṃ ca prajānāti / praṇidhānakāyatāṃ ca / nirmāṇakāyatāṃ ca / adhiṣṭhānakāyatāṃ ca / rūpalakṣaṇānuvyañjanavicitrālaṃkārakāyatāṃ ca / prabhākāyatāṃ ca / manomayakāyatāṃ ca / puṇyakāyatāṃ ca / jñānakāyatāṃ ca / dharmakāyatāṃ ca prajānāti / jñānakāyānāṃ suvicāritatāṃ ca prajānāti / yathāvannistīraṇatāṃ ca phalaprayogasaṃgṛhītatāṃ ca laukikalokottaravibhāgatāṃ ca triyāṇavyavasthānatāṃ ca sādhāraṇāsādhāraṇatāṃ ca nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti / dharmakāyānāṃ samatāṃ ca prajānāti / avikopanatāṃ cāvasthānasaṃketasaṃvṛttivyavasthānatāṃ ca sattvāsattvadharmavyavasthānatāṃ ca buddhadharmāryasaṃghavyavasthānatāṃ ca prajānāti / ākāśakāyānām apramāṇatāṃ ca sarvatrānugatatāṃ cāśarīratāṃ cāvitathānantatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti /

竺法護 T285:
T0285_.10.0483b23-29

如来聖体。成最正覚。所誓願身。及滅度身。所建立身。色像相好。所荘厳身。其行者身。可意身。自大身。謙恪身。功徳身。聖慧身。報応身。謹慎行業聖慧之身。所帰度脱。皆悉知之。法身平等無身之身。不可限量一切普入。有身無身靡不分別。一一暢解。

羅什 T286:
T0286_.10.0522a16-24

是菩薩。知衆生集業身。報身。煩悩身。色身無色身。諸仏国土。小相大相。垢相浄相。無量相。広相倒相。平相曲相。方相方差別相。知業報身仮名差別。声聞身仮名差別。辟支仏身仮名差別。菩薩身仮名差別。如来身差別。菩提身願身。化身受神力身。相好荘厳身。勢力身意生身。福徳身智身法身。善分別。如実説諸身相。知諸法身平等不壊相。知虚空身。無量相周遍相無形相。

六十華厳 T278:
T0278_.09.0565b26-c06

是菩薩知衆生集業身。報身。煩悩身。色身。無色身。諸仏国土小相。中相。無量相。垢相。浄相。広相。倒相。平相。方差別相。知業報身仮名差別。声聞身仮名差別。辟支仏身仮名差別。菩薩身仮名差別。知如来身。菩薩身。願身。化身。住持身。相好荘厳身。勢力身。如意身。福徳身。智身。法身。知智身善分別如実。知法身平等不壊相。知虚空身無量相。周遍相。無形相。

八十華厳 T279:
T0279_.10.0200b01-13

此菩薩。知衆生集業身。報身。煩悩身。色身。無色身。又知国土身。小相大相無量相。染相浄相。広相。倒住相。正住相。普入相。方網差別相。知業報身。仮名差別。知声聞身独覚身。菩薩身仮名差別。知如来身。有菩提身。願身化身。力持身。相好荘厳身。威勢身。意生身。福徳身。法身智身。知智身善思量相。如実決択相。果行所摂相。世間出世間差別相。三乗差別相。共相不共相。出離相非出離相。学相無学相。知法身平等相。不壊相。随時随俗。仮名差別相。衆生非衆生法差別相。仏法聖僧法差別相。知虚空身無量相。周遍相。無形相。無異相。無辺相。顕現色身相。

唐訳 T287:
T0287_.10.0561a03-18

是菩薩於有情身中。知業身異熟身煩悩身有色身無色身。於刹土身中。小相大相無量相雑染相。清浄相乱住相仰住相覆入相。方網差別相皆悉能知。於業果身中。能知差別知仮建立。於声聞身於独覚身於菩薩身。能知差別知建立。於如来身中知等覚身。顕身化身加持之身。相好荘厳微妙色身。光明身意生身。福徳身法身智身。皆悉能知。於智身中。善思察相如実観相。果及加行所摂之相。世間出世間差別相。三乗安立相。共不共相。出離非出離相。有学無学相。皆悉能知。於法身平等性相不毀壊相。随諸分位及仮世俗安立之相有情無情法安立相仏法聖僧法安立相。皆悉能知。於虚空身。知無量根遍行之相。無形質相無異無辺相。以持色聚得顕了相。皆悉能知。

Ch. 9, §22 (龍山和訳: §22)

Skt.: (R) 70.7-18 [O]

sa evaṃ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṣu / āyurvaśitāṃ ca pratilabhate 'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā / cetovaśitāṃ ca pratilabhate 'pramāṇāsaṃkhyeyasamādhinidhyaptijñānapraveśatayā / pariṣkāravaśitāṃ ca pratilabhate sarvalokadhātvanekavyūhālaṃkārapratimaṇḍitādhiṣṭhānasaṃdarśanatayā / karmavaśitāṃ ca pratilabhate yathākālaṃ karmavipākādhiṣṭhānasaṃdarśanatayā / upapattivaśitāṃ ca pratilabhate sarvalokadhātūpapattisaṃdarśanatayā / adhimuktivaśitāṃ ca pratilabhate sarvalokadhātubuddhapratipūrṇasaṃdarśanatayā / praṇidhānavaśitāṃ ca pratilabhate yatheṣṭabuddhakṣetrakālābhisaṃbodhisaṃdarśanatayā / ṛddhivaśitāṃ ca pratilabhate sarvabuddhakṣetrarddhivikurvaṇasaṃdarśanatayā / dharmavaśitāṃ ca pratilabhate 'nantamadhyadharmamukhālokasaṃdarśanatayā / jñānavaśitāṃ ca pratilabhate tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṃbodhisaṃdarśanatayā /

竺法護 T285:
T0285_.10.0483b29-c03

其身以逮如是行業。致寿自在。心得由己用度所為。自恣無難。所行無拘。所生従己。本願所致。篤信之故。神足之恩。蒙聖慧行。因法所将。而逮致此。

羅什 T286:
T0286_.10.0522a25-27

是菩薩。善知起如是諸身。則得命自在心自在。財物自在業自在。生自在願自在。信解自在如意自在。智自在法自在。

六十華厳 T278:
T0278_.09.0565c06-08

是菩薩善知起如是諸身。則得命自在。心自在。財自在。業自在。生自在。願自在。信解自在。如意自在。智自在。法自在

八十華厳 T279:
T0279_.10.0200b13-16

仏子。菩薩成就如是身智已。得命自在。心自在。財自在。業自在。生自在。願自在。解自在。如意自在。智自在。法自在。

唐訳 T287:
T0287_.10.0561a18-29

即此菩薩。如是已能引発身智得寿自在。於不可説不可説劫。加持寿量故得心自在已。於無量無数等持観。入智故得資生自在。已能示現一切世界無量荘厳具。荘飾加持故。得業自在。応時能現業果加持故得生自在。於一切世間示現受生故得勝解自在已。能示現一切世界。仏充満故得願自在。於随所欲仏刹時分。示等覚故得神通自在。諸仏刹中皆能示現。神通遊戯故得法自在。已能示現無辺無中法門明故得智自在。示現仏力無畏不共仏法相好正等覚故。

Ch. 9, §23 (龍山和訳: §23)

