十地経 Daśabhūmika

全章 All Chapters

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 4, §23 (Japanese transl by S. Tatsuyama: §23)

Skt.: (R) 36.20-22 [N]

tasyāsyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhaniyutaśatasahasrāṇi bahvo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīniyutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tathāgatān arhataḥ samyaksaṃbuddhān dṛṣṭvodārāśayatayā satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopādhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0469c24-26

住于菩薩興光之地。見於十方無数億千兆載諸仏。奉事供養。衣服飲食。床褥臥具。病痩医薬。

羅什 T286:
T0286_.10.0508b09-11

是菩薩。住明地中。見数百千万億那由他諸仏。恭敬供養尊重讃歎。衣服飲食。臥具医薬。

六十華厳 T278:
T0278_.09.0552b10-12

是菩薩住於明地。見数百千万億那由他諸仏世尊。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

八十華厳 T279:
T0279_.10.0188c04-09

仏子。是菩薩。住此発光地。以願力故。得見多仏。所謂見多百仏。見多千仏。見多百千仏。乃至見多百千億那由他仏。悉以広大心深心。恭敬尊重。承事供養。衣服飲食。臥具湯薬一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

唐訳 T287:
T0287_.10.0546b28-c07

菩薩住此発光地已。由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。

Ch. 4, §24 (Japanese transl by S. Tatsuyama: §24)

Skt.: (R) 36.22-26 [N]

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāste / teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoty udgṛhṇāti dhārayati / śrutvā ca yathābhajamānaṃ pratipattyā saṃpādayati / sa sarvadharmāṇām asaṃkrāntitāṃ cāvināśitāṃ ca pratītyapratyayatayā vyavalokayati /

竺法護 T285:
T0285_.10.0469c26-29

帰命諸仏。聴所演法。已聞受法。随器授与。未曽越法。不毀仏教。各各観察。益以愍哀。普如己身。親族無異。

羅什 T286:
T0286_.10.0508b11-13

親近諸仏。聴受経法。聴受法已。随力而行。是菩薩。爾時観諸法不生不滅衆縁而有。

六十華厳 T278:
T0278_.09.0552b12-13

親近諸仏。聴受経法。如説修行。是菩薩観諸法不生不滅。衆縁而有。

八十華厳 T279:
T0279_.10.0188c09-11

於其仏所。恭敬聴法。聞已受持。随力修行。此菩薩。観一切法。不生不滅。因縁而有。

唐訳 T287:
T0287_.10.0546c07-09

殷重奉事諸仏如来。於其仏所恭敬聴法。聞已受持随分修行。復次菩薩観一切法無有移転。亦無壊滅因縁而有。

Ch. 4, §25 (Japanese transl by S. Tatsuyama: §25)

Skt.: (R) 36.27-37.5 [O]

tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti / sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇy avidyābandhanāni tanūni bhavanti / dṛṣṭikṛtabandhanāni ca pūrvam eva prahīṇāni bhavanti / tasyāsyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasyānekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīśatasahasrāṇy anekāni kalpakoṭīniyutaśatasahasrāṇy anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchaty anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchaty anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati / tāni cāsya kuśalamūlāny uttapyante pariśuddhyanti karmaṇyāni ca bhavanti /

竺法護 T285:
T0285_.10.0469c29-0470a01

欲解諸縛。於無央数億百千劫兆載姟限。断邪見欲。心不在言。亦除邪瞋愚痴之態。

羅什 T286:
T0286_.10.0508b13-16

於百千万億劫所集欲縛。漸得微薄。一切有縛。一切無明縛。皆悉微薄。不復積集。不積集故。断於邪貪邪瞋邪痴。

六十華厳 T278:
T0278_.09.0552b14-16

於百千億劫所集欲縛。有縛。無明縛。皆悉微薄。不復積集。不積集故。断於邪貪。邪瞋。邪痴。

八十華厳 T279:
T0279_.10.0188c11-14

見縛先滅。一切欲縛。色縛有縛。無明縛。皆転微薄。於無量百千億那由他劫。不積集故。邪貪邪瞋。及以邪痴。悉得除断。所有善根。転更明浄。

唐訳 T287:
T0287_.10.0546c09-17

而此菩薩一切欲縛皆転微薄。一切色縛一切有縛諸無明縛皆転微薄。一切見縛先已除断。菩薩住是発光地中。於無量劫無量百劫無量千劫無量百千劫。無量百千那庾多劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。不積集故邪貪除断。不積集故邪瞋除断。不積集故邪痴除断。所有善根転更明浄。

Ch. 4, §26 (Japanese transl by S. Tatsuyama: §26)

Skt.: (R) 37.5-10 [O]

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ kuśalasya karmārasya hastagataṃ tulyadharaṇam eva pramāṇenāvatiṣṭhate / evam eva bhavanto jinaputrā bodhisattvasyāsyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasyānekān kalpān yāvad anekāni kalpakoṭiniyutaśatasahasrāṇy anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchaty anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchaty anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati / tāni cāsya kuśalamūlāny uttapyante pariśuddhyanti karmaṇyāni ca bhavanti /

竺法護 T285:
T0285_.10.0470a01-05

如金宝師工治宝矣。以作臂釧。釵鐶。瓔珞。㻉瑶之属。無不成好。菩薩如是。住興光地。則以無言。消諸所見。諸婬怒痴。以是徳本。増行巍巍。清白日甚。

羅什 T286:
T0286_.10.0508b16-19

諸仏子。譬如真金。巧師錬治。転更精好。光明倍勝。菩薩亦如是。住在明地。不集三縛故。断於邪貪邪瞋邪痴。諸善根。転増明浄。

六十華厳 T278:
T0278_.09.0552b16-19

譬如真金。巧師錬治。転更精好。光明倍勝。菩薩亦如是。住在明地。不集三縛故。断於邪貪。邪瞋。邪痴。一切善根。転増明浄。

八十華厳 T279:
T0279_.10.0188c14-17

仏子。譬如真金。善巧錬治称両不減。転更明浄。菩薩。亦復如是。住此発光地。不積集故。邪貪邪瞋。及以邪痴。皆得除断。所有善根。転更明浄。

唐訳 T287:
T0287_.10.0546c17-22

唯諸仏子譬如真金。善巧金師自手錬治。離諸垢已称量不減菩薩住此発光地中亦復如是。無量百劫乃至無量百千倶胝那庾多劫。由不積集邪貪除断。由不積集邪恚除断。由不積集邪痴除断。所有善根転更明浄。

Ch. 4, §27 (Japanese transl by S. Tatsuyama: §27)

