十地経 Daśabhūmika

全章 All Chapters

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 3, §23 (Japanese transl by S. Tatsuyama: §23)

Skt.: (R) 27.20-22 [V]

bhinnavigṛhītacittavivādopapannā vateme sattvāḥ satatasamitaṃ krodhopanāhasaṃdhukṣitās te 'smābhir anuttare mahāmaitryupasaṃhāre pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0466c24-26

衆生一切。破壊諍訟。転相誹謗。常抱瞋恚。転相投禍。吾等当設無上大哀無極之慈。立堅固行。令無彼此。

羅什 T286:
T0286_.10.0505b11-12

是諸衆生。常共瞋恨闘諍。分別彼我。我等応令是衆生。住無上大慈中。

六十華厳 T278:
T0278_.09.0549b29-c02

是諸衆生。常共闘諍分別彼我。我応令彼住於大慈

八十華厳 T279:
T0279_.10.0186a17-19

又作是念。一切衆生。分別彼我。互相破壊。闘諍瞋恨。熾然不息。我当令彼。住於無上。大慈之中。

唐訳 T287:
T0287_.10.0543c04-05

是諸有情互相乖離違諍欺凌。常無間断忿恨熾然。我当令彼住於無上大慈之中。

Ch. 3, §24 (Japanese transl by S. Tatsuyama: §24)

Skt.: (R) 28.1-3 [W]

atṛptā vateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritās te 'smābhiḥ pariśuddhakāyavāṅmanaskarmāntājīvikāyāṃ pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0466c26-28

衆生不厭結縛之難。嫉他人業。造反邪行。不順道本。吾等令浄身。亦浄口心。

羅什 T286:
T0286_.10.0505b12-14

是諸衆生。無有厭足。常貪他人財物。恒以邪命自活。我等応令是衆生。住於清浄身口意業。

六十華厳 T278:
T0278_.09.0549c02-04

是諸衆生。常貪財物。無有厭足。恒以邪命。而自生活。我応令彼住於清浄身口意業。

八十華厳 T279:
T0279_.10.0186a19-21

又作是念。一切衆生。貪取無厭。唯求財利。邪命自活。我当令彼。住於清浄身語意業。正命法中。

唐訳 T287:
T0287_.10.0543c05-07

是諸有情心無厭足希求他財邪命自活。我当令彼住於清浄身語意業正命法中。

Ch. 3, §25 (Japanese transl by S. Tatsuyama: §25)

Skt.: (R) 28.4-7 [X]

rāgadveṣamohatriṇidānānugatā vateme sattvā vividhakleśāgnijvālābhiḥ satatasamitaṃ pradīptā na ca tato 'tyantaniḥsaraṇopāyaṃ parimārgayanti te 'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0466c28-0467a02

衆生心迷。建立罪福。習婬怒痴。為三蓋礙。堕在塵網。常自投己不便之地。当求堅固。善権方便。消寂一切衆労之患。令立無難。

羅什 T286:
T0286_.10.0505b14-17

是諸衆生。随逐貪欲瞋恚愚痴因縁。常為種種煩悩大火之所焼然。不求得出方便。我等応令是衆生。滅諸煩悩大火。安置清涼之処。

六十華厳 T278:
T0278_.09.0549c04-06

是諸衆生。随逐貪欲。瞋恚。愚痴。常為種種煩悩大火之所焼然。不能志求出要方便。我応令彼滅煩悩火。置清涼処。

八十華厳 T279:
T0279_.10.0186a21-24

又作是念。一切衆生。常随三毒。種種煩悩。因之熾然。不解志求出要方便。我当令彼。除滅一切煩悩大火。安置清涼涅槃之処。

唐訳 T287:
T0287_.10.0543c07-10

是諸有情随貪瞋痴因縁而転。常以種種煩悩火焔之所焼爇。不復訪求出要方便。我当令彼除滅一切煩悩熾火。住無災患清涼涅槃。

Ch. 3, §26 (Japanese transl by S. Tatsuyama: §26)

Skt.: (R) 28.8-12 [Y]

mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā vateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtā mahāndhakārapraskannāḥ kudṛṣṭikāntārasamavasṛtās teṣām asmābhir anāvaraṇaṃ prajñācakṣur viśodhayitavyaṃ yathā sarvadharmayāthātathyāparapraṇayatāṃ pratilapsyante /

竺法護 T285:
T0285_.10.0467a02-05

衆生在于愚痴之厄。無明所縛。住在六冥。遠於大智。遊闇昧門。行窈弊業。吾等当為開化厳治。無所罣礙。清浄慧眼。使一切法。輒如所言。由得自在。不戴仰人。

羅什 T286:
T0286_.10.0505b17-22

是諸衆生。常為無明黒闇所覆。入大黒闇。遠離智慧光明。入於生死大険道中。随逐種種邪見。我等応令是衆生。使得無礙清浄慧眼。以是眼故。知一切法如実相。得不随他教。一切如実無障礙智。

六十華厳 T278:
T0278_.09.0549c06-11

是諸衆生。常為無明所覆。入大黒闇。離慧光明。入於生死大険道中。随逐種種無量邪見。我応令彼得無障礙清浄慧眼。以是眼故。知一切法如実相。得不随他一切如実無障礙智。

八十華厳 T279:
T0279_.10.0186a24-28

又作是念。一切衆生。為愚痴重闇。妄見厚膜之所覆故。入陰翳稠林。失智慧光明。行曠野険道。起諸悪見。我当令彼。得無障礙。清浄智眼。知一切法。如実相。不随他教。

唐訳 T287:
T0287_.10.0543c10-14

是諸有情痴昏瞖瞙無明黒暗之所覆蔽。入在広大黒暗稠林。遠離慧明堕大暗処。趣入見取険難之路。我当令彼得無障礙清浄慧眼。能知一切法如実性不随他教。

Ch. 3, §27 (Japanese transl by S. Tatsuyama: §27)