Skt.: (R) 70.19-29 [P]

sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhenācintyajñānī ca bhavaty atulyajñānī cāprameyajñānī ca vipulajñānī cāsaṃhāryajñānī ca bhavati / tasyaivaṃbhūmyanugatasyaivaṃjñānasamanvāgatasyātyantānavadyaḥ kāyakarmasamudācāraḥ pravartate / atyantānavadyo vākkarmasamudācāraḥ pravartate / atyantānavadyo manaskarmasamudācāraḥ pravartate / jñānapūrvaṃgamo jñānānuparivartī prajñāpāramitādhipateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ praṇidhānasvabhinirhṛtas tathāgatādhiṣṭhānasvadhiṣṭhito 'pratiprasrabdhasattvārthaprayogo 'paryantalokadhātuvibhaktigataḥ samāsato bho jinaputra bodhisattvasyemām acalāṃ bodhisattvabhūmim anuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmanaskarmasamudācāraḥ pravartate /

竺法護 T285:
T0285_.10.0483c03-13

以是菩薩十事自在。適得自在。成無量慧明不可思弘普之聖。聖無有侶。以入如是。究竟永在無所生身。転所習行。永無生故以転諸行。慧為元首習転身行。以慧為首転口習行。取要言之。智度無極。為大錠光。大哀為首。分別暁了善権方便。不棄至願。為諸如来威神所立。不応休息。其慧以応一切衆生。遊於無際諸仏世界。宣義散結。仏子。又省菩薩常修平等所逮道住。不可動揺。積累一切諸仏法典。身口意行転増進業。

羅什 T286:
T0286_.10.0522a27-b05

是菩薩。得是菩薩十自在。即時為不可思議智者。無量智者。広智者。不可壊智者。菩薩随如是智慧。畢竟常浄。起無罪身業口業意業。身業随智行。口業随智行。意業随智行。般若波羅蜜為増上。大悲為首。善修方便。善起諸願。善為諸仏神通所護。常不捨行利益衆生智。悉知無辺世界中差別事。諸仏子。挙要言之。菩薩住無動地。身口意業所作。皆能集一切仏法。

六十華厳 T278:
T0278_.09.0565c09-16

是菩薩得十自在。為不可思議智者。無量智者。広智者。不可壊智者。菩薩随如是智慧。畢竟常起無罪身業口業意業。身業随智行。口業随智行。意業随智行。般若波羅蜜増上。大悲為首。善修方便。善起諸願。善為諸仏神通所護。常不捨行利益衆生智。悉知無辺世界中差別事。挙要言之。菩薩住無動地。身口意所作。皆能集一切仏法。

八十華厳 T279:
T0279_.10.0200b16-25

得此十自在故。則為不思議智者。無量智者。広大智者。無能壊智者此菩薩。如是入已。如是成就已。得畢竟無過失身業。無過失語業。無過失意業。身語意業。随智慧行。般若波羅蜜増上。大悲為首。方便善巧。善能分別。善起大願。仏力所護。常勤修習利衆生智。普住無辺差別世界。仏子。挙要言之。菩薩住此不動地。身語意業。諸有所作。皆能積集一切仏法。

唐訳 T287:
T0287_.10.0561a29-b10

菩薩得此十自在故。即得名為不思議智者広大智者不可映奪智者。於是菩薩已至如是。已能成就如是智慧。畢竟無罪。身業現行任運随転。畢竟無罪。語業現行任運随転。畢竟無罪。意業現行任運随転。於一切業智為先導。随智而転慧到彼岸。以為増上大悲為首。方便善巧善所分別。願善所引如来加持善所加護。於諸有情利益加行無有休息。随於無辺世界差別行。仏子挙要言之。菩薩至於不動地已。所有身語意業現行。皆為積集一切仏法

Ch. 9, §24 (龍山和訳: §24)

Skt.: (R) 70.29-71.10 [P]

sa evam imām acalāṃ bodhisattvabhūmim anuprāptaḥ supratiṣṭhitāśayabalaś ca bhavati sarvakleśasamudācārāpagatatvāt / supratiṣṭhitādhyāśayabalaś ca bhavati mārgāvipravāsitatvāt / mahākaruṇābalasupratiṣṭhitaś ca bhavati sattvārthānutsargatvāt / mahāmaitrībalasupratiṣṭhitaś ca bhavati sarvajagatparitrāṇatvāt / dhāraṇībalasupratiṣṭhitaś ca bhavaty asaṃpramoṣadharmatvāt / pratibhānabalasupratiṣṭhitaś ca bhavati sarvabuddhadharmapravicayavibhāgakuśalatvāt / abhijñābalasupratiṣṭhitaś ca bhavaty aparyantalokadhātucaryāvibhāgakuśalatvāt / praṇidhānabalasupratiṣṭhitaś ca bhavati sarvabodhisattvakriyānutsargatvāt / pāramitābalasupratiṣṭhitaś ca bhavati sarvabuddhadharmasamudānayanatvāt / tathāgatādhiṣṭhānabalasupratiṣṭhitaś ca bhavati sarvākārasarvajñajñānābhimukhatvāt / sa evaṃbalādhānaprāptaḥ sarvakriyāś ca saṃdarśayati sarvakriyāsu cānavadyo bhavaty anupaliptaś ca /

竺法護 T285:
T0285_.10.0483c13-24

以獲此住。其力志性。則輒堅。住。皆以消除一切塵労。心懐仁和。力勢堅強。在於元首。恣化群生大哀之力。所可建立。用衆生故。無所望捨。益加建立。大慈之力。将護一切衆生之類。総持要力。而得堅住不捨衆生。其誓願力。而諦得住一切仏法。選択分別。善諦建立。神通之力住無限世。於諸行本。擁護一切。衆生之類。堅住願力。遵習一切菩薩道業。而無所捨。度無極力。其行堅住。合集一切諸仏経典。正住如来所建立力。成就正覚一切敏知。以入此行。如是力勢。普現一切神変無窮。輒往生於一切所趣。

羅什 T286:
T0286_.10.0522b06-15

是菩薩。到此地中。離一切煩悩故善住浄心力中。心常不離道故善住深心力中。不捨衆生故善住大悲力中。救一切世間故善住大慈力中。不忘所聞法故善住陀羅尼力中。分別選択一切仏法故善住一切楽説力中。行無辺差別世界故善住神通力中。不捨一切菩薩所行故善住願力中。修集一切仏法故安住波羅蜜力中。善起一切種智故安住如来力中。是菩薩。得如是智力。示一切所作無有過咎。

六十華厳 T278:
T0278_.09.0565c16-25

是菩薩住此地。離一切煩悩故。善住浄心力。心常不離道故。善住深心力。不捨衆生故。善住大悲力。救一切世間故。善住大慈力。不忘所聞法故。善住陀羅尼力。分別観察一切仏法故。善住一切楽説力。行無辺差別世界故。善住神通力。不捨一切菩薩所行故。善住願力。修集一切仏法故。善住波羅蜜力。善起一切種智故。善住如来力。是菩薩得如是智力。示一切所作。無有過咎。

八十華厳 T279:
T0279_.10.0200b25-c06

仏子。菩薩住此地得善住深心力。一切煩悩。不行故。得善住勝心力。不離於道故。得善住大悲力。不捨利益衆生故。得善住大慈力。救護一切世間故。得善住陀羅尼力。不忘於法故。得善住弁才力。善観察分別一切法故。得善住神通力。普往無辺世界故。得善住大願力。不捨一切菩薩所作故。得善住波羅蜜力。成就一切仏法故。得如来護念力。一切種一切智智現前故。此菩薩。得如是智力。能現一切諸所作事。於諸事中。無有過咎

唐訳 T287:
T0287_.10.0561b11-23

復次菩薩。如是至於不動地中。於意楽力得善安住。遠離一切煩悩現行。故於増上意楽力得善安住。不離道故。於大悲力得善安住。不捨利益有情事故。於大慈力得善安住。能救一切諸世間故。於総持力得善安住。無忘失法故。於弁才力得善安住。於一切仏法選択分別得善巧故。於神通力得善安住。於無辺際諸世界中行差別処得善巧故。於大願力得善安住。不捨一切菩薩所作故。於到彼岸力得善安住。普集一切諸仏法故。於如来加持力得善安住。一切行相一切智智現在前故。然此菩薩已得如是勢力所持。能現一切諸所作事。而於一切所作事中無有過咎。