Skt.: (R) 37.10-15 [O]

tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati sākhilyamādhuryāśayatā cākopyāśayatā cākṣubhitāśayatā cālubhitāśayatā cānunnāmavanāmāśayatā ca sarvakṛtapratikṛtānāṃ niḥkāṅkṣāśayatā ca sattvakṛtapratikṛtānāṃ kāṅkṣāśayatā cāśāṭhyamāyāvitāśayatā cāgahanāśayatā ca pariśuddhyati /

竺法護 T285:
T0285_.10.0470a05-09

漸備仁和忍辱之原。将順戒禁而無所犯。心不懐恨不抱怒乱。志性無諂。心懐詳序。而不卒暴。一切所作。不以究竟。所作成辦。不行諛諂。無虚偽時。性無所受。行甚清浄。

羅什 T286:
T0286_.10.0508b19-22

是菩薩。忍辱心柔軟心。美妙心不壊心。不動心不濁心。不高心不下心。一切所作不望報心。他少有作当生報心。不諂曲心。不染乱心。転勝明浄。

六十華厳 T278:
T0278_.09.0552b19-22

是菩薩忍辱心。美妙心。不壊心。不動心。不濁心。不高下心。一切所作不望報心。他少有所作当生報心。不諂曲心。不染乱心。転勝明浄。

八十華厳 T279:
T0279_.10.0188c17-20

此菩薩。忍辱心。柔和心。諧順心。悦美心。不瞋心。不動心。不濁心。無高下心。不望報心。報恩心。不諂心。不誑心。無譣詖心。皆転清浄。

唐訳 T287:
T0287_.10.0546c22-26

又此菩薩転更安忍。柔和意楽而得清浄。又悦美意楽。不瞋意楽。不動意楽。不濁意楽。無高下意楽。不希有情意下意楽。不望酬報意楽。無諂誑意楽。不稠林意楽皆転清浄。

Ch. 4, §28 (Japanese transl by S. Tatsuyama: §28)

Skt.: (R) 37.15-19 [O]

tasya caturbhyaḥ saṃgrahavastubhyo 'rthacaryātiriktatamā bhavati / daśabhyaḥ pāramitābhyaḥ kṣāntipāramitātiriktatamā bhavati / na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ /

竺法護 T285:
T0285_.10.0470a09-12

彼以四恩。而宣愛敬。行益利義内志篤厚。十度無極。忍辱精進。所度無極。慇懃修此。亦復勧化余諸菩薩。謹慎清浄。是為菩薩諸大士等第三住法。名曰興光。

羅什 T286:
T0286_.10.0508b22-25

爾時菩薩。於四摂法中。愛語利益偏多。十波羅蜜中。忍辱波羅蜜。精進波羅蜜転多。余助菩提法。皆転明浄。諸仏子。是名諸菩薩第三明地。

六十華厳 T278:
T0278_.09.0552b22-25

菩薩爾時於四摂法。愛語利益偏多。十波羅蜜。忍辱波羅蜜。精進波羅蜜偏勝。余助菩提法。皆転明浄。諸仏子。是名略説菩薩第三明地。

八十華厳 T279:
T0279_.10.0188c20-23

此菩薩。於四摂中。利行偏多。十波羅蜜中。忍波羅蜜。偏多余非不修。但随力随分。仏子。是名菩薩第三発光地。

唐訳 T287:
T0287_.10.0546c26-29

而此菩薩四摂事中利行偏多。十到彼岸中忍到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第三発光地也。

Ch. 4, §29 (Japanese transl by S. Tatsuyama: §29)

Skt.: (R) 37.20-26 [P]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvenendro bhavati devarājas tridaśādhipatiḥ kṛtī prabhuḥ sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśalaḥ sattvān kāmapaṅkād abhyuddhartum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0470a12-17

菩薩住此。諸根通達。若作天王。執権方便。有所造立。若行布施。作行敬愛。設修利益。其心常一。念仏不捨。致普具。念一切智業。以何等行。為諸衆生。致于最尊。得普敏達。為衆導師乎。

羅什 T286:
T0286_.10.0508b25-c02

菩薩摩訶薩。住是地中。多作釈提桓因。智慧猛利。能以方便因縁。転諸衆生。令離淫欲。所作善業。若布施若愛語。若利益若同事。皆不離念仏念法。乃至不離念具足一切種智。常生是心。我当何時於衆生中。為首為尊。乃至於一切衆生。為依止者。

六十華厳 T278:
T0278_.09.0552b25-c01

菩薩住是地中。多作釈提桓因。智慧猛利。能以方便。転諸衆生。令離婬欲。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

八十華厳 T279:
T0279_.10.0188c23-29

菩薩住此地。多作三十三天王能以方便。令諸衆生。捨離貪欲。布施愛語。利行同事。如是一切諸所作業。皆不離念仏。不離念法不離念僧。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中為首。為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0546c29-0547a10

菩薩安住於此地中。受生多分作釈天帝。有自在力善化有情。令離欲貪善抜救護没欲泥者。諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意。到彼岸作意。諸地作意。仏力作意。無所畏作意。仏不共法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切有情中。為首為勝為殊勝。為妙為微妙。為上為無上。為導為将為帥。乃至願得一切智智所依止処。

Ch. 4, §30 (Japanese transl by S. Tatsuyama: §30)

Skt.: (R) 37.26-26 [P]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇaikakṣaṇalavamuhūrtena samādhiśatasahasraṃ ca pratilabhate / buddhaśatasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātuśatasahasraṃ ca kampayati / kṣetraśatasahasraṃ cākramati / lokadhātuśatasahasraṃ cāvabhāsayati / sattvaśatasahasraṃ ca paripācayati / kalpaśatasahasraṃ ca tiṣṭhati / kalpaśatasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhaśatasahasraṃ ca pravicinoti / kāyaśatasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvaśataparivāram ādarśayati /

竺法護 T285:
T0285_.10.0470a17-18

発意之頃。精進超絶。一時悉逮百千三昧。

羅什 T286:
T0286_.10.0508c02-03

是人若欲勤加精進。於須臾間。能得十万三昧。乃至能示十万菩薩。以為眷属。

六十華厳 T278:
T0278_.09.0552c01-03

是菩薩若欲勤行精進。於須臾間。能得十万三昧。乃至能示十万菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0188c29-0189a03

若勤行精進於一念頃。得百千三昧。得見百千仏。知百千仏神力。能動百千仏世界。乃至示現百千身。一一身。百千菩薩。以為眷属。

唐訳 T287:
T0287_.10.0547a10-18

若楽発起如是精進。棄捨一切家属財位帰依聖教浄信出家。即一刹那頃瞬息須臾。能証百千諸三摩地。能見百千諸仏如来。彼仏加持皆能解了。能動百千世界。能往百千刹土。能照百千世界。能成熟百千有情。能住寿百千劫。於前後際能入百千劫。於百千法門能正思択。示現百千身身身皆能現百千菩薩。眷属囲遶。