Skt.: (R) 28.13-21 [Z]

mahāsaṃsārāṭavīkāntāramārgaprapannā vateme sattvā ayogakṣemiṇo 'nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhāḥ kudṛṣṭiviṣamajālānuparyavanaddhā mohagahanasaṃchannā mithyāmārgavipathaprayātā jātyandhībhūtāḥ pariṇāyakavikalā aniḥsaraṇaniḥsaraṇasaṃjñino namucipāśabaddhā viṣayataskaropagṛhītāḥ kuśalapariṇāyakavirahitā mārāśayagahanānupraviṣṭā buddhāśayadūrībhūtās te 'smābhir evaṃvidhāt saṃsārāṭavīkāntāradurgād uttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0467a05-11

衆生堕在生死困患地獄畜生餓鬼苦門。漂在邪見六十二疑。羅網所縵。愚痴所蔽。邪径所迷。遊盲瘂路。不親聖師。無有救護。有所帰趣。無解脱業。為賊所劫。魔鬼在心。遠離仏心。吾当将養。度生死原曠野懸路。立之無難。前在無畏一切智城。

羅什 T286:
T0286_.10.0505b22-28

是諸衆生。堕在生死険道中。将堕地獄畜生餓鬼深坑。入悪邪見網中。為種種愚痴叢林所覆。随逐虚妄邪道逕路。常為愚痴之所盲冥。遠離有智導師。非是出道。謂為出要。堕悪魔道随順魔意。遠離仏意。我等応令是衆生。度於生死険道艱難。安処令住一切智人無畏大城。無諸衰悩。

六十華厳 T278:
T0278_.09.0549c11-16

是諸衆生。堕生死道。将墜地獄。畜生餓鬼。入邪見網。為種種愚痴叢林所覆。随逐虚妄邪道径路。常為愚痴之所盲冥。遠離導師。非出要道謂為出要。随順魔心。遠離仏意。我応令彼度於生死険道艱難。安処令住一切智人。無畏大城。無諸衰悩。

八十華厳 T279:
T0279_.10.0186a28-b04

又作是念。一切衆生。在於生死。険道之中。将堕地獄。畜生餓鬼。入悪見網中。為愚痴稠林所迷。随逐邪道。行顛倒行。譬如盲人。無有導師。非出要道。謂為出要。入魔境界。悪賊所摂。随順魔心。遠離仏意 我当抜出如是険難。令住無畏一切智城。

唐訳 T287:
T0287_.10.0543c14-21

是諸有情馳騁生死曠野険道。将堕地獄傍生餓鬼悪趣深坑。投妄悪見邪見絙網。愚痴榛梗之所覆蔽。行邪僻路。喪失慧目。闕大導師。有非出離想遊波旬境。劫賊所擒遠離大悲善巧導者。趣入諸魔意楽稠林。去仏意楽極為深遠。此諸有情我当従彼如是生死曠野険難救抜済度。令得安住一切智智無畏大城。

Ch. 3, §28 (Japanese transl by S. Tatsuyama: §28)

Skt.: (R) 28.22-29.5 [AA]

mahaughormyāmathair nimagnā vateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛtāḥ saṃsāraśroto 'nuvāhinas tṛṣṇānadīprapannā mahāvegagrastā avilokanasamarthāḥ kāmavyāpādavihiṃsāvitarkapratānānucaritāḥ satkāyadṛṣṭyudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭā nandīrāgamadhyasaṃchannā asmimānasthalotsannā dauḥśīlyaviṣamācārāntaḥputībhūtāḥ ṣaḍāyatanagrāmabhayatīramanuccalitāḥ kuśalasaṃtārakavirahitā anāthā aparāyaṇā aśaraṇās te 'smābhir mahākaruṇākuśalamūlabalenoddhṛtya nirupadrave 'rajasi kṣeme śive 'bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0467a11-19

衆生堕在大林盛火欲処色処無色之処。浮泅三淵。為生死流。所見漂没。随恩愛江。大患所摂。強在愚痴。心念貪婬。志思危害。欲行賊役。而計有身。猶海水岸。婬鬼所迷。随放逸走。慕入嗜欲。住己自大。各懐異心。未度想度。或諸衰入。而為震動。遠衆徳本。吾等当化。修大徳本。道力抜救。令在滅度。使離恐懼衆危之厄。因建立之於一切智。

羅什 T286:
T0286_.10.0505b28-c09

是諸衆生。為諸煩悩暴水所没。常為欲流有流。見流無明流所漂。常随生死。相続不絶。入大愛河。為諸煩悩勢力所食。不能得求出要之道。常為欲覚瞋覚悩覚悪虫所害。又為身見水虫羅刹所執。入於五欲深流洄澓諸難之中。為喜愛淤泥之所染汚。我慢陸地之所焦枯。無所帰趣。於十二入怨賊聚落。不能得出。不遇導師能正度者。我等応於是衆生。生大慈悲。以大善根力。而抜済之。得安隠処。離諸驚怖隠没。住一切智慧宝洲。

六十華厳 T278:
T0278_.09.0549c17-26

是諸衆生。為諸煩悩暴水所没。欲。有。見。無明。四流所漂。随生死流。入大愛河。為諸煩悩勢力所食。不能得求出要之道。常為欲覚。恚覚。悩覚。悪虫所害。又為水中身。見羅刹所執。入於五欲深流洄復。喜愛淤泥之所没溺。我慢陸地之所燋枯。無所帰趣。於十二入怨賊聚落。不能得出。不遇導師能正度者。我応於彼生大慈悲。以善根力。而抜済之。得安隠処。離諸恐怖。住於一切智慧宝洲。