Ch. 9, §25 (龍山和訳: §25)

Skt.: (R) 71.11-17 [Q]

iyaṃ bho jinaputra bodhisattvasyāṣṭamī jñānabhūmir acalety ucyate 'saṃhāryatvāt / avivartyabhūmir ity ucyate jñānāvivartyatvāt / durāsadabhūmir ity ucyate sarvajagaddurjñānatvāt / kumārabhūmir ity ucyate 'navadyatvāt / janmabhūmir ity ucyate yathābhiprāyavaśavartitvāt / pariniṣpannabhūmir ity ucyate 'punaḥkāryatvāt / pariniṣṭhitabhūmir ity ucyate sukṛtajñānavicayatvāt / nirmāṇabhūmir ity ucyate svabhinirhṛtapraṇidhānatvāt / adhiṣṭhānabhūmir ity ucyate parāvikopanatvāt / anābhogabhūmir ity ucyate pūrvāntābhinirhṛtatvāt /

竺法護 T285:
T0285_.10.0483c24-0484a02

金剛蔵曰。是為仏子諸菩薩業住於慧地。而不可動。是謂無侶。亦復号曰不退転地。慧不迴還。則謂難当一切衆生。所不能逮。則童真地。為無所生為所生地。所願自在為滅具地。無所造作究竟之地。積累真慧則無為地。善修志願為建立地。度無所作為無財業。宿世所行。衆苦消去。邪以降伏。

羅什 T286:
T0286_.10.0522b15-21

諸仏子。諸菩薩摩訶薩。此地不可壊故。名為不動地。智慧不転故。名為不転地。一切世間。難測知故。名威徳地。無家過故。名王子地。随意自在故。名菩薩生地。更不作故。名為成地。善択知故。名為究竟地。善発大願故。名為変化地。不懐諸法故。名為勝処地。善修起先道故。名為無功力地。

六十華厳 T278:
T0278_.09.0565c26-0566a03

諸仏子。菩薩此地不可壊故。名為不動地。智慧不転故。名為不転地。一切世間不能測知故。名威徳地。無色欲故。名童真地。随意受生故。名自在地。更不作故。名為成地。決定知故。名為究竟地。善発大願故。名為変化地。不可壊故。名為住持地。先修善根故。名為無功力地。

八十華厳 T279:
T0279_.10.0200c07-13

仏子。此菩薩智地。名為不動地。無能沮壊故。名為不転地。智慧無退故。名為難得地。一切世間無能測故。名為童真地。離一切過失故。名為生地。随楽自在故。名為成地。更無所作故。名為究竟地。智慧決定故。名為変化地。随願成就故。名為力持地。他不能動故。名為無功用地。先已成就故。

唐訳 T287:
T0287_.10.0561b24-c02

仏子此之第八菩薩智地。名為不動地不可映奪故。名為不退地智無退故。名為難得地一切世間無能測故。名為童真地無過失故。名為生地如所楽欲自在転故。名為成就地無復所作故。名為究竟地以能善作智決択故。名為涅槃地以善引発本願力故。名為住持地非他所壊故。名為無功用地前際所引故。

Ch. 9, §26 (龍山和訳: §26)

Skt.: (R) 71.18-26 [R]

evaṃjñānasvabhinirhṛtaḥ khalu punar bho jinaputra bodhisattvo buddhagotrānugato buddhaguṇaprabhāvabhāsitas tathāgateryāpathacaryācāritrānugato buddhaviṣayābhimukhaḥ satatasamitaṃ svadhiṣṭhitatathāgatādhiṣṭhānaś ca bhavati śakrabrahmalokapālapratyudgataś ca vajrapāṇisatatānubaddhaś ca samādhibalānutsṛṣṭaś cāpramāṇakāyavibhaktyabhinirhṛtaś ca sarvakāyacaryābalopagataś ca mahābhijñāvipākapariniṣpannaś cānantasamādhivaśavartī cāpramāṇavyākaraṇapratyeṣakaś ca yathāparipakvajagadabhisaṃbodhinidarśakaś ca bhavati /

竺法護 T285:
T0285_.10.0484a02-09

如是仏子。菩薩大士。以入仏種承仏功勲威神遠照由帰如来威儀至業仏境界門。常為如来之所建立。得入釈梵四天王宮。金剛力士。常随侍後。逮致定力。其身無限。降伏色蔵。散無量結。以皆永離諸身行力。具威無極。大神通力。所行報応。而得自在。無限定意。受莂無量。自恣由己。而無所礙。如其淳淑。覚度衆生。所示現義。

羅什 T286:
T0286_.10.0522b21-29

諸仏子。諸菩薩摩訶薩。得如是智慧。名為得入仏境界。名為仏功徳所照明。名為随仏威儀行。趣向仏法。常為諸仏神力善護。常為四天王。釈提桓因。梵天王等所奉迎。常為密迹金剛神之所侍衛。善能生諸深禅定。常能作無量諸身差別。於諸身中。皆有勢力。得大果報神通力。於無辺三昧中。得自在。能受無量記。随衆生成就処。示成阿耨多羅三藐三菩提。

六十華厳 T278:
(T0278_.09.0566a03-11)

菩薩得如是智慧。名為入仏境界。名為仏功徳所照明。名為随仏威儀行趣向仏法。常為諸仏神力所護。常為四天王。釈提桓因諸梵王等之所奉迎。密迹金剛神。常随侍衛。善能出生諸禅三昧。能作無量諸身差別。於諸身中。皆有勢力。得大果報神通力。於無辺三昧中得自在。能受無量記。随衆生成就処。示成阿耨多羅三藐三菩提。

八十華厳 T279:
T0279_.10.0200c13-18

仏子。菩薩成就如是智慧。入仏境界。仏功徳照。順仏威儀。仏境現前。常為如来之所護念。梵釈四王。金剛力士。常随侍衛。恒不捨離諸大三昧。能現無量諸身差別。於一一身。有大勢力。報得神通三昧自在。随有可化衆生之処。示成正覚仏子。

唐訳 T287:
T0287_.10.0561c02-09

仏子菩薩引発如是智已。入仏種姓以仏功徳光明所照。随順如来威儀正行。仏境現前無間無欠。如来威徳常所加持。釈梵護世之所奉迎。金剛力士常随侍衛。恒不捨離三摩地力。引発無量分身差別一切身行。勢力相応成就広大異熟神通。於無涯際三摩地中自在而転。能受無量菩提記別。随已成熟諸有情類現成正覚。

Ch. 9, §27 (龍山和訳: §27)

Skt.: (R) 71.26-72.4 [R]

sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ satatasamitaṃ pramuktaprajñālokaraśmir asaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhaktikovidaḥ sarvākāraguṇasaṃdarśakaḥ svacittotpādavaśavartī pūrvāntāparāntasuvicitajñānaḥ sarvamārapathāvartanavivartanajñānānugataḥ sarvatathāgataviṣayagocarānupraviṣṭo 'paryantalokadhātuprasareṣu bodhisattvacaryāṃ caraty apratyudāvartyayogena / tata ucyate bodhisattvo 'calāṃ bodhisattvabhūmim anuprāpta iti /

竺法護 T285:
T0285_.10.0484a09-16

以入是行。得入道場。無極大慧。以行大慧神通之業。常演大聖智慧光明。施与章句。無罣礙界。分別世界十方国土所宣章句。現一切業功勲之徳。発心自在。而諦思惟。解去来今。迴転一切衆魔径路。下于聖慧。遊入如来。州郡境界。無際国土。所処講堂。奉菩薩行。其所誘進。無能退転。以故名曰入無動地。