Ch. 4, §31 (Japanese transl by S. Tatsuyama: §31)

Skt.: (R) 37.26-26 [P]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kurtuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

竺法護 T285:


羅什 T286:
T0286_.10.0508c04-05

随其願力。神通自在。不可算数。若干百千万億那由他劫。不可計知。

六十華厳 T278:
T0278_.09.0552c03-05

若以願力神通自在。過於此数。若干百千万億那由他劫。不可計知。

八十華厳 T279:
T0279_.10.0189a03-05

若以菩薩。殊勝願力。自在示現。過於此数。百劫千劫。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0547a18-21

従此以上是諸菩薩有願力者。由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫不易可数。

Ch. 4, §32 (Japanese transl by S. Tatsuyama: §32)

Skt.: (R) 37.26-26 [P], (R) 346.16-349.13

atha khalu vajragarbho bodhisattva evam eva bhūmyarthaṃ prarūpayamānas tasyāṃ velāyām imā gāthā abhāṣata /

te śuddha-āśaya guṇākara tīkṣṇacittā nirviṇṇarāgavigatā anivartiyāś ca /
dṛḍhacitta taptadhṛtiyukti udāravegā māhātmyatāśayavidū tṛtiyākramanti //7//
atra sthitā vidva prabhākaribhūmideśe duḥkham anityam aśuciṃ ca pralopadharmam /
acirasthitāka kṣaṇikaṃ ca nirodhakaṃ ca vicinanti saṃskṛtagatīkam anāgatīkam //8//
te rogabhūta sahaśokapardevanaṃ ca sopāyasaṃ ca priya-apriyatānubaddham /
duḥkhadaurmanasyanilayaṃ jvalitāgnikalpaṃ paśyanti saṃskṛtam ananta samujjvalanti //9//
udvigna sarvatribhave anapekṣacittā jñānābhilāṣa sugatānam ananyabuddhiḥ /
avicintiyam atuliyam asamantapāraṃ saṃpaśyate nirupatāpa jināna jñānam //10//
te buddhajñānanirupadravam īkṣamāṇā atrānanātharahitā vrajate caranti /
nityaṃ daridra tribhir agnibhi saṃpradīptā bhavacārake dukhaśatair vinibaddhacittāḥ //11//
kleśāvṛtāś ca avilokanacchandahīnāḥ sugatāna dharmaratanānu praṇaṣṭabālāḥ /
saṃsārasrota-anuvāhina mokṣatrastā me trāyitavya dṛḍhavīrya samārabhante //12//
jñānābhilāṣa anapekṣa jagārthacārī vyuparīkṣate katama hetu jagasya mokṣe /
nānyatra nāvaraṇajñāna tathāgatānāṃ jñānaṃ ca prajñaprabhavaṃ sugatāna 'nantam //13//
prajña śrutāt tu iti cintayi bodhisattvo jñātvā tam ārabhati vīrya śrutārthacārī /
rātriṃ divaṃ śravaṇahetu ananyakarmā arthārthiko bhavati dharmaparāyaṇaś ca //14//
maṇimuktiratnanilayān priyabāndhavāṃś ca rājyam ananta vividhān purasthānaśreṣṭhān /
bhāryāsutāṃś ca parivāramano 'nukūlān anapekṣacintu tyajate vidu dharmahetoḥ //15//
śirahastapādanayanā svakam ātmamāṃsaṃ jihvā ca daṃṣṭraśravanāsikaśoṇitaṃ ca /
hṛdayaṃ t'upādya priyamajja parityajanti nā duṣkaretam atha duṣkara yac chṛṇoti //16//
yadi kāścid enam upagamya vadeyya evaṃ yadi agnigarbha prapate jvalitāpi ghoram /
prāpiṣya dharmaratanaṃ sugatopanītaṃ śrutvā adīnamanasaḥ prapate guṇārthī //17//
ekasya dharmapada artha sumerumūrdhnā trisahasra agnirucitam api brahmalokāt /
sūdurlabhā imi jinasya udārabodhir ye mānuṣyeṇa sukha labhyati evarūpam //18//
yāvattareṇa pavararṣina jñānalābhas tāvattaraṃ dukham avīcikam utsahāmi /
kiṃ vā punar vividhamānuṣaduḥkhaskandhaṃ hantābhyupemi varadharmipadārthi duḥkham //19//
dharmaṃ ca śrutva puna yoniṣu cintayāti dhyānāpramāṇacaturaś ca tathā arūpyā /
pañcāpy abhijñāpravarā abhinirharanti nā cāpi teṣu vasitā upapadya yāti //20//
atra sthitā guṇadharā bahubuddhakoṭyaḥ pūjyanti niścitamanā śṛṇuvanti dharmam /
tanubhūtva mithyapagatāḥ pariśuddhayanti svarṇe yathā vigatadoṣa pramāṇatulyam //21//
atra sthitā guṇadharās tridaśādhipatyaṃ kārenti īśvara nivartitu kāmarāgāḥ /
marusaṃghanekavividhān kuśalāna mārge sthāpenty ananyamanabuddhaguṇābhilāṣe //22//
atra sthitā jinasutā viriyārabhante labdhvā samādhina sahasraśatam anūnam /
paśyanti buddhavaralakṣaṇacitrigātrāṃ bhūyo ataḥ praṇidhiśreṣṭhaguṇāpramāṇāḥ //23//
ity eśā tṛtiyā bhūmir nirdiṣṭā sugatātmajāḥ /
sarvalokahitaiṣīṇāṃ bodhisattvāna 'nuttamā //24//