八十華厳 T279:
T0279_.10.0186b04-12

又作是念。一切衆生。為大瀑水波浪所没。入欲流有流。無明流見流。生死洄澓。愛河漂転。湍馳奔激。不暇観察。為欲覚恚覚害覚。随逐不捨。身見羅刹。於中執取。将其永入愛欲稠林。於所貪愛深生染著。住我慢原阜。安六処聚落。無善救者。無能度者。我当於彼。起大悲心。以諸善根。而為救済。令無災患。離染寂静。住於一切智。慧宝洲。

唐訳 T287:
T0287_.10.0543c21-28

是諸有情没大瀑流。波浪淪溺入欲有見。無明瀑流㳂生死駛愛河漂転。湍馳奔激不暇観察。随順欲恚害覚弥漫。身見羅刹之所執持。趣入欲習気洄澓旋返。於中沈溺欣楽淤泥洪濤漂擲。我慢灘渚無有依怙。不能超越六処聚落。遠離善巧能済度者。我以大悲善根勢力。救抜令住於無災患離塵寂静。無諸恐怖一切智洲。

Ch. 3, §29 (Japanese transl by S. Tatsuyama: §29)

Skt.: (R) 29.6-10 [BB]

ruddhā vateme sattvā bahuduḥkhadaurmanasyopāyāsabahule 'nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake te 'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame 'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0467a19-23

衆生悉為貪楽所縛。無数苦痛。愁慼之悩。多所志慕。憎愛所結。合会別離。而相恋嫪。無明所蔽。受在三界。吾等当開示其正路。至無罣礙。脱三界難。令立滅度無為之道。

羅什 T286:
T0286_.10.0505c09-12

是諸衆生。深心貪著。多有憂悲苦悩患難。憎愛所縛。欲械所繋。入於三界無明稠林。我等応令是衆生。遠離一切三界所著。令住離相無礙涅槃。

六十華厳 T278:
T0278_.09.0549c26-29

是諸衆生。深心貪著。多有憂悲。苦悩患難。憎愛所縛。欲械所繋。入於三界無明稠林。我応令彼遠離一切三界所著。令住離相無礙涅槃。

八十華厳 T279:
T0279_.10.0186b12-15

又作是念。一切衆生。処世牢獄。多諸苦悩。常懐愛憎。自生憂怖。貪欲重械之所繋縛。無明稠林。以為覆障。於三界内。莫能自出。我当令彼。永離三有。住無障礙。大涅槃中。

唐訳 T287:
T0287_.10.0543c29-0544a03

是諸有情閉在於彼多苦愁悩憂。随非愛愛憎連縛。常与愁歎相応。随転渇愛械鋜之所撿繋。無明昏暗稠林。覆障三界牢獄。我当令彼永離三界。住無障礙究竟涅槃。

Ch. 3, §30 (Japanese transl by S. Tatsuyama: §30)

Skt.: (R) 29.11-15 [CC]

ātmātmīyābhiniviṣṭā vateme sattvāḥ skandhālayānuccalitāś caturviparyāsānuprayātāḥ ṣaḍāyatanaśūnyagrāmasaṃniśritāś caturmahābhūtoragābhidrutāḥ skandhavadhakataskarābhighātitā aparimāṇaduḥkhapratisaṃvedinas te 'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yad uta sarvāvaraṇaprahāṇanirvāṇe /

竺法護 T285:
T0285_.10.0467a23-26

衆生悉為猗見吾我。五陰諸入。不可転移。処四顛倒。依六衰舎。為諸悪賊。所見攻撃。遭無量苦。吾等当化。除諸患厄。一切陰蓋。使至無為。

羅什 T286:
T0286_.10.0505c12-17

是諸衆生。深著我我所。於五陰樔窟。不能自出。常随四倒。依六入空聚。為四大毒蛇之所侵害。為諸煩悩衆賊所殺。受此無量諸苦悩者。我等応令是衆生。離一切貪著。令住空無我智道。所謂。涅槃断一切障礙。

六十華厳 T278:
T0278_.09.0549c29-0550a05

是諸衆生。深著我我所。於五陰樔窟。不能自出。常随四倒。依六入空聚。為四大毒蛇之所侵害。為諸煩悩衆賊所殺。受此一切無量苦悩。我応令彼。離諸貪著。住於寂静。所謂断一切障礙。安隠涅槃。

八十華厳 T279:
T0279_.10.0186b15-20

又作是念。一切衆生。執著於我。於諸蘊窟宅。不求出離。依六処空聚。起四顛倒行。為四大毒蛇之所侵悩。五蘊怨賊之所殺害。受無量苦。我当令彼。住於最勝。無所著処。所謂滅一切障礙。無上涅槃。

唐訳 T287:
T0287_.10.0544a03-08

是諸有情執著於我。従蘊執蔵不能勝進。随順四種顛倒而行。依止六処空曠聚落。被四大種毒蛇迫逐。五蘊怨賊之所嬈害受無量苦。我当令彼住於最勝無依著処。謂於離障無余涅槃。

Ch. 3, §31 (Japanese transl by S. Tatsuyama: §31)

Skt.: (R) 29.16-19 [DD]

hīnalīnadīnādhimuktā vateme sattvā agryasarvajñajñānacittavikalāḥ sati niḥsaraṇe mahāyāne śrāvakapratyekabuddhayānāvatīrṇamatayas te 'smābhir udārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayānuttare mahāyāne pratiṣṭhāpayitavyāḥ /