羅什 T286:
T0286_.10.0522b29-c06

是菩薩。入如是大智慧。善通達諸法。常放大慧光明。度無障礙法性道。善知世間法道差別。能示一切諸功徳。随意自在。善解先際後際。能入迴転魔道智中。入如来所行境界中。能於無辺世界。行菩薩道。以不転相故。是故此地名為不動。

六十華厳 T278:
T0278_.09.0566a11-16

是菩薩入如是大智慧。善通達諸法。常放大智光明。度無礙法界道。善知世界道差別。能示一切諸功徳。随意自在。善解先際後際。能入転魔道智。入如来行境界。能於無辺世界。行菩薩道。以不転相故。此地名為不動。

八十華厳 T279:
T0279_.10.0200c18-24

菩薩如是。入大乗会。獲大神通。放大光明。入無礙法界。知世界差別。示現一切諸大功徳。随意自在善能通達前際後際。普伏一切魔邪之道。深入如来所行境界。於無量国土。修菩薩行。以能獲得不退転法。是故説名住不動地。

唐訳 T287:
T0287_.10.0561c09-16

然此菩薩如是通達入大乗会。獲善観察大智神通常恒能放妙慧光明。趣入無礙真法界道。能知世界差別之道。示現一切諸大功徳。於自心起自在能転。於前後際善能知行。善能通達伏除一切魔道之智。証入如来所行境界。能於無辺諸世界中。行菩薩行已。能成就不退転故。是即説為菩薩已至於不動地

Ch. 9, §28 (龍山和訳: §28)

Skt.: (R) 72.5-14 [S]

tatra bho jinaputrācalāṃ bodhisattvabhūmim anuprāpto bodhisattvaḥ satatasamitam aparyantatathāgatadarśanāvirahito bhavati samādhibalasvabhinirhṛtatvāt / audārikaṃ buddhadarśanapūjopasthānaṃ notsṛjati / sa ekaikasmin kalpa ekaikasmin lokadhātuprasare 'nekān buddhān anekāni buddhaśatāny anekāni buddhasahasrāṇy anekāni buddhaśatasahasrāṇy anekāni buddhaniyutaśatasahasrāṇy anekā buddhikoṭīr anekāni buddhakoṭīśatāny anekāni buddhakoṭīsahasrāṇy anekāni buddhakoṭīśatasahasrāṇy anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati / tāṃś ca tathāgatān paryupāste lokadhātuvibhaktipūrvakaṃ ca dharmālokopasaṃhāraṃ pratīcchati / sa bhūyasyā mātrayā tathāgatadharmakośaprāpto 'saṃhāryo bhavati lokadhātuparipṛcchānirdeśeṣu /

竺法護 T285:
T0285_.10.0484a16-25

金剛蔵曰。是故仏子。菩薩逮得無動転地。常在無際。見諸如来不可称限。未曽違遠。彼行究竟。成三昧定。威力所入。見仏供養。奉事帰命。終不忘捨。於一一劫中一一世界。所見講堂。各現諸仏。咸各供養無央数億百千姟仏。一切施安。稽首帰命。以礼如来。暁了世界。以為元首。慕導道明啓受法教。重復加増。逮仏滅度。行無等侶。巍巍超絶。与衆殊異。諮受世界。講問宣伝。

羅什 T286:
T0286_.10.0522c06-14

諸仏子。諸菩薩摩訶薩。在不動地。善生禅定力故。常不離見無辺諸仏。而不捨麁供養。供給諸仏。是菩薩。於一一劫。一切世界中。見数百千万億那由他無量無辺阿僧祇仏。供養恭敬。尊重讃歎。具一切供養事。而用供養。親近諸仏。従諸仏。受世間別異等諸法明。是人転深入如来法蔵。問世間性差別事中。無能尽者。乃至百千万億劫。説不可尽。

六十華厳 T278:
T0278_.09.0566a16-23

仏子。菩薩在不動地。善生禅定力故。常見無辺諸仏。不捨供養供給諸仏。是菩薩於一一劫。一一世界中。数百千万億那由他。無量無辺阿僧祇仏。恭敬供養。尊重讃歎。親近諸仏。従諸仏受世界差別等諸法明。是菩薩転深入如来法蔵。問世界差別事。無能尽者。乃至百千万億劫。説不可尽。

八十華厳 T279:
T0279_.10.0200c24-0201a01

仏子。菩薩住此不動地已。以三昧力。常得現見無量諸仏。恒不捨離承事供養。此菩薩。於一一劫。一一世界。見無量百仏。無量千仏。乃至無量百千億那由他仏。恭敬尊重。承事供養。一切資生。悉以奉施。於諸仏所。得於如来甚深法蔵。受世界差別等。無量法明。若有問難世界差別。如是等事。無能屈者。

唐訳 T287:
T0287_.10.0561c17-27

仏子菩薩住此不動地時恒常無間不離現見無量諸仏。由三摩地力所引故。然不棄捨広見諸仏承事供養。然此菩薩於一一世界。見無量仏無量百仏。無量千仏無量百千仏。無量百千那庾多仏。無量倶胝仏。無量百倶胝仏。無量千倶胝仏。無量百千倶胝仏。無量百千倶胝那庾多仏。見諸仏已恭敬尊重。以一切行相引発供養。悉以奉献彼諸如来。皆悉承事於諸仏所領受世界差別義等無量法明。転復得於如来法蔵。於諸世界差別問答無能屈者。

Ch. 9, §29 (龍山和訳: §29)

Skt.: (R) 72.14-22 [S]

tāni cāsya kuśalamūlāny anekān kalpān uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanty anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekakalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutasahasrāṇi tasya tāni kuśalamūlāny uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti / tadyathāpi nāma bho jinaputra tad eva jātarūpaṃ supariniṣṭhitaṃ kuśalena karmāreṇa suparikarmakṛtaṃ jambūdvīpasvāminaḥ kaṇṭhe śirasi vābaddham asaṃhāryaṃ bhavati sarvajambūdvīpakānāṃ sattvānām ābharaṇavikṛtaiḥ / evam eva bho jinaputrāsyām acalāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlāny asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhair yāvat saptamībhūmisthitaiś ca bodhisattvaiḥ /

竺法護 T285:
T0285_.10.0484a25-b02

遵無央数億百千姟所積徳本。転進顕燿。猶如仏子。此閻浮利。上明月珠。又其価直。一閻浮提。以用著頸。為無等倫。一切天下人民之衆。所著瓔珞。無能及者。如是仏子。菩薩住是不動転地。以此徳本。成其大明。一切声聞。及縁覚衆。所不能逮。及於七住菩薩行業。

羅什 T286:
T0286_.10.0522c14-18

又諸善根。転勝明浄。譬如成錬真金。巧匠雑宝。作瓔珞已。繋四天下主頸。閻浮提人。無能奪者。諸仏子。菩薩摩訶薩。亦如是。住是無動地。諸善根転勝明浄。一切声聞辟支仏。乃至七地菩薩。所不能壊。

六十華厳 T278:
T0278_.09.0566a23-27

又諸善根。転勝明浄。譬如真金。衆宝間錯。為転輪王。所瓔珞。一切人民。無能奪者。菩薩摩訶薩亦如是。住無動地。善根転浄。一切声聞辟支仏。乃至七地菩薩所不能壊。

八十華厳 T279:
T0279_.10.0201a01-07

如是経於無量百劫。無量千劫。乃至無量百千億那由他劫。所有善根。転増明浄。譬如真金。治作宝冠。置閻浮提主。聖王頂上。一切臣民。諸荘厳具。無与等者。此地菩薩。所有善根。亦復如是。一切二乗。乃至第七地菩薩。所有善根。無能及者。