竺法護 T285:
T0285_.10.0470a18-0471a02

時金剛蔵菩薩大士。欲復重散此義所帰。
説此頌曰
斯等性清浄 徳室心通達 
貪欲患消除 成不退転業 
興発堅固志 強勇進微妙 
其意甚広大 因是入三住 
已立於此地 宣布光曜住 
説非常苦空 不浄毀散法 
為不得久存 須臾虚無声 
選択悉有為 無来無所往 
由是致疾病 遭愁憂涕泣 
与衆悩倶合 受結著恩愛 
苦患不可意 常熾然三火 
以見有為業 発起無限難 
若厭於三処 其心無所慕 
欲求諸仏慧 其意不変異 
無量不可思 所度無等倫 
覩彼衆滅度 諸最勝聖慧 
已見於諸仏 永無衆患厄 
無救離依怙 扶済使得出 
常貧於道法 為三火所災 
犯所有苦悩 百種縛其心 
重敬衆塵労 無明志下賤 
已失威神力 違安住道宝 
流堕生死淵 恐怖求解脱 
我応擁護之 堅強等精進 
志楽於尊慧 不貪世人栄 
観察何等宜 逮致至解道 
無他諸罣礙 成諸如来慧 
其慧為智明 是衆安住楽 
以聞智専惟 成菩薩聖慧 
適聴所説法 尋精進奉行 
夙夜欲啓受 無余因縁業 
以法而楽義 以法広救護 
明月珠衆宝 所愛敬親里 
国土広無極 具足豊盛尊 
妻子及男女 眷属諸走使 
以経典之故 布施不悋此 
頭目及手足 己身之肌肉 
目見而口言 施血如流江 
見害屠割刑 所重髄布施 
不以此為苦 不聞法為患 
仮使有来者 口宣如是辞 
猶如火所起 自投炎赫盛 
若聴安住説 微妙法要宝 
聞之甚思惟 功勲義章句 
一句法義故 頂戴須弥山 
設使三千世 満火至梵天 
我聞法善利 其意達玄妙 
若人聞致是 任如是苦悩 
正使於中死 求得道慧明 
雖遭此衆難 忍苦不以患 
何況人身苦 若干之厄難 
我之所恋慕 惟志求聞法 
若得数聞法 随時而思惟 
四禅四等心 悦予三昧定 
承於五神通 漸備具足行 
以是由自在 不堕所向生 
住立此軌徳 順無数億仏 
意常奉供養 聴受斯経典 
暁了離邪住 啓顙清浄行 
猶若金無垢 号曰為紫磨 
住是雅功勲 報処忉利宮 
造立為豪尊 迴転処魔天 
魔天若干会 功徳諸章句 
以住無以意 唯求仏功徳 
仏子已住此 慇懃慕精進 
逮致三昧定 其数各百千 
覩見諸仏最 相好若干種 
如益極微妙 功勲尊無量 
是為第三住 安住身自説 
普愍諸世間 諸菩薩無上

羅什 T286:
T0286_.10.0508c05-0509b18

爾時金剛蔵菩薩。
欲令此義転明故。而説偈言
菩薩以是心 能得第三地 
浄心猛厭心 離心不退心 
堅心堪受心 快心及大心 
以如是等心 得入於三地 
智者住明地 観有為作法 
不浄無常苦 無我壊敗相 
無有牢固性 不久念念滅 
如是思惟知 無有来去相 
見諸有為法 如病如癰瘡 
愛心所纒縛 生諸憂悲苦 
但為貪恚痴 猛火所焚焼 
従無始世来 熾然常不息 
即時於一切 三界生厭離 
悪賤有為法 心無所貪著 
但求諸仏智 無量無辺限 
甚深難思議 清浄無諸苦 
如是見仏智 無諸苦悩已 
哀愍諸衆生 貧窮無福慧 
三毒火常然 無有救護者 
堕在地獄中 百種苦所切 
放逸凡夫人 没諸煩悩聚 
盲冥無所見 失諸仏法宝 
常随生死水 無怖空怖畏 
我於是衆生 当勤度脱之 
精進求智慧 為作饒益者 
思惟何方便 可以得救護 
唯有諸如来 深妙無礙智 
此智何為因 唯従智慧生 
思惟是智慧 但従多聞生 
如是籌量已 勤求多聞法 
日夜常精進 聴受無厭惓 
読誦愛楽法 唯法以為貴 
為欲求法故 以諸珍宝等 
所親愛妻子 随意諸眷属 
国土及城邑 資生諸好物 
歓喜而施与 心無所恋惜 
頭目耳鼻舌 牙歯及手足 
支節身血肉 心肝及髄脳 
以此等施人 猶不以為難 
若得聞正法 是為最甚難 
仮令有一人 語此菩薩言 
汝今若能入 是大猛火聚 
然後当与汝 諸仏所説法 
聞已即歓喜 自投於火聚 
設使大千界 火聚満其中 
須弥梵世下 不足以為難 
若為求一句 諸仏所説法 
救諸苦悩者 得之甚為難 
始従初発心 乃至成仏道 
我於其中間 尽此諸劫数 
為欲求諸法 備受阿鼻苦 
何況於人間 小小諸苦悩 
以聴法因縁 能得正憶念 
正憶念因縁 能生諸禅定 
深妙等三昧 及五神通事 
次第皆能起 自在不随生 
菩薩住是地 能以決定心 
多供養諸仏 聴受所説法 
断邪受恚等 余煩悩微薄 
猶如成錬金 調和得其所 
菩薩住是地 功徳蔵充満 
多作忉利王 自在化婬欲 
愛仏功徳故 化導無量衆 
悉能令得住 無上仏道中 
菩薩住是地 能以柔軟心 
勤行於精進 得百千三昧 
悉得見諸仏 相好荘厳身 
其心転猛利 願力者殊勝 
常為諸衆生 勤求好事者 
分別解説此 第三明地已

六十華厳 T278:
T0278_.09.0552c05-0553b18

時金剛蔵菩薩。欲重明此義。
以偈頌曰
菩薩深信心 能得第三地 
清浄猛利心 厭離欲不退 
堅堪受無厭 勝大悉具足 
以如是等心 得入於三地 
智者住明地 観有為作法 
不浄無常苦 無我壊敗相 
無有牢固性 不久念念滅 
如是思惟知 無有来去相 
見諸有為法 如病如癰瘡 
愛心所纒縛 生諸憂悲苦 
但為貪恚痴 猛火所焚焼 
従無始世来 熾然常不息 
即時於一切 三界生厭離 
悪賤有為法 心無所貪著 
但求諸仏智 無量無辺限 
甚深難思議 清浄無諸苦 
如是見仏智 無諸苦悩已 
哀愍諸衆生 貧窮無福慧 
三毒火常然 無有救護者 
堕在地獄中 無量苦所切 
放逸凡夫人 没諸煩悩海 
盲冥無所見 失諸仏法宝 
常随生死流 無怖空怖畏 
我於是衆生 当勤度脱之 
精進求智慧 為作饒益者 
思惟何方便 可以得救護 
唯有諸如来 深妙無礙智 
此智何為因 無行行慧生 
思惟是智慧 従於多聞起 
如是籌量已 勤求多聞法 
日夜常精進 聴受無厭倦 
読誦愛楽法 唯法以為貴 
為欲求法故 以諸珍宝等 
所親愛妻子 随意諸眷属 
国土及城邑 資生諸宝物 
歓喜而施与 心無所恋惜 
頭目耳鼻舌 牙歯及手足 
肢節身血肉 心肝及髄脳 
以此等施人 猶不以為難 
若得聞正法 是為甚希有 
仮令有一人 語此菩薩言 
汝今若能入 是大猛火聚 
然後当与汝 諸仏所説法 
聞已即歓喜 自投無有疑 
設使三千界 大火満其中 
須弥梵世下 不足以為難 
若為求一句 諸仏所説法 
救諸苦悩者 得之為甚難 
従初始発心 乃至成仏道 
我於其中間 尽此諸劫数 
為欲求法故 備受阿鼻苦 
何況於人間 小小諸苦悩 
以聴法因縁 能得正憶念 
正憶念因縁 能生諸禅定 
深妙等三昧 及五神通事 
次第皆能起 自在不随生 
菩薩住是地 能以決定心 
多供養諸仏 聴受所説法 
断邪愛恚痴 諸縛悉微薄 
猶如成錬金 調和得其所 
菩薩住是地 福徳蔵充満 
多作忉利王 自在化婬欲 
愛仏功徳故 化導無量衆 
悉能令得住 無上仏道中 
菩薩住是地 能以柔軟心 
勤行於精進 得百千三昧 
見百千諸仏 相好荘厳身 
其心転猛利 願力者殊勝 
常為諸衆生 勤求好事者 
分別解説此 第三明地竟