竺法護 T285:
T0285_.10.0467a26-29

衆生志存下劣之業。乏於尊慧一切智心。無天人道。志在恐畏生死之難。楽声聞縁覚。吾等当化。使立微妙広大之心。

羅什 T286:
T0286_.10.0505c17-20

是諸衆生。其心狭劣。楽於小法。遠離無上一切智慧。以是貪著小乗心故。不求無底大乗出法。我等応令是衆生。住広大心。無量無辺諸仏法中。所謂無上大乗。

六十華厳 T278:
T0278_.09.0550a05-08

是諸衆生。其心狭劣。楽於小法。遠離無上一切智慧。貪著小乗。不能志求大乗出法。我応令彼住広大心無量無辺諸仏道法。所謂無上大乗。

八十華厳 T279:
T0279_.10.0186b20-22

又作是念。一切衆生。其心狭劣。不行最上。一切智道。雖欲出離。但楽声聞辟支仏乗。我当令住広大仏法。広大智慧。

唐訳 T287:
T0287_.10.0544a08-10

是諸有情勝解下劣怯弱狭小。聞興無上一切智心。設求出離唯発声聞独覚乗意。我当令観微妙仏法。住於広大無上道心。

Ch. 3, §32 (Japanese transl by S. Tatsuyama: §32)

Skt.: (R) 29.19-22 [DD]

iti hi bhavanto jinaputrā evaṃ śīlabalādhānānugatasya bodhisattvasya kṛpākaruṇāmaitryabhinirhārakuśalasya sarvasattvānavadhīṣṭhakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhinirhārakuśalasya

竺法護 T285:
T0285_.10.0467a29-b01

是為仏子菩薩所入。如此戒力。勧化貧匱。常抱慈愍。以権方便。

羅什 T286:
T0286_.10.0505c20-22

諸仏子。是菩薩。如是随順持戒力。善能広生大慈悲心。

六十華厳 T278:
T0278_.09.0550a08-09

諸仏子。是菩薩如是随順持戒力。善能広生大慈悲心

八十華厳 T279:
T0279_.10.0186b22-24

仏子。菩薩如是。護持於戒。善能増長慈悲之心

唐訳 T287:
T0287_.10.0544a10-12

唯諸仏子菩薩。如是随順浄戒力所住持。善巧引発諸所作事。

Ch. 3, §33 (Japanese transl by S. Tatsuyama: §33)

Skt.: (R) 29.23-30.1 [EE]

vimalāyāṃ bodhisattvabhūmau pratiṣṭhitasya bahavo buddhā ābhāsam āgacchānty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksaṃbuddhān dṛṣtvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca paripādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0467b01-03

立於菩薩離垢道地。因得覩見無央数億百千姟仏。供養衣被。飲食床臥具病痩医薬。一切施安身命。

羅什 T286:
T0286_.10.0505c22-24

是菩薩。住離垢地。得見数百仏。数千万億那由他諸仏。見諸仏已。以衣被飲食。臥具医薬。資生之物。供養諸仏。

六十華厳 T278:
T0278_.09.0550a10-12

是菩薩住離垢地。得見数百千万億那由他諸仏世尊。以衣被飲食。臥具医薬。資生之物。而供養之。

八十華厳 T279:
T0279_.10.0186b25-c02

仏子。菩薩住此離垢地。以願力故。得見多仏。所謂見多百仏。多千仏。多百千仏。多億仏。多百億仏。多千億仏。多百千億仏。如是。乃至見多百千億那由他仏。於諸仏所。以広大心深心。恭敬尊重。承事供養。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

唐訳 T287:
T0287_.10.0544a12-19

住於菩薩離垢地時。由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。

Ch. 3, §34 (Japanese transl by S. Tatsuyama: §34)

Skt.: (R) 30.1-8 [EE]

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāste teṣāṃ ca sakāśebhyo gauraveṇemān eva daśa kuśalān karmapathān pratigṛhṇāti yathā pratigṛhītāṃś ca nāntarān praṇāśayati / so 'nekān kalpān anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekakalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati /

竺法護 T285:
T0285_.10.0467b03-07

自帰如来至真平等正覚。受是至清。十善奉行。雖受行之。無所違失。於無央数億百千姟兆載劫中。所受身形。亦若干劫。不懐貪嫉犯戒垢濁無益之業。好憙布施。奉持浄戒。

羅什 T286:
T0286_.10.0505c24-28

於諸仏所。生恭敬心。復受十善道。受已乃至得阿耨多羅三藐三菩提。終不中失。是菩薩。若干多百多千。乃至多百千万億劫。遠離慳貪破戒垢故。浄修布施持戒。

六十華厳 T278:
T0278_.09.0550a12-15

於諸仏所。生恭敬心。復受十善道。乃至得阿耨多羅三藐三菩提。終不中失。是菩薩若干百千万億劫。遠離慳貪破戒垢故。浄修布施持戒功徳。

八十華厳 T279:
T0279_.10.0186c02-06

於諸仏所。以尊重心。復更受行十善道法。随其所受。乃至菩提。終不忘失。是菩薩。於無量百千億那由他劫。遠離慳嫉。破戒垢故。布施持戒。清浄満足。

唐訳 T287:
T0287_.10.0544a20-25

於諸如来正等覚所。以尊重心復更諮受十善業道随其所受。乃至菩提終不忘失。由是菩薩於無量劫無量百劫無量千劫無量百千劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。遠離慳悋犯戒垢故布施浄戒清浄成満。

Ch. 3, §35 (Japanese transl by S. Tatsuyama: §35)

Skt.: (R) 30.8-13 [EE]

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati / evam eva bhavanto jinaputrā bodhisattvo 'syāṃ vimalāyāṃ bodhisattvabhūmau sthito 'nekān kalpān yāvad anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati /

竺法護 T285:
T0285_.10.0467b07-11

猶如有人適生堕地。端正姝好。尋而洗之。清浄無垢。菩薩如是。在此開士離垢之地。於無央数億百千姟。兆載劫中。所受身形。不懐貪嫉犯戒垢濁無益之業。

羅什 T286:
T0286_.10.0505c28-0506a02

諸仏子。譬如成錬真金。在礬石中。諸一切垢尽。転復明浄。菩薩亦如是。住是離垢菩薩地中。多百多千。乃至無量百千万劫離慳貪破戒垢故。浄修布施持戒。

六十華厳 T278:
T0278_.09.0550a15-19

譬如真金錬之以火。一切垢尽。転復明浄。菩薩亦如是。住離垢地。若干百千。乃至無量百千万劫。遠離慳貪破戒垢故。浄修布施持戒功徳。

八十華厳 T279:
T0279_.10.0186c06-09

譬如真金。置礬石中。如法錬已。離一切垢。転復明浄。菩薩住此離垢地。亦復如是。於無量百千億那由他劫。遠離慳嫉。破戒垢故。布施持戒。清浄満足。

唐訳 T287:
T0287_.10.0544a25-29

唯諸仏子。譬如真金置礬石中。如法錬已離一切垢転復明浄。菩薩住此離垢地中亦復如是。於無量百千倶胝那庾多劫遠離慳悋犯戒垢故布施浄戒清浄成満。

Ch. 3, §36 (Japanese transl by S. Tatsuyama: §36)

Skt.: (R) 30.13-18 [EE]

tasya caturbhyaḥ saṃgrahavastubhyaḥ priyavadyatātiriktatamā bhavati / daśabhyaḥ pāramitābhyaḥ śīlapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmiḥ samāsanirdeśataḥ /

竺法護 T285:
T0285_.10.0467b11-14

行於四恩。恵施仁愛。利人等利。救済合聚衆生。抜衆危厄。十度無極。勤修精進。戒度無極。悉為具足不使乏少。又族姓子。菩薩已能奉此初第一住。有第二住。名曰離垢。

羅什 T286:
T0286_.10.0506a02-05

菩薩爾時。於四摂法中。愛語偏多。十波羅蜜中。戒波羅蜜偏勝。余波羅蜜。非不修集但随地増長。諸仏子。是名菩薩摩訶薩第二離垢地。

六十華厳 T278:
T0278_.09.0550a19-21

菩薩爾時於四摂法。愛語偏多。十波羅蜜。戒波羅蜜偏勝。余波羅蜜。亦皆修集。随地増長。仏子。是名菩薩摩訶薩第二離垢地。

八十華厳 T279:
T0279_.10.0186c09-12

仏子。此菩薩四摂法中。愛語偏多。十波羅蜜中。持戒偏多。余非不行。但随力随分。仏子。是名略説菩薩摩訶薩第二離垢地。

唐訳 T287:
T0287_.10.0544a29-b03

然此菩薩四摂法中愛語偏多。十到彼岸中戒到彼岸而為増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第二離垢地也。

Ch. 3, §37 (Japanese transl by S. Tatsuyama: §37)

Skt.: (R) 30.18-24 [EE]

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatir dharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ kṛtī prabhuḥ sattvānāṃ dauḥśīlyamalavinivartanāya kuśalaḥ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā / tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratiśaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0467b15-24

菩薩住是。為転輪王。治以正法。然有七宝。仮使衆生。退在犯戒十悪之業。以権方便。而勧立之。令行十善。若興福施。恵施於人。仁愛之徳。有所饒益。等利之義。一切不捨。常心念仏。惟慕正法。志在徒党。菩薩之業。開士之行。六度無極。十住之源。思念十力四無所畏。十八不共。諸仏之法。衆行普備念一切智。以何方便。勧化衆生。令逮至尊。為最為上。為勝為超。至於無上。為衆導師。勧化一切。養育将護。至一切智。

羅什 T286:
T0286_.10.0506a06-16

菩薩住是地中。多作転輪聖王。為大法王。広得法力。七宝成就。有力自在。能除一切衆生慳貪破戒之垢。以善方便。令衆生住於十善道中。為大布施。而不窮尽所作善業。若布施若愛語。若利益若同事。皆不離念仏。不離念法。不離念諸菩薩摩訶薩伴。不離念諸菩薩所行道。不離念諸波羅蜜。不離念十地。不離念諸力無畏不共法。乃至不離念具足一切種智。常生是心。我当於一切衆生之中。為首為勝。為大為妙。為上為無上。為導為将。為師為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0550a21-29

菩薩住是地。多作転輪聖王。為大法王。広得法力。七宝成就。有力自在。能除一切衆生慳貪破戒之垢。以善方便。令衆生住十善道。為大布施。而不窮尽。所作善業。布施愛語。利益同事。是諸福徳。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生中。為首為勝。乃至於一切衆生中。為依止者。

八十華厳 T279:
T0279_.10.0186c12-20

菩薩住此地。多作転輪聖王。為大法主。具足七宝。有自在力。能除一切衆生。慳貪破戒垢。以善方便。令其安住。十善道中。為大施主。周給無尽。布施愛語。利行同事。如是一切。諸所作業。皆不離念仏。不離念法。不離念僧。乃至不離念具足一切種。一切智智。又作是念。我当於一切衆生中為首。為勝為殊勝。為妙為微妙。為上為無上。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0544b03-14

菩薩住此受生多作転輪聖王。得法自在七宝具足。有自在力能除有情犯戒之垢。善巧令彼有情安処十善業道。諸所作業或以布施或以愛語或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意諸地作意。無所畏作意不共仏法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上。為導為将為師。乃至願得一切智智所依止処。

Ch. 3, §38 (Japanese transl by S. Tatsuyama: §38)

Skt.: (R) 30.22-24 [EE]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogān utsṛjya tathāgataśāsane pravrajati / pravrajitaś ca sann ekakṣaṇalavamuhūrtena samādhisahasraṃ ca pratilabhate samāpadyate ca / buddhasahasraṃ ca paśyati teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātusahasraṃ ca kampayati / kṣetrasahasraṃ cākramati / lokadhātusahasraṃ cāvabhāsayati / sattvasahasraṃ ca paripācayati / kalpasahasraṃ ca tiṣṭhati / kalpasahasraṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhasahasraṃ ca pravicinoti / kāyasahasraṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvasahasraparivāram ādarśayati /