唐訳 T287:
T0287_.10.0561c27-0562a08

於無量劫此諸善根。転得熾然光麗明浄。無量百劫。無量千劫無量百千劫。無量百千那庾多劫。無量倶胝劫無量百倶胝劫。無量千倶胝劫。無量百千倶胝劫。無量百千倶胝那庾多劫。此諸善根転得熾然光麗明浄。仏子譬如善巧金師。以所錬金作厳具已。置贍部洲聖王頂上成於頸下。贍部洲中一切臣民。諸荘厳具無与等者。仏子菩薩住是不動地中。此諸善根亦復如是。一切声聞独覚。乃至七地菩薩。所有善根無与等者。

Ch. 9, §30 (龍山和訳: §30)

Skt.: (R) 72.22-29 [S]

imāṃ ca bhūmim anugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṃ kleśatamāṃsi praśamayati / suvibhaktajñānamukhābhinirhāratayā / tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasralokadhātuṃ maitryā spharitvā prabhayāvabhāsayati / evam eva bho jinaputra bodhisattvo ‘syām acalāyāṃ bodhisattvabhūmau sthito yāvad daśabuddhakṣetraśatasahasraparamāṇurajaḥsamān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṃ kleśaparidāhān anupūrveṇa praśamayaty āśrayāṃś ca prahlādayati /

竺法護 T285:
T0285_.10.0484b02-08

菩薩以入此道地者。承無極慧。消除衆生一切塵労。剖判聖慧微妙道門。猶如仏子。主于梵天。所行慈心。遍大千界。其光普照。菩薩大士。亦復如是。住此菩薩無動転地。照耀百千諸仏刹土満中塵数。光明悉周無量仏国。照尽一切衆生塵労。稍漸滅除心之毒垢。

羅什 T286:
T0286_.10.0522c18-24

菩薩住是地。以善分別智門故。智慧光明。滅衆生悩熱。譬如仏子若千世界主。大梵天王。能於一時。流布慈心。満千世界。亦能放光。遍照其中。諸仏子。菩薩摩訶薩。亦如是住無動地中。能放身光。照十万三千大千世界微塵数等世界衆生。次能滅諸悩熱。令得清涼

六十華厳 T278:
T0278_.09.0566a27-b04

菩薩住是地。以善分別智門故。智慧光明。滅除一切衆生悩熱。譬如千世界主大梵天王。能於一時。流布慈心。満千世界。亦能放光。遍照其中。菩薩摩訶薩亦如是。住不動地。能放身光。照十万仏刹微塵世界。滅除衆生諸煩悩熱。令得清涼。

八十華厳 T279:
T0279_.10.0201a07-12

以住此地。大智光明。普滅衆生。煩悩黒闇。善能開闡智慧門故。仏子。譬如千世界主。大梵天王。能普運慈心。普放光明。満千世界。此地菩薩。亦復如是。能放光明。照百万仏刹微塵数世界。令諸衆生。滅煩悩火。而得清涼。

唐訳 T287:
T0287_.10.0562a08-13

以住此地大智光明。普滅有情煩悩黒闇。善能開闡智慧門故。仏子譬如千世界主。大梵天王遍運慈心。普放光明満千世界菩薩住此不動地已亦復如是。能以光明普照遍満。乃至百万仏刹微塵数等世界。漸滅有情煩悩炎熱令身悦予。

Ch. 9, §31 (龍山和訳: §31)

Skt.: (R) 72.30-73.1 [S]

tasya daśabhyaḥ pāramitābhyaḥ praṇidhānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyācalā nāmāṣṭamī bodhisattvabhūmiḥ samāsanirdeśato vistaraśaḥ punar aparyantakalpanirdeśaniṣṭhāto 'nugantavyā /

竺法護 T285:
T0285_.10.0484b08-10

是為仏子。菩薩住是不動転行所宣平正。菩薩功徳第八道地。弘普諮嗟。諸劫無際。不可究竟。

羅什 T286:
T0286_.10.0522c25-26

諸仏子。是名略説菩薩摩訶薩不動地。若広説者。無量劫数。所不能尽。

六十華厳 T278:
T0278_.09.0566b04-05

諸仏子。是名略説菩薩不動地。若広説者。無量億劫所不能尽。

八十華厳 T279:
T0279_.10.0201a12-15

此菩薩。十波羅蜜中。願波羅蜜増上。余波羅蜜。非不修行。但随力随分。是名略説諸菩薩摩訶薩第八不動地。若広説者。経無量劫。不可窮尽。

唐訳 T287:
T0287_.10.0562a13-16

於十種波羅蜜多。願到彼岸以為増上。余到彼岸随力随分非不修行。仏子是名略説菩薩第八不動智地。若広説者経無量劫不可窮尽。

Ch. 9, §32 (龍山和訳: §32)

Skt.: (R) 73.1-7 [S]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ / abhibhūr anabhibhūto 'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśopasaṃhāreṣv asaṃhāryo lokadhātuvibhaktiparipṛcchānirdeśeṣu / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0484b10-16

菩薩所住。因為梵天大梵天王。主千世界。声聞縁覚。菩薩所行。真正莫能逮者。而度無極。分別世界。修無等倫。聞所講説。所興因縁。方便之業。布施敬愛。利人等利。一切救済。常思念仏。未曽違捨。衆行具足。至一切智。専惟大道。以何修行。為衆生尊。一切殊特。将順普聖。覆護十方。

羅什 T286:
T0286_.10.0522c26-0523a04

菩薩住是地中。多作大梵天王。主千世界。諸根猛利。与諸衆生。声聞辟支仏菩薩。波羅蜜道因縁。無有窮尽。説世間性差別中。無能壊者。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法念諸菩薩伴。乃至不離念一切種智。常生是心。我当何時於衆生中。為首為尊。乃至於一切衆生。為依止者。

六十華厳 T278:
T0278_.09.0566b05-11

菩薩住是地。多作大梵天王。主千世界。諸根猛利。与諸衆生声聞辟支仏菩薩波羅蜜道。無有窮尽。説世界差別。無能壊者。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念一切種智。常生是心。我当於衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0201a15-21

仏子。菩薩摩訶薩。住此地。多作大梵天王。主千世界。最勝自在。善説諸義。能与声聞辟支仏諸菩薩波羅蜜道。若有問難世界差別。無能退屈。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0562a16-29

菩薩安住於此地已。受生多作大梵天王。主千世界威徳最勝無所映奪。善見義利得大自在。為諸有情。善説声聞独覚菩薩到彼岸道。世界差別問答之中。無能屈者諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相勝妙。相応一切智智作意。常作願言。我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上。為無等為無等等。為導為将為帥。乃至願得一切智智所依止処。

Ch. 9, §33 (龍山和訳: §33)

Skt.: (R) 73.5-7 [S]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena daśatrisāhasraśatasahasraparamāṇurajaḥsamān samādhīṃś ca pratilabhate samāpadyate ca / daśatrisāhasraśatasahasraparamāṇurajaḥsamān buddhāṃś ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / daśatrisāhasraśatasahasraparamāṇurajaḥsamān lokadhātūṃś ca kampayati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kṣetrāṃś cākramati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān lokadhātūṃś cāvabhāsayati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān sattvāṃś ca paripācayati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kalpāṃś ca tiṣṭhati / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kalpāṃś ca pūrvāntāparāntataḥ praviśati / daśatrisāhasraśatasahasraparamāṇurajaḥsamāni dharmamukhāni ca pravicinoti / daśatrisāhasraśatasahasraparamāṇurajaḥsamān kāyāṃś cādarśayati / kāyaṃ kāyaṃ ca daśatrisāhasraśatasahasraparamāṇurajaḥsamān bodhisattvaparivārān ādarśayati /