八十華厳 T279:
T0279_.10.0189a05-b13

爾時金剛蔵菩薩。欲重宣其義。而説頌曰
清浄安住明盛心 厭離無貪無害心 
堅固勇猛広大心 智者以此入三地 
菩薩住此発光地 観諸行法苦無常 
不浄敗壊速帰滅 無堅無住無来往 
観諸有為如重病 憂悲苦悩惑所纒 
三毒猛火恒熾然 無始時来不休息 
厭離三有不貪著 専求仏智無異念 
難測難思無等倫 無量無辺無逼悩 
見仏智已愍衆生 孤独無依無救護 
三毒熾然常困乏 住諸有獄恒受苦 
煩悩纒覆盲無目 志楽下劣喪法宝 
随順生死怖涅槃 我応救彼勤精進 
将求智慧益衆生 思何方便令解脱 
不離如来無礙智 彼復無生慧所起 
心念此慧従聞得 如是思惟自勤励 
日夜聴習無間然 唯以正法為尊重 
国城財貝諸珍宝 妻子眷属及王位 
菩薩為法起敬心 如是一切皆能捨 
頭目耳鼻舌牙歯 手足骨髄心血肉 
此等皆捨未為難 但以聞法為最難 
設有人来語菩薩 孰能投身大火聚 
我当与汝仏法宝 聞已投之無怯懼 
仮使火満三千界 身従梵世而投入 
為求法故不為難 況復人間諸小苦 
従初発意至得仏 其間所有阿鼻苦 
為聞法故皆能受 何況人中諸苦事 
聞已如理正思惟 獲得四禅無色定 
四等五通次第起 不随其力而受生 
菩薩住此見多仏 供養聴聞心決定 
断諸邪惑転清浄 如錬真金体無減 
住此多作忉利王 化導無量諸天衆 
令捨貪心住善道 一向専求仏功徳 
仏子住此勤精進 百千三昧皆具足 
見百千仏相厳身 若以願力復過是 
一切衆生普利益 彼諸菩薩最上行 
如是所有第三地 我依其義已解釈

大方広仏華厳経巻第三十五

唐訳 T287:
T0287_.10.0547a21-c01

爾時金剛蔵菩薩。欲重宣此義而説頌曰
清浄安住厭離心 離欲無退及堅固 
熾然勇健勝妙広 以此十心入三地 
菩薩住於此地中 観行無常苦不浄 
無怙敗壊不久停 遷変無住無来往 
観身無救無依怙 有憂有悩続愛憎 
多苦不停或火然 与病倶有無休息 
厭離三有求仏智 見彼妙智不思議 
無等無量難証悟 無雑無災無逼悩 
帰大寂滅無退転 能救無量苦有情 
見仏智已愍衆生 孤独無依無救護 
三毒熾然常困乏 住諸有獄恒受苦 
煩悩習覆無慧目 志楽下劣喪法宝 
随順生死怖涅槃 我応救彼勤精進 
将求智慧益有情 思何方便令解脱 
不離処仏無礙智 斯由覚法如実理 
覚由無行無生慧 慧従定発定由聞 
如是思惟自策励 日夜聴習尊重法 
為聞正法起敬心 国城資具諸珍宝 
妻子眷属及王位 如是一切皆能捨 
頭目耳鼻舌牙歯 手足骨髄心血肉 
此等皆捨未為難 但於法師生難想 
設有人等語菩薩 孰能投身大火坑 
我当与汝仏法宝 聞以投之無怯懼 
仮使火満三千界 身従梵世而投入 
為求法故不為難 況復人間諸小苦 
従初発意至菩提 其中設有無間苦 
為聞法故皆能受 何況人中諸苦事 
聞已如理正思惟 獲四静慮四等至 
四無量心五神通 不随其勢而受生 
菩薩住此見多仏 供養聴聞心決定 
断諸邪惑転浄明 如錬真金体無減 
住此多作釈天帝 化導無量諸有情 
令捨貪心住善道 一切専求仏功徳 
住此精進刹那頃 能証百千三摩地 
見百千仏相厳身 若具願力復過是 
一切有情普利楽 彼諸菩薩最上行 
如是所有第三地 我依其義已解釈

Ch. 5, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 350.1-22

evaṃ śruṇitva caraṇaṃ vipulaṃ bhūmyuttamaṃ manuramaṃ pravaram /
saṃharṣitā jinasutāttamanā abhyokiranti kusumebhi jinam //1//
saṃkampitā lavaṇatoyadharā iha dharmadeśanam udīrayatām /
marukanyakā abhimanorucirāḥ saṃgītiyuktavaradharmaratāḥ //2//
vaśavarti devapatir āttamanā maṇiratnadivya sugatasya kṣipī /
vācaṃ abhāṣi atha eva jino utpanna artha guṇapāragato //3//
kiṃ kāraṇaṃ tatha hi dharmavaraṃ saṃbodhisattvacaraṇaṃ paramam /
bhūmir vidūna iyam adya śrutā yasyā śravo durlabha kalpaśataiḥ //4//
bhūyaḥ prabhāṣa naradevahitā caryāvarāṃ jinasutāna vidū /
śroṣyanti te maruta saṃghagaṇā bhūtaṃ viniścayam ananyapadam //5//
vimukticandraḥ punar vīro ālāpī sugatātmajam /
caturthīsaṃkramantānāṃ gocaraṃ bhaṇa uttamam //6//

竺法護 T285:
T0285_.10.0471a03-14

時諸天人聞大行 微妙巍巍所住地 
衆祐諸子懐踊躍 則以天華散仏上 
会在地樹持衣被 嗟歎称揚此経典 
魔后可敬柔軟好 鼓楽歌頌勝妙法 
其自在天歓悦句 以月明宝貢安住 
口宣我等故有仏 興発徳時度彼岸 
其最法勝何故然 独歎菩薩行第一 
我今得聴妙道地 於百千劫難得聞 
益加宣布愍諸天 諸仏之子行殊勝 
得聞此軟聖衆会 当得服行寂無地
如月除患盛 已興安住談 
第四所遊行 演行最為上