竺法護 T285:
T0285_.10.0467b24-c02

発意之頃。捐棄家業愛欲黒冥。順如来教。出為沙門。普行精進。須臾逮致百千三昧。見無量仏。適見諸仏。建立道誼。動百千国。願生其国。越無限界。厳治清浄無数世界。開化度脱無量衆生。入不可限識本宿命。所歴劫数。選択志求不可称載道法諸門。覩見十方衆生形像。観無限量諸菩薩会。

羅什 T286:
T0286_.10.0506a16-24

諸仏子。是菩薩摩訶薩。若欲捨家勤行精進。須臾之間。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得千三昧。得見千仏。知千仏神力。能動千仏世界。能飛過千仏世界。能照千仏世界。能教化千世界衆生。能住寿千劫。能知過去未来世各千劫事。能善入千法門。能変身為千。於一一身。能示千菩薩。以為眷属。

六十華厳 T278:
T0278_.09.0550a29-b07

仏子。是菩薩若欲捨家勤行精進。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得千三昧。得見千仏。知千仏神力。能動千仏世界。能飛過千仏世界。能照千仏世界。能教化千世界衆生。能住寿千劫。能知過去未来世各千劫事。能善入千法門。能変身為千。於一一身。能示千菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0186c20-24

是菩薩。若欲捨家。於仏法中。勤行精進。便能捨家妻子五欲。既出家已。勤行精進。於一念頃。得千三昧。得見千仏。知千仏神力。能動千世界。乃至能示現千身。於一一身。能示現千菩薩。以為眷属。

唐訳 T287:
T0287_.10.0544b14-20

若楽発起如是精進。棄捨一切家属財位。帰仏聖教浄信出家。既出家已。一刹那頃瞬息須臾。能証菩薩千三摩地。能見千仏彼仏加持皆能解了。能動千世界。能往千刹土。能照千世界。成就千有情。能住寿千劫。於前後際能入千劫。於千法門能正思択。示現千身身皆能現千菩薩眷属囲遶。

Ch. 3, §39 (Japanese transl by S. Tatsuyama: §39)

Skt.: (R) 30.22-24 [EE]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti / yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad etāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

竺法護 T285:
T0285_.10.0467c02-03

従学志願。摂取菩薩殊特弘誓。億百千垓兆載劫数。莫能称焉。

羅什 T286:
T0286_.10.0506a24-25

若以願力自在示現。過於此数。若干百千万億那由他不可計知。

六十華厳 T278:
T0278_.09.0550b07-09

若以願力自在示現。過於此数。百千万億那由他劫。不可計知。

八十華厳 T279:
T0279_.10.0186c24-26

若以菩薩。殊勝願力。自在示現。過於是数。百劫千劫。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0544b20-24

自此以去是諸菩薩。有願力者由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或所作。此等乃至爾所百千倶胝那庾多劫。不易可数。

Ch. 3, §40 (Japanese transl by S. Tatsuyama: §40)

Skt.: (R) 342.12-344.22

te mārdavārjavamṛdūkarmaṇīyacittāḥ kalyāṇa-āśaya damāśayatābhyupetāḥ /
saṃsargapekṣavigatāś ca udārabuddhi māhātmya-āśayavidu dvitiyākramanti // 6 //
atra sthitā guṇadharāḥ kuśalopapetāḥ prāṇātipātavigatā avihiṃsacittāḥ /
adattadānapagatāḥ paradāratāṃ ca satyānvitā apiśunāḥ paruṣaprahīnāḥ // 7 //
parabhogabhidhyavigatā vidu maitracittāḥ samyakpathe upagatā aśaṭhūjñakāś ca /
nirmāṇakāyagahanāś ca supeśalāś ca rakṣanti śāstacaraṇaṃ sada apramattāḥ // 8 //
duḥkhāni yāni niraye tatha tiryagyonau yamaśāsane jvalita-āśrayanityupetāḥ /
sarve ti pāpapatitā 'kṣalāḥ prabhonti hantā vivarjiya upemahi satyadharmam // 9 //
ādau ca kṛtva manujānupapattim iṣṭāṃ yāvad bhavāgram araṇaśayadhyānuśikṣām /
pratyekayānam atha śrāvakabuddhayānaṃ sarve ito daśabhi śuklapathaiḥ prabhūtam // 10 //
evaṃ viditva satataṃ vidu apramattāḥ śīleṣu saṃsthita parān api sthāpayanti /
bhūyottare karuṇa-āśayatābhyupetāḥ sattvān viditva dukhitān kṛpa saṃjanenti // 11 //
hanto vidṛṣṭipatitā imi bālabuddhī krodhopanāhadrutacitta vivādaprāptāḥ /
satatam atṛpta viṣaye bhuyu prārthayanti trinidānasattva parimocayitavya ete // 12 //
maha-andhakāratamasāvṛta mohachannāḥ kāntāramārgapatitā mahadṛṣṭijāle /
saṃsārapañjaragatā ripu dharṣayanti mokṣāmy ahaṃ namucipañjaramadhyaprāptān // 13 //
kleśormibhi hriyata oghacaturnimagnā traidhātuke dukhaśataiḥ paripīḍyamānāḥ /
skandhālayābhyupagatāvṛta-ātmasaṃjñā teṣārthi yujyami ahaṃ dukhamocanārtham // 14 //
avasṛjya śreṣṭhapravaram ima buddhajñānaṃ sati eva niḥsaraṇi hīnamatiṃ janenti /
sthāpemi tān vimalajñāni tathāgatānāṃ vīryārabhanti atulaṃ vidu bodhihetoḥ // 15 //
atra sthitā guṇaśatopacitā maharṣiḥ paśyanti naikasugatān api pūjayanti /
teṣāṃ śubhaṃ bhuyu uttapyati kalpakoṭyāṃ kāsīsa kāñcanavaraṃ ca yathā nikṣiptam // 16 //
atra sthitā jinasutā nṛpacakravarti bhūtvā praṇenti daśabhiḥ kuśalebhi sattvān /
yac caiva saṃci śubhasaṃcaya saṃcinanti trātā bhavema jagato daśabhir balāḍhyaiḥ // 17 //
ākāṅkṣamāṇa vijahitva ca rājabhogān pravrajya śāsanavare upagamya dhīrāḥ /
vīryānvitā labhiya śreṣṭhavaraṃ samādhiṃ buddhā sahasraparipūrṇa kṣaṇe dṛśanti // 18 //
evaṃvidhāgaṇanayā bhuyu anya 'nekā ādarśayanti vṛṣabhī sthita atra bhūmau /
ata uttari praṇidhijñānavarābhyupetā naikāvikurvitavidhau vinayanti sattvān // 19 //
ity eṣā dvitiyā bhūmir nirdiṣṭā sugatātmajāḥ / sarvalokahitaiṣīṇāṃ bodhisattvāna 'nuttamāḥ // 20 //