竺法護 T285:
T0285_.10.0484b16-20

発意之頃。遵如是像。勤奉精進一時須臾。逮具足成十千世界百千刹土。満中諸塵三昧正受。及見十千百千三千世界満中塵数諸菩薩等。眷属囲繞。

羅什 T286:
T0286_.10.0523a04-07

是菩薩。若欲勤行精進。於須臾間。得百万三千大千世界微塵数諸三昧。乃至能示百万三千大千世界微塵数菩薩眷属。

六十華厳 T278:
T0278_.09.0566b12-14

是菩薩若欲勤行精進。於須臾間。得百万三千大千世界微塵数三昧。乃至能示百万三千大千世界微塵数菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0201a21-24

此菩薩。若以発起大精進力。於一念頃。得百万三千大千世界微塵数三昧。乃至示現百万三千大千世界微塵数菩薩。以為眷属。

唐訳 T287:
T0287_.10.0562a29-b11

若楽発起如是精進。由是精進一刹那頃瞬息須臾。証得百万三千大千世界微塵数諸三摩地。能見百万三千大千世界微塵数仏。彼仏加持皆能解了。能動百万三千大千世界微塵数諸仏刹土。能照百万三千大千世界微塵数諸仏国土。成熟百万三千大千世界微塵数有情。住寿百万三千大千世界微塵数劫。於前後際。各入百万三千大千世界微塵数劫。善能思択百万三千大千世界微塵数法門。示現百万三千大千世界微塵数身。身身能現百万三千大千世界微塵数菩薩。眷属囲遶。

Ch. 9, §34 (龍山和訳: §34)

Skt.: (R) 73.5-7 [S]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kurtuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

竺法護 T285:
T0285_.10.0484b20-23

従是発願菩薩力勢。所誓殊特。靡不感動。智慧明了。不可称計。如是思之。億百千姟不可限載行無量劫。功勲無底。無以為喩。

羅什 T286:
T0286_.10.0523a07-08

若以願力。神通自在。能過是数。若干百千万億劫。不可称計。

六十華厳 T278:
T0278_.09.0566b14-16

若以願力。神通自在。能過是数若干。百千万億劫。不可計知。

八十華厳 T279:
T0279_.10.0201a24-26

若以菩薩。殊勝願力。自在示現。過於是数。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0562b11-15

従此以上是諸菩薩有願力者。由勝願故所有遊戯。或身或光明或神通。或眼或境或界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫。不易可数。

Ch. 9, §35 (龍山和訳: §35)

Skt.: (R) 73.5-7 [S], (R) 64.13-67.20

atha khalu vajragarbho bodhisattva evam eva bhūmyarthaprarūpayamāṇas tasyāṃ velāyām imā gāthā abhāśata /

te bhūmya saptasu viśodhitaprajñ'upāyā mārgā susaṃbhṛta mahāpraṇidhānabaddhāḥ /
supratiṣṭhitā naravarāḥ kuśalopapetā jñānābhilāṣi vidu aṣṭamim ākramanti //13//
te puṇyajñān'upagatāḥ kṛpamaitrayuktā jñānāpramāṇapathagāḥ khagabuddhikalpāḥ /
śrutadharmaniścitabalopagatā maharṣī kṣāntiṃ labhanti anutpādapraśāntisūkṣmām //14//
ādāv ajāta anutpāda alakṣaṇaṃ ca asaṃbhūtatam avinaṣṭata cāpravṛttam /
bhāvasvabhāvavigatā tathatāvikalpā manacittacāravigatāḥ khagatulyakalpāḥ //15//
te evakṣāntisamanvāgata niṣprapañcā gambhīra'cālyaviduśāntavicāraprāptāḥ /
durjñeya sarvajagatārahapratyayaiś ca cittaṃ nimittagrahasaṃjña vibhāvitatvāt //16//
evaṃ sthitāna manucittavikalpa nāsti bhikṣur nirodh'upagato 'paprakalpaprāptaḥ /
svapnoghaprāpta pratibuddha tathāvikalpā brahmāpure ratisaṅgarahito tathaiva //17//
pūrvādhiṣṭhāna sugatā puna codayanti eṣā sa kṣānti paramā sugatābhiṣeke /
asmāku jñānavipulaṃ varabuddhadharmā te tubhya nāsti ta hi vīryu samārabhāyam //18//
kiṃ cāpi śānta tava sarvakileśajvālā jvalitaṃ niśāmya puna kleśagatibhya lokam /
praṇidhānapūrva smara sattvahitaṃ vicārya jñānārthiprārthitakriyā jagamokṣahetoḥ //19//
sada eṣa dharmata sthitā tathatāvikalpā sarveṣu buddhajinaśrāvakapratyayānam /
na hi etinā daśa balāna prabhāvu loke nānyatra jñānavipula tribhi adhva'saṅgam //20//
evaṃ tam apratisamā naradevapūjyā upasaṃharanti bahujñānamukhā vicārān /
jinadharmaniṣpattipraveśam anantapāraṃ yasyā kalā na bhavate puna bodhicaryā //21//
etāni prāpta vṛṣabhī varajñānabhūmim ekakṣaṇena spharate duśatāḥ samantān /
jñānapraveś'upagatā varabhijñaprāptā yatha sāgare vahanu mārutayānaprāptaḥ //22//
sābhogacittavigatāḥ sthita jñānakarma vicinanti kṣetraprabhavaṃ vibhavasthitaṃ ca /
dhātuś catvāri vinibhāgagatāna tāṃś ca sūkṣmaṃ mahadgata vibhakti samosaranti //23//
trisahasri sarvaparamāṇurajo taranti carvāri dhātu jagakāyi vibhaktitaś ca /
ratnā vibhakti paramāṇu suvargatīṣu bhinditva jñānaviṣayena gaṇenty aśeṣam //24//
jñāne vibhāvitamanā vidu sarvakāyān sve kāyi tatra upanenti jagārthahetoḥ /
trisahasra sarva ca spharitva vicitrarūpān darśenti kāyavividhān tatha'nantaloke //25//
sūryaṃ śaśiṃ ca vahi māruta antarīkṣe svakamaṇḍalasya udake pratibhāsa prāptā /
jñānottame sthita tathācaladharmatāyāṃ jagaśuddha-āśaya vidū pratibhāsa prāptā //26//
yatha āśayaṃ jagata kāyavibhaktitāṃ ca darśenti sarvapariṣe bhuvi sarvaloke /
vaśipratyayāśraya jinātmana śrāvakānāṃ darśenti te sugatakāya vibhūṣitāṅgān //27//
sattvāṃś ca kṣetra tatha karmavipākakāyān āryāśrayān vividha dharmajñānakāyān /
ākāśakāyavṛṣabhī samatām upetaṃ darśenti ṛddhivividhān jagatoṣanārtham //28//
vaśitā daśo vimalajñānavicāraprāptā anuprāptajñānakṛta maitrakṛpānukūlāḥ /
yāvac ca sarvajinadharmam upāda karmā trisaṃvaraiḥ susthitam aika acalyakalpāḥ //29//
ye cā balā jinasutāna daśa akṣobhyā tehī upeta avibandhiya sarvamāraiḥ /
buddhair adhiṣṭhita namaskṛta śakrabrahmais tatha vajrapāṇibalakaiḥ satatānubaddhāḥ //30//
imabhūmideś'upagatā na guṇānam anto no śakyate kṣayitu kalpasahasrakoṭyaiḥ /
te bhūya buddhaniyutān samupāsayante bhonto utapta yatha bhūṣaṇu rājamūrdhni //31//
imabhūmideś'upagatā vidu bodhisattvā mahabrahma bhonti sahasrādhipatīguṇāḍhyāḥ /
trayayānadeśana akṣobhya'saṃhāraprāptā maitrāyanaḥ śubhaprabhā jagakleśaghāṭī //32//
ekakṣaṇena daśakṣetraśataḥsahasrā yāvā rajodhātu tattaka samādh'upenti /
paśyanti tattaka daśadiśi sattvasārān bhūyo ataḥ praṇidhiśreṣṭhavyūhanekāḥ //33//
saṃkṣepa eṣa nirdiṣṭo aṣṭamāyā jinātmajāḥ /
vistara kalpakoṭībhir na śakyaḥ sarva bhāṣitum //34//