羅什 T286:
T0286_.10.0509b19-c06

焔地第四
諸仏子聞説 如是地相義 
深妙無有量 心皆大歓喜 
散衆名花香 供養於如来 
地及大海水 悉皆大震動 
天諸婇女等 於上虚空中 
同以微妙音 歌頌此上法 
他化自在王 聞以大歓喜 
雨摩尼珠宝 以散於仏上 
踊躍称讃言 善哉仏出世 
功徳蔵流布 利益於我等 
我今聞説此 菩薩地相義 
是事百千劫 難聞而得聞 
願更説後地 利益諸天人 
僉皆喜欲聞 得地諸行相 
解脱月菩薩 重請金剛蔵 
願為諸菩薩 説至四地行

六十華厳 T278:
T0278_.09.0553b19-c06

第四地
諸仏子聞説 如是地行義 
深妙無有量 心皆大歓喜 
散衆名華香 供養於如来 
地及大海水 悉皆大震動 
天諸采女等 於上虚空中 
同以微妙音 歌頌此上法 
他化自在王 聞已大歓喜 
雨摩尼珠宝 以散於仏上 
踴躍称讃言 善哉仏出世 
功徳蔵流布 利益於我等 
我今聞説此 菩薩地行義 
是事百千劫 難聞而得聞 
願更説後地 利益諸天人 
僉皆喜欲聞 得地諸行義 
解脱月菩薩 重請金剛蔵 
願為諸菩薩 説至四地行

八十華厳 T279:
T0279_.10.0189b21-c03

大方広仏華厳経巻第三十六
 于闐国三蔵実叉難陀奉 制訳 
仏子聞此広大行 可楽深妙殊勝地 
心皆踊悦大歓喜 普散衆華供養仏 
演説如是妙法時 大地海水皆震動 
一切天女咸歓喜 悉吐妙音同讃歎 
自在天王大欣慶 雨摩尼宝供養仏 
讃言仏為我出興 演説第一功徳行 
如是智者諸地義 於百千劫甚難得 
我今忽然而得聞 菩薩勝行妙法音 
願更演説聡慧者 後地決定無余道 
利益一切諸天人 此諸仏子皆楽聞 
勇猛大心解脱月 請金剛蔵言仏子 
従此転入第四地 所有行相願宣説

唐訳 T287:
T0287_.10.0547c03-15

菩薩焔慧地第四
仏子聞此広大行 可楽深妙殊勝法 
心皆勇悦大歓喜 普散衆花供養仏 
演説如是妙法時 大地海水皆震動 
一切天女咸歓喜 悉吐妙音同讃歎 
自在天王大欣慶 雨摩尼宝供養仏 
讃言仏為我出興 演説第一功徳行 
如是智者諸地義 於百千劫甚難遇 
我今忽然而得聞 菩薩勝行妙法音 
願更演説聡慧者 後決定地無余道 
利益一切諸大衆 此諸仏子皆楽聞 
勇猛大心解脱月 請金剛蔵言仏子 
従此転入第四地 所有行相願宣説

Ch. 5, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 37.27-38.5 [A]

vajragarbha āha / yo 'yaṃ bhavanto jinaputrā bodhisattvas tṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaś caturthīṃ bodhisattvabhūmim ākramati / sa daśabhir dharmālokapraveśair ākramati / katamair daśabhiḥ / yad uta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena cākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇālokapraveśena ca kāmadhātuvicāraṇālokapraveśena ca rūpadhātuvicāraṇālokapraveśena cārūpyadhātuvicāraṇālokapraveśena codārāśayādhimuktidhātuvicāraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena / ebhir daśabhir dharmālokapraveśair ākramati /

竺法護 T285:
T0285_.10.0471a15-25

漸備経暉曜住品第四 
金剛蔵復曰。仏子復聴。菩薩大士。已能清浄。住第三地。便進入在第四地住。輒得超越。入十明曜。何等為十。一曰遊在衆生之界。二曰周行通諸法界。三曰遍察三千三界。四曰観于無窮虚空之界。五曰普省衆神識源。六曰流布在於欲界之処。七曰周旋往来於色界中。八曰優遊而化於無色界。九曰志在上最微妙解脱。十曰其性弘寛心和柔軟。是為十。菩薩大士。復有十法。逮法光明。従第三住。入第四住。

羅什 T286:
T0286_.10.0509c07-14

爾時金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。具足清浄行第三地已。欲得第四地者。当以十法明門。得入此四地。何等為十。一思量衆生性。二思量法性。三思量世界性。四思量虚空性。五思量識性。六思量欲界性。七思量色界性。八思量無色界性。九思量快信解性。十思量大心性。諸仏子。菩薩。以此十法明門。能従三地。入第四地。

六十華厳 T278:
T0278_.09.0553c07-13

金剛蔵菩薩語解脱月菩薩言。仏子。諸菩薩摩訶薩浄三地已。欲得第四地。当以十法明門。何等為十。一観察衆生界。二観察法界。三観察世界。四観察虚空界。五観察識界。六観察欲界。七観察色界。八観察無色界。九観察勝信解界。十観察大心界。菩薩以此十法明門。得入第四地。

八十華厳 T279:
T0279_.10.0189c04-10

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。第三地善清浄已。欲入第四焔慧地。当修行十法明門。何等為十。所謂観察衆生界。観察法界。観察世界。観察虚空界。観察識界。観察欲界。観察色界。観察無色界。観察広心信解界。観察大心信解界。菩薩以此十法明門。得入第四焔慧地

唐訳 T287:
T0287_.10.0547c16-24

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第三地明善清浄已。欲入菩薩第四智地。当以十種法明而入。何等為十。所謂以有情界思察明入。以諸世界思察明入。以真法界思察明入。以虚空界思察明入。以識界思察明入。以欲界思察明入。以色界思察明入。以無色界思察明入。以妙意楽勝解界思察明入。以広大意楽勝解界思察明入。菩薩以此十法明入昇第四地。

Ch. 5, §3 (Japanese transl by S. Tatsuyama: §3)

Skt.: (R) 38.6-15 [B]

tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhir jñānaparipācakair dharmaiḥ / katamair daśabhiḥ / yad utāpratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṃskārodayavyayavibhāvanatayā ca svabhāvānutpattivibhāvanatayā ca lokapravṛttinivṛttivibhāvanatayā ca karmabhavopapattivibhāvanatayā ca saṃsāranirvāṇavibhāvanatayā ca sattvakṣetrakarmavibhāvanatayā ca pūrvāntāparāntavibhāvanatayā cābhāvakṣayavibhāvanatayā ca / ebhir bhavanto jinaputrā daśabhir jñānaparipācakair dharmaiḥ samanvāgato bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya /

竺法護 T285:
T0285_.10.0471a25-b06

且聴仏子。其菩薩業。第四行住。名曰暉曜。適逮此已。則能将護如来種姓。致于内法。教化十慧。何等為十。一曰其心性行得不迴転。二曰篤信三宝莫能壊者。逮所遊処而悉究竟。三曰勤修清浄玄妙之業。四曰解自然興故行尊道。五曰分別世間従因縁生成敗之事。六曰暁了一切悉従罪福致所生処。七曰敷演生死泥洹之源。八曰覚知衆生国土之本。九曰宣暢散意過去当来。十曰能剖判説無所尽行。因得成就如来種性。是為十。

羅什 T286:
T0286_.10.0509c15-23

諸仏子。菩薩摩訶薩。若得第四菩薩焔地。即於如来家。転有勢力。得内法故。有十種智。何等為十。一不退転心。二於三宝中得不壊信清浄畢竟智。三修習観生滅。四修習諸法本来不生。五常修習転還世間行。六修習知業因縁故有生。七修習分別生死涅槃門差別。八修習衆生業差別。九修習前際後際差別。十修習現在常滅不住行。是十智心。則生仏家。転得勢力。

六十華厳 T278:
T0278_.09.0553c13-21

菩薩住焔地。即於如来家。転有勢力。得内法故。有十種智。何等為十。一心不退転。二於三宝中。得不壊心。清浄畢竟。三修習観生滅。四修習諸法本来不生。五常修習世間成壊。六修習業因縁故有生。七修習分別生死涅槃門差別。八修習衆生業差別。九修習前際後際差別。十修習現在常滅不住行是十智心。則生仏家。転得勢力。

八十華厳 T279:
T0279_.10.0189c11-17

仏子。菩薩住此焔慧地。則能以十種智。成熟法故。得彼内法。生如来家。何等為十。所謂深心不退故。於三宝中。生浄信。畢竟不壊故。観諸行生滅故。観諸法自性無生故。観世間成壊故。観因業有生故。観生死涅槃故。観衆生国土業故。観前際後際故。観無所有尽故。是為十。

唐訳 T287:
T0287_.10.0547c24-0548a03

唯諸仏子菩薩纔得焔慧地已。則由十種智成熟法。長如来家得彼体法。何等為十謂由意楽不退転故。於三宝中不壊浄信至究竟故。観察諸行生滅性故。観弁諸法性不起故。観世間成壊故。観業有生有死故。観生死涅槃故。観有情刹業故。観前際後際故。観無性無尽故。唯諸仏子菩薩成就如是十種智成熟法。長如来家得彼体法

Ch. 5, §4 (Japanese transl by S. Tatsuyama: §4)

Skt.: (R) 38.16-23 [C]

sa khalu punar bhavanto jinaputrā bodhisattvo 'syām arciṣmatyāṃ bodhisattvabhūmau pratiṣṭhito 'dhyātmaṃ kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / bahirdhā kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / adhyātmaṃ bahirdhā kāye kāyānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / evam evādhyātmaṃ vedanāsu bahirdhā vedanāsv adhyātmaṃ bahirdhā vedanāsu / evam adhyātmaṃ citte bahirdhā citte 'dhyātmaṃ bahirdhā citte / adhyātmaṃ dharmeṣu dharmānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / bahirdhā dharmeṣu dharmānudarśī viharaty ātāpī samprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye / evam adhyātmaṃ bahirdhā dharmeṣu /

竺法護 T285:
T0285_.10.0471b06-11

金剛蔵曰。又仏子聴。若有菩薩。住第四地。自観内身。而行寂然。自御其意。不懐俗法。亦観外法。而行寂然。亦御其意。不懐俗法。重察内外。亦無所起。永無所壊。観内痛痒。察其心法。亦観本法。法之所行。観内外法。而行寂然。自御其意。不懐俗法

羅什 T286:
T0286_.10.0509c23-28

復次仏子。菩薩摩訶薩。住是菩薩第四地。観内身循身観。精勤一心。除世間貪憂。観外身循身観。精勤一心。除世間貪憂。観内外身循身観。精勤一心。除世間貪憂。観内受外受内外受。内心外心内外心。内法外法内外法。循法観。精勤一心。除世間貪憂。

六十華厳 T278:
T0278_.09.0553c21-27

仏子。菩薩摩訶薩住是第四地。観内身循身観。精勤一心。除世間貪憂。観外身循身観。精勤一心。除世間貪憂。観内外身循身観精勤一心。除世間貪憂。観内受外受内外受。内心外心内外心。内法外法内外法循法観。精勤一心。除世間貪憂。

八十華厳 T279:
T0279_.10.0189c17-23

仏子。菩薩住此第四地。観内身循身観。勤勇念知。除世間貪憂。観外身循身観。勤勇念知。除世間貪憂。観内外身循身観。勤勇念知。除世間貪憂。如是。観内受外受内外受循受観。観内心外心内外心循心観。観内法外法内外法循法観。勤勇念知。除世間貪憂。

唐訳 T287:
T0287_.10.0548a04-13

復次諸仏子菩薩住此焔慧地時。随於内身住循身観。熾然精進正知具念除世貪憂。随於外身住循身観。熾然精進正知具念除世貪憂。随内外身住循身観。熾然精進正知具念除世貪憂。於内受於外受於内外受亦復如是。於内心於外心於内外心亦復如是。随於内法住循法観。熾然精進正知具念除世貪憂。随於外法住循法観。熾然精進正知具念除世貪憂。随内外法住循法観。熾然精進正知具念除世貪憂

Ch. 5, §5 (Japanese transl by S. Tatsuyama: §5)

Skt.: (R) 38.24-30 [C]

so 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye 'sampramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti /

竺法護 T285:
T0285_.10.0471b11-16

衆悪諸法。不善未起将使不生。精進摂心。成就方便令永断絶。不善法起尋消除之。諸善徳法。若不興者。方便精進。志楽興勧。功勲之法。令立不失。進使広大。勤修道地。従行具足。自摂己心。未曽懈廃。永除衆穢。

羅什 T286:
T0286_.10.0509c28-0510a04

是菩薩。未生悪不善法。為不生故。欲生勤精進。発心正断。已生諸悪不善法。為断故。欲生勤精進。発心正断。未生諸善法。為生故。欲生勤精進。発心正行。已生諸善法。為住不失。修増広故。欲生勤精進。発心正行。

六十華厳 T278:
T0278_.09.0553c27-0554a02

是菩薩未生悪不善法。為不生故。勤精進発心正断。已生諸悪不善法為断故。勤精進発心正断。未生諸善法為生故。勤精進発心正行。已生諸善法為住不失修満増広故。勤精進発心正行。