竺法護 T285:
T0285_.10.0467c03-0468b04

時金剛蔵菩薩大士。演此住已。尋則頌曰
此等心質朴 修治己意性 
其志已真実 柔順而調和 
已捨諸習貪 慕求最上道 
其行極弘大 輒在第二業 
執徳住於斯 積累衆徳本 
遠離於殺生 心未曽懐害 
離於慳嫉行 不犯他妻室 
至誠不両舌 不悪口綺語 
已消恚貪行 常修大慈愍 
入于正見業 無諂行質朴 
無愛捨自大 作性粗挙要 
将護世尊教 常行無放逸 
地獄之苦痛 畜生亦如是 
仏教興光曜 常以消餓鬼 
棄捨一切悪 不善之心意 
滅除衆為害 志大至誠法 
自謹勅其意 所生転善処 
至三十三天 寂然永安隠 
猶如縁覚乗 声聞及正覚 
皆由此十事 従清白句生 
見此常当観 恒修無放逸 
意堅立禁戒 亦復勧化人 
益加増愍哀 志性日弘慈 
観苦悩衆生 興発心傷念 
皆堕諸邪見 斯由意不寤 
瞋恚懐毒害 心喜抱闘諍 
常不厭眷属 勤約慕境界 
吾当度脱之 令済此三厄 
造立大闇冥 其性楽愚痴 
堕在奸悪路 遊於諸見網 
周旋在生死 当行方便度 
済脱諸六情 立正解五陰 
消除衆塵労 越于四使涜 
滅尽三界苦 然熾之悩患 
永離諸貪身 世力吾我想 
吾以此等故 苦行欲度脱 
遊心尊最勝 無上仏之慧 
導御修至誠 棄捐劣愵心 
立志於寛弘 諸如来道慧 
勤精進無量 堅固得仏道 
住此寂功勲 積累衆徳本 
見無数諸仏 咸悉供養之 
斯等解清白 見億百千劫 
其身無罣礙 心口亦如是 
諸仏子住此 応時転法輪 
開化立衆生 使行十善業 
一切所積累 清浄之行本 
斉護於衆生 斯富十種力 
因時発意項 棄国捐財業 
仏所作沙門 修入勇猛行 
已通大精進 致尊三昧定 
見無数諸仏 応時如仏界 
以是若干変 及与不可計 
輒覩其就界 各在斯道住 
已能住此願 致最微妙慧 
造若干変化 開化於衆生 
是為第二住 大聖之所宣 
普愍世群黎 衆菩薩最上

羅什 T286:
T0286_.10.0506a25-c20

爾時金剛蔵菩薩摩訶薩。欲重明此義。而説偈言
菩薩柔軟心 調和堪受心 
善心寂滅心 真心不雑心 
無有貪悋心 快心与大心 
得是十心已 入於第二地 
菩薩住是地 成就諸功徳 
常離於殺生 不悩於一切 
常離於劫盗 不生邪婬心 
実語不両舌 不悪口綺語 
他人所有物 不生於貪心 
不悩於衆生 直心行正見 
無有憍慢心 亦無諂曲心 
柔軟不放逸 護持諸仏教 
所有劇苦悩 地獄与畜生 
餓鬼熾然身 皆従悪心有 
我今已永離 如是諸悪事 
行於真実理 寂滅之善法 
従人至有頂 所有受楽処 
禅楽三乗楽 皆従十善生 
如是思惟已 心常不放逸 
身自持浄戒 亦教人令持 
遍観諸衆生 種種受苦悩 
如是愍念已 転生深悲心 
凡夫甚可愍 堕在諸邪見 
心多懐瞋恨 常好起諍訟 
常楽於五欲 貪求無有厭 
起三毒因縁 我応度此等 
深覆愚痴闇 墜生死険道 
入大邪見網 墜於世籠檻 
常為諸魔賊 煩悩之所壊 
此等甚可愍 我応度脱之 
没深煩悩水 四流所漂漫 
具受於三界 百種諸苦毒 
住五陰深樔 生我我所心 
我為度此苦 当勤修行道 
捨無上仏慧 生於下劣心 
令住仏大智 発無量精進 
菩薩住此地 集無量功徳 
得値遇諸仏 承事而供養 
以是因縁故 善根転明浄 
猶如好真金 錬之以礬石 
仏子住此地 常作転輪王 
令諸衆生等 住於十善道 
従初発心来 所修集諸福 
願以救世間 令得仏十力 
若欲捨王位 出家行学道 
勤心行精進 得入千三昧 
得見数千仏 供養聴受法 
菩薩住此地 能示如是事 
若以其願力 示諸神通事 
度脱於衆生 過此数無量 
常為諸世間 勤求好事者 
具足解説此 第二地已竟