竺法護 T285:
T0285_.10.0484b23-0485b23

時金剛蔵菩薩大士。復欲重散分別此義。即説頌曰
漸備七住地 智浄行善権 
諦将護導業 結立無極願 
積功而累徳 堅住人中上 
志楽于聖慧 輒入第八住 
殖徳大聖慧 精進行慈愍 
其心無限量 意念猶虚空 
聞法能暁了 入大聖勢力 
忍力無所生 寂寞順微妙 
所受無所起 不生無有相 
不滅無所壊 亦無所究暢 
処所為自然 無本蔵捨念 
已離心意性 其思等如空 
斯忍以如是 所行無放逸 
行深要感動 逮致惔怕行 
衆生無能解 由閑居行業 
執持心所想 暁了衆行念 
其意立若斯 心無有思想 
如比丘消滅 逮得無所著 
心之所想念 猶夢所見覚 
若梵天具足 欲界亦如是 
安住本立願 数数而勧衆 
是為第一忍 得致阿惟顔 
我等慧玄逈 勢力意解法 
彼則無我所 精進勤修行 
所可奉寂寞 消一切愛網 
滅于大然熾 世俗塵労火 
自識本宿願 行愍哀衆生 
以慧利造立 用度脱黎庶 
常能尊此法 住本無無想 
仏解一切住 越声聞縁覚 
世間俗威勢 無及此十力 
唯智無能限 三世無罣礙 
無等倫如是 天人所奉敬 
合集以導化 行無数慧門 
成就最勝法 入無量彼岸 
前世行仏道 仮使順随時 
如是致賢明 逮入殊聖地 
一時普周遍 至于十方界 
以致慧所帰 逮得諸神通 
猶如大海水 諸天華神器 
心貪以永除 得立慧道業 
選択諸刹土 住在暁分別 
四種之境界 離若干貪利 
微細及麁獷 等入識解義 
一切三千界 満中衆塵数 
分別衆生本 四大所生身 
計数諸慕楽 六趣限如是 
解散慧境界 不可称限量 
慧剖判心意 至于一切心 
彼修己身行 故将導衆生 
一切三千界 周普若干色 
徹見衆品形 然在無限世 
猶如日周行 在上虚空行 
已斯殿舎進 光明普照燿 
御以本無慧 在法界不動 
黎庶性清浄 道明所遍照 
如衆生本性 其身各所在 
顕現一切衆 照化天世間 
己身得自在 勝降無性行 
示現安住身 荘厳諸相好 
衆生土如是 従罪福受身 
若干種聖性 成法之慧体 
虚無為身界 受以平等業 
現神足諸変 消黎庶衆穢 
十力広自在 因慧広無極 
造聖逮慧明 興発愍順哀 
一切最勝教 以法生道業 
謹慎護三事 無動如須弥 
諸衆祐号力 柔士勢無恚 
是士無迴転 衆魔莫能当 
仏之所建立 釈梵咸奉敬 
其金剛力士 以力勢常侍 
於是土地処 合徳不可量 
億百千劫中 不能尽其限 
稽首帰諸仏 其億数那術 
成就最上道 猶厳王者服 
極是道地処 菩薩斯集会 
得為大梵天 若干界功徳 
宣布三乗業 逮得無限侶 
慈心為清浄 光明慧消塵 
一時発心頃 至百千仏土 
逮諸定意元 如満刹土塵 
勇猛覩処所 十方化衆生 
所願亦如是 荘厳尊無限 
此説取要言 第八勝自在 
具足億千劫 皆不能尽極

羅什 T286:
T0286_.10.0523a08-0524a10

爾時金剛蔵菩薩。欲重明此義。而説偈言
菩薩住七地 慧方便已得 
善集助道法 大願之所繋 
諸仏神力護 善根悉成就 
求於勝智故 能入第八地 
善集於福徳 而有深慈悲 
離諸有量心 心同如虚空 
如所説法中 心得決定力 
如是得寂滅 微妙無生忍 
諸法従本来 無生亦無滅 
無相亦無出 不失亦不行 
諸法初中後 与如無分別 
無有心意行 同若如虚空 
成就如是忍 無有諸戯論 
得是不動地 甚深寂滅行 
一切諸世間 不能得測量 
一切諸心相 皆悉已壊尽 
菩薩住是地 心識無分別 
如入滅尽定 無念想分別 
猶如人夢中 遽欲行渡水 
覚則心廓然 自知無所作 
得是深忍已 一切想念滅 
亦如諸梵王 無欲界煩悩 
先以願力護 諸仏今勧言 
如是第一忍 是諸仏職位 
我等深智力 無畏不共法 
汝既無有此 当加勤精進 
汝今雖得滅 一切煩悩火 
当観諸世間 煩悩常熾然 
当念本所願 欲利諸衆生 
悉遍知諸法 広度於一切 
諸法実性相 常住無変異 
二乗亦得此 不以得名仏 
但以得無礙 甚深微妙智 
通達三世故 乃得名為仏 
是諸無等等 天人所恭敬 
開是衆智門 令入諸仏法 
成就無辺底 無量妙智慧 
先所行諸法 不及今一念 
如是諸菩薩 得妙智慧地 
能在一念中 身遍於十方 
入是智慧門 行道疾無礙 
如行於大海 風力令去疾 
離諸功用心 但在於智業 
観十方世界 成壊及与住 
能知四大一 亦知種種異 
小大無量相 種種諸差別 
能数知三千 大千界微塵 
亦知衆生身 四大微塵数 
諸天身衆宝 微塵数差別 
皆悉遍照了 余亦如是知 
智慧因縁故 心転得調柔 
為利諸衆生 遍諸世界身 
能於衆生身 而自作己身 
及諸仏世界 諸余種種身 
如日月随風 影現一切水 
菩薩亦如是 随順智慧風 
常住於法性 湛然不移動 
於浄心衆生 各現其身像 
随諸心所楽 而現為受生 
於諸人天会 悉皆示其身 
菩薩於因縁 和合中自在 
乃至能随意 而為現仏身 
衆生国土身 業報賢聖身 
智身与法身 知皆同平等 
以是因縁故 得如意神通 
為令世歓喜 而現種種身 
能得於十種 妙大自在智 
所作随智行 順於慈悲心 
諸仏所有法 皆能善修習 
住三浄業中 不動如須弥 
能得大菩薩 所有十種力 
一切諸魔衆 皆所不能転 
常為諸仏護 釈梵所敬礼 
密迹金剛神 常随而侍衛 
菩薩得是地 功徳無有量 
百千万億劫 説之不可尽 
得近無数仏 増益諸善根 
如真金雑宝 荘厳在王頸 
菩薩在是地 多作大梵王 
典領千国土 功徳富無量 
能以三乗教 而無有窮尽 
慈心光普照 破諸煩悩熱 
若欲於須臾 能得百三千 
大千世界数 微塵諸三昧 
能見十方仏 其数亦如是 
若以其願力 過是無有量 
今已略解説 第八地妙相 
若広演説者 千億劫不尽
十住経巻第三