八十華厳 T279:
T0279_.10.0189c23-27

復次此菩薩。未生諸悪不善法為不生故。欲生勤精進発心正断已生諸悪不善法為断故。欲生勤精進発心正断。未生諸善法為生故。欲生勤精進発心正行。已生諸善法為住不失故修令増広故。欲生勤精進発心正行。

唐訳 T287:
T0287_.10.0548a14-19

復次菩薩。於諸未生悪不善法為不生故。生欲策励発起精勤策心持心。於諸已生悪不善法為永断故。生欲策励発起精勤策心持心。於未生善法為令生故。生欲策励発起精勤策心持心。於已生善法為令安住不忘。増広倍修満故。生欲策励発起精勤策心持心。

Ch. 5, §6 (Japanese transl by S. Tatsuyama: §6)

Skt.: (R) 38.30-39.3 [C]

chandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / cittasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b16-20

定意離貪。修行為首。念行神足。成就閑静究意無欲。乃至滅尽。勧助功福。精進以定。備悉衆行。以断心定。便安衆行。断識定意。輒行神足。成就閑静究竟無欲之宜。乃至滅尽。

羅什 T286:
T0286_.10.0510a04-08

是菩薩。修行四如意分。欲定断行成就。修如意分。依止厭。依止離。依止滅。迴向於捨。精進定断行成就修如意分。心定断行成就。修如意分。思惟定断行成就。修如意分。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a02-05

是菩薩修行四如意足。欲定断行成就。修如意足。依止厭依止離。依止滅。迴向涅槃。精進定。心定。慧定。断行成就。修如意足。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0189c28-0190a02

復次此菩薩。修行欲定断行。成就神足。依止厭。依止離。依止滅。迴向於捨。修行精進定心定観定断行。成就神足。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548a20-24

復次菩薩。修欲等持断行成就神足依離依無染依滅迴向捨。修勤等持断行成就神足依離依無染依滅迴向捨。修心等持断行成就神足依離依無染依滅迴向捨。修観等持断行成就神足依離依無染依滅迴向捨。

Ch. 5, §7 (Japanese transl by S. Tatsuyama: §7)

Skt.: (R) 39.3-4 [C]

sa śraddhendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / smṛtīndriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhīndriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prajñendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b20-22

勧助功福。念行信根。精進勤劬。念根定根慧根。成就閑静。而無衆欲。滅尽衆塵。

羅什 T286:
T0286_.10.0510a09-11

是菩薩。修行信根。依止厭離滅。迴向於捨。精進根念根定根。修行慧根。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a05-07

是菩薩修行信根。精進根。念根。定根。慧根。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a02-05

復次此菩薩。修行信根。依止厭。依止離。依止滅。迴向於捨。修行精進根。念根。定根。慧根。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548a24-29

復次菩薩。修信根依離依無染依滅迴向捨。修精進根依離依無染依滅迴向捨。修念根依離依無染依滅迴向捨。修定根依離依無染依滅迴向捨。修慧根依離依無染依滅迴向捨

Ch. 5, §8 (Japanese transl by S. Tatsuyama: §8)

Skt.: (R) 39.4-6 [C]

sa śraddhābalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryabalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / smṛtibalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhibalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prajñābalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b22-23

勧徳念行。信力精進力。念力定力慧力。成就閑静。無欲滅尽。

羅什 T286:
T0286_.10.0510a11-13

是菩薩。修行信力。依止厭離滅。迴向於捨。精進力念力定力。修行慧力。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a07-09

是菩薩修行信力。精進力。念力。定力。慧力。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a05-07

復次此菩薩。修行信力。依止厭。依止離。依止滅。迴向於捨。修行精進力。念力。定力。慧力。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548b01-05

復次菩薩。修信力依離依無染依滅迴向捨。修精進力依離依無染依滅迴向捨。修念力依離依無染依滅迴向捨。修定力依離依無染依滅迴向捨。修慧力依離依無染依滅迴向捨。

Ch. 5, §9 (Japanese transl by S. Tatsuyama: §9)

Skt.: (R) 39.6-8 [C]

smṛtisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / dharmapravicayasambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryasambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prītisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prasrabdhisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhisambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / upekṣāsambodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b23-26

勧徳定念覚意。修法覚意。精進覚意。歓悦覚意。篤信覚意。観護覚意。成就閑静。令其無欲。滅尽衆塵。

羅什 T286:
T0286_.10.0510a13-16

是菩薩。修行念覚分。依止厭離滅。迴向於捨。択法覚分。精進覚分。喜覚分除覚分定覚分。修行捨覚分。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a09-11

是菩薩修行念覚分。択法覚分。精進覚分。喜覚分。猗覚分。定覚分。捨覚分。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a08-11

復次此菩薩。修行念覚分。依止厭。依止離。依止滅。迴向於捨。修行択法覚分。精進覚分。喜覚分。猗覚分。定覚分。捨覚分。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548b05-11

復次菩薩修念等覚支依離依無染依滅迴向捨。修択法等覚支依離依無染依滅迴向捨。修精進等覚支依離依無染依滅迴向捨。修喜等覚支依離依無染依滅迴向捨。修軽安等覚支依離依無染依滅迴向捨。修定等覚支依離依無染依滅迴向捨。修捨等覚支依離依無染依滅迴向捨。

Ch. 5, §10 (Japanese transl by S. Tatsuyama: §10)

Skt.: (R) 39.8-11 [C]

samyagdṛṣṭiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksaṃkalpaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagvācaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyakkarmāntaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagājīvaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyagvyāyāmaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksmṛtiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samyaksamādhiṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

竺法護 T285:
T0285_.10.0471b26-28

勧徳念行。正見正念。正言正業。正命正便。正意正定。成就閑静。令其無欲。滅尽衆塵。

羅什 T286:
T0286_.10.0510a16-18

是菩薩。修行正見。依止厭離滅。迴向於捨。正思惟正語。正業正命。正精進正念。修行正定。依止厭離滅。迴向於捨。

六十華厳 T278:
T0278_.09.0554a11-13

是菩薩修行正見。正思惟。正語。正業。正命。正精進。正念。正定。依止厭離滅。迴向涅槃。

八十華厳 T279:
T0279_.10.0190a11-14

復次此菩薩。修行正見。依止厭。依止離。依止滅。迴向於捨。修行正思惟。正語正業。正命正精進。正念正定。依止厭。依止離。依止滅。迴向於捨。

唐訳 T287:
T0287_.10.0548b11-18

復次菩薩修正見依離依無染依滅迴向捨。修正念依離依無染依滅迴向捨。修正思惟依離依無染依滅迴向捨。修正語依離依無染依滅迴向捨。修正業依離依無染依滅迴向捨。修正命依離依無染依滅迴向捨。修正精進依離依無染依滅迴向捨。修正定依離依無染依滅迴向捨。修正慧依離依無染依滅迴向捨。