六十華厳 T278:
T0278_.09.0566b16-0567b18

時金剛蔵菩薩。欲重明此義。以偈頌曰
菩薩住七地 慧方便已浄 
善集助道法 大願力所繋 
諸仏神力護 善根悉成就 
求於勝智慧 能入第八地 
善集於福慧 而有深慈悲 
離諸有量心 心同如虚空 
如所説法中 心得決定力 
如是得寂滅 微妙無生忍 
諸法従本来 無生亦無起 
無相無有成 亦無去来義 
諸法初中後 与如無分別 
無有心意行 同若如虚空 
成就如是忍 無有諸戯論 
得是不動地 甚深寂滅行 
一切諸世間 不能得測量 
一切諸心相 皆悉已滅尽 
菩薩住是地 心識無分別 
如入滅尽定 無復憶念想 
猶如人夢中 方便欲渡水 
覚則意廓然 休息諸所作 
得是深忍已 一切想念滅 
如生於梵天 無欲界煩悩 
以本願力故 及仏今勧導 
如是第一忍 是諸仏職位 
我等深智力 無畏不共法 
汝今無有此 当加勤精進 
汝雖得除滅 一切煩悩火 
当観諸世間 煩悩常熾然 
当念本所願 欲利諸衆生 
悉遍知諸法 広度於一切 
諸法実性相 常住無変異 
二乗亦得此 而不名為仏 
但以得無礙 甚深微妙智 
通達三世故 乃得名為仏 
是諸無等等 天人所恭敬 
開是起智門 令入諸仏法 
成就無辺底 無量妙智慧 
先所行諸法 不及今一念 
如是諸菩薩 得妙智慧地 
能在一念中 身遍於十方 
入是智慧門 行道疾無礙 
如行於海中 大風力所済 
離諸功用心 但在於智業 
観十方世界 成壊及与住 
能知四大一 亦知諸別異 
小中及無量 種種差別相 
能数知三千 大千世界塵 
亦知衆生身 四大微塵数 
諸天身衆宝 微塵数差別 
皆悉遍明了 余亦如是知 
智慧因縁故 心転得調柔 
為利諸衆生 遍諸世界身 
能於衆生身 而自作己身 
及以諸仏刹 諸余種種身 
如日月停空 影現一切水 
菩薩亦如是 遍満大千界 
常住於法身 湛然不移動 
於浄心衆生 各現其身像 
随諸心所楽 而現為受生 
於諸天人会 悉皆示其身 
菩薩於因縁 和合中自在 
乃至能随意 為現於仏身 
衆生国土身 業報賢聖身 
智身与法身 知皆同平等 
以是因縁故 得如意神通 
為令世歓喜 而現種種身 
能得於十種 妙大自在智 
所作随智行 順於慈悲心 
諸仏所有法 皆能善修習 
住三浄戒中 不動如須弥 
能得大菩薩 所有十種力 
一切諸魔衆 皆所不能転 
常為諸仏護 釈梵所敬礼 
密迹金剛神 常随而侍衛 
菩薩得是地 功徳無有量 
百千万億劫 説之不可尽 
親近無数仏 増益諸善根 
如真金雑宝 荘厳王瓔珞 
菩薩在是地 多作大梵王 
典領千国土 功徳無有量 
能以三乗教 而無有窮尽 
慈心光普照 滅諸煩悩熱 
能於須臾間 得百万三千 
大千世界数 微塵諸三昧 
能見十方仏 其数亦如是 
若以其願力 過是無有量 
今已略解説 第八地妙相 
若広演説者 千億劫不尽

八十華厳 T279:
T0279_.10.0201a26-c13

爾時金剛蔵菩薩。欲重宣其義而説頌曰
七地修治方便慧 善集助道大願力 
復得人尊所摂持 為求勝智登八住 
功徳成就恒慈愍 智慧広大等虚空 
聞法能生決定力 是則寂滅無生忍 
知法無生無起相 無成無壊無尽転 
離有平等絶分別 超諸心行如空住 
成就是忍超戯論 甚深不動恒寂滅 
一切世間無能知 心相取著悉皆離 
住於此地不分別 譬如比丘入滅定 
如夢渡河覚則無 如生梵天絶下欲 
以本願力蒙勧導 歎其忍勝与灌頂 
語言我等衆仏法 汝今未獲当勤進 
汝雖已滅煩悩火 世間惑焔猶熾然 
当念本願度衆生 悉使修因趣解脱 
法性真常離心念 二乗於此亦能得 
不以此故為世尊 但以甚深無礙智 
如是人天所応供 与此智慧令観察 
無辺仏法悉得成 一念超過曩衆行 
菩薩住茲妙智地 則獲広大神通力 
一念分身遍十方 如船入海因風済 
心無功用任智力 悉知国土成壊住 
諸界種種各殊異 小大無量皆能了 
三千世界四大種 六趣衆生身各別 
及以衆宝微塵数 以智観察悉無余 
菩薩能知一切身 為化衆生同彼形 
国土無量種種別 悉為現形無不遍 
譬如日月住虚空 一切水中皆現影 
住於法界無所動 随心現影亦復然 
随其心楽各不同 一切衆中皆現身 
声聞独覚与菩薩 及以仏身靡不現 
衆生国土業報身 種種聖人智法身 
虚空身相皆平等 普為衆生而示作 
十種聖智普観察 復順慈悲作衆業 
所有仏法皆成就 持戒不動如須弥 
十力成就不動揺 一切魔衆無能転 
諸仏護念天王礼 密跡金剛恒侍衛 
此地功徳無辺際 千万億劫説不尽 
復以供仏善益明 如王頂上荘厳具 
菩薩住此第八地 多作梵王千界主 
演説三乗無有窮 慈光普照除衆惑 
一念所獲諸三昧 百万世界微塵等 
諸所作事悉亦然 願力示現復過是 
菩薩第八不動地 我為汝等已略説 
若欲次第広分別 経於億劫不能尽

唐訳 T287:
T0287_.10.0562b15-0563a06

爾時金剛蔵菩薩。欲重宣此義。而説偈言
七地已修方便慧 善集資糧発大願 
得仏如持具善力 順仏功徳浄志念 
福智已超恒慈愍 智慧広大等虚空 
為求勝智登八地 契悟寂滅無生忍 
知法無生無起性 無相無成無壊滅 
無尽無転無止息 無性為性常平等 
以無分別入仏智 超心意識分別想 
証此忍已得静住 甚深不動常寂滅 
一切世間無能測 心相取著悉皆離 
住於此地不分別 譬如苾芻入滅定 
如夢渡河起翹勤 寤已坦然無遽務 
菩薩為度有情界 功用此地息亦然 
如生梵世絶下欲 於此二相除亦爾 
於法駛流蒙諸仏 覚悟勧導次其忍 
語言我等諸仏徳 汝今未獲常勤進 
汝雖已滅煩悩火 世間惑焔猶熾然 
当念本願度有情 悉使修因趣解脱 
法性常爾離分別 非但由此顕世尊 
二乗於此亦能得 故当引発一切行 
如是人天応供尊 授此智令慧観察 
無辺仏法悉得成 一念超過曩衆行 
菩薩住茲妙智地 則獲広大神通力 
一念分身遍十方 如船入海因風済 
心無功用任智力 悉知世界或壊住 
諸界種種各殊異 小大無量皆能了 
三千界中四大種 六趣有情身各別 
及以衆宝微塵数 以智観察悉無余 
菩薩能知一切身 為化有情同彼形 
刹土無量種種別 悉為現形無不遍 
譬如日月住虚空 一切水中皆現影 
住於法界無所動 随其心楽各不同 
一切衆中皆現身 声聞独覚与菩薩 
及以仏身靡不現 有情刹土業報身 
種種現身智法身 虚空身相皆平等 
普為群生而示作 十種聖智普観察 
復以慈悲作衆業 所有仏法皆成就 
浄戒不動如須弥 十力成就不揺動 
一切魔衆無能転 諸仏加持天王礼 
密迹金剛恒侍衛 此地功徳無辺際 
千万億劫説不尽 復以供仏善益明 
如王頂上荘厳具 菩薩住此第八地 
多作梵王千界主 演説三乗無有窮 
慈光普照滅衆惑 一念獲得百万界 
微塵数等三摩地 余所作事悉亦然 
願力示現復過此 菩薩第八不動地 
我為汝等已略説 若以次第広分別 
経於億劫不能尽
菩薩不動地第八竟

仏説十地経巻第六