十住経巻第一

六十華厳 T278:
T0278_.09.0550b09-0551a04

時金剛蔵菩薩。欲重明此義。以偈頌曰
菩薩入二地 柔軟調和心 
堪受不放逸 寂滅真不雑 
亦無有貪吝 勝大悉具足 
得是十心已 入於第二地 
菩薩住是地 成就諸功徳 
常離於殺生 不悩害一切 
常離於劫盗 亦無有邪婬 
不両舌妄語 悪口無義言 
他所有財物 不生於貪著 
不悩於衆生 直心行正見 
無有憍慢心 亦無諂曲意 
柔軟不放逸 護持諸仏教 
所有劇苦悩 地獄与畜生 
餓鬼熾然身 皆従悪心有 
我今已永離 如是諸悪事 
行於真実道 寂滅之善法 
従人至有頂 所有受楽処 
禅定三乗楽 皆従十善生 
如是思惟已 心常不放逸 
身自持浄戒 亦教人令持 
遍観諸衆生 種種受苦悩 
如是愍念已 転生深悲心 
凡夫甚可愍 堕在諸邪見 
心多懐瞋恨 常好起諍訟 
常楽於五欲 貪求無有厭 
起三毒因縁 我応度此等 
深覆愚痴闇 墜生死険道 
入大邪見網 堕於世籠檻 
常為諸魔賊 煩悩之所壊 
此等甚可愍 我応度脱之 
没深煩悩水 四流所漂転 
具受於三界 無量諸苦毒 
住五陰深樔 生我我所心 
我為度此苦 当勤修行道 
捨無上仏慧 生於下劣心 
令住仏大智 発無量精進 
菩薩住此地 集無量功徳 
得値遇諸仏 承事而供養 
以是因縁故 善根転明浄 
猶如好真金 錬之以火力 
仏子住此地 多作転輪王 
令諸衆生等 住於十善道 
従初始発心 修集諸福徳 
願以救世間 令得仏十力 
若欲捨王位 出家行学道 
勤心行精進 得入千三昧 
得見於千仏 供養聴受法 
菩薩住此地 能示如是事 
若以其願力 示諸神通事 
度脱於衆生 過此数無量 
常為諸世間 勤求好事者 
具足解説此 第二地已竟

八十華厳 T279:
T0279_.10.0186c26-0187a28

爾時金剛蔵菩薩。欲重宣其義。而説頌曰
質直柔軟及堪能 調伏寂静与純善 
速出生死広大意 以此十心入二地 
住此成就戒功徳 遠離殺生不悩害 
亦離偸盗及邪婬 妄悪乖離無義語 
不貪財物常慈愍 正道直心無諂偽 
離険捨慢極調柔 依教而行不放逸 
地獄畜生受衆苦 餓鬼焼然出猛焔 
一切皆由罪所致 我当離彼住実法 
人中随意得受生 乃至頂天禅定楽 
独覚声聞仏乗道 皆因十善而成就 
如是思惟不放逸 自持浄戒教他護 
復見群生受衆苦 転更増益大悲心 
凡愚邪智不正解 常懐忿恨多諍訟 
貪求境界無足期 我応令彼除三毒 
愚痴大暗所纒覆 入大険道邪見網 
生死籠檻怨所拘 我応令彼摧魔賊 
四流漂蕩心没溺 三界焚如苦無量 
計蘊為宅我在中 為欲度彼勤行道 
設求出離心下劣 捨於最上仏智慧 
我欲令彼住大乗 発勤精進無厭足 
菩薩住此集功徳 見無量仏咸供養 
億劫修治善更明 如以好薬錬真金 
仏子住此作輪王 普化衆生行十善 
所有善法皆修習 為成十力救於世 
欲捨王位及財宝 即棄居家依仏教 
勇猛精勤一念中 獲千三昧見千仏 
所有種種神通力 此地菩薩皆能現 
願力所作復過此 無量自在度群生 
一切世間利益者 所修菩薩最勝行 
如是第二地功徳 為諸仏子已開演

唐訳 T287:
T0287_.10.0544b24-c27

爾時金剛蔵菩薩欲重宣此義而説頌言
正直柔軟及堪能 調伏寂滅与賢善 
無雑無恋勝広大 以十意楽入二地 
住此成就戒功徳 遠離殺生無悩害 
離不与取欲邪行 誑悪乖離雑穢語 
不貪財位常慈愍 正見直心無諂偽 
離険奢慢極調柔 依教而行不放逸 
地獄傍生受衆苦 餓食焼然出猛焔 
一切皆由罪所致 我当離彼住法苑 
人中随意得受生 乃至有頂諸喜楽 
声聞独覚仏乗道 皆因十善而成就 
如是思惟不放逸 自持浄戒教他護 
復見群生受衆苦 転更増益大悲心 
凡愚邪智不正解 常懐忿恨多諍訟 
貪求境界無足期 我応令彼除三毒 
愚痴大暗所纒覆 入大険道邪見網 
生死曠野怨所拘 我応令彼摧魔賊 
四流漂蕩心没溺 三界禁繋受衆苦 
計蘊為宅我在中 為欲度彼勤行道 
設求出離心下劣 捨於最上仏智慧 
我欲令彼住大乗 発勤精進無厭足 
菩薩住此集功徳 見無量仏咸供養 
億劫修治善更明 如錬真金以礬石 
仏子住此作輪王 普化有情行十善 
所有善法皆修習 為成十力救於世 
欲捨王位及財宝 即棄居家依仏教 
勇猛精進一刹那 獲千等持見千仏 
所有種種神通力 此地菩薩皆能現 
願力所作復過此 無量自在度群生 
一切世間利益者 所修菩薩最勝行 
如是第二地功徳 為諸仏子已開演
菩薩離垢地第二竟

仏説十地経巻第二

Ch. 4, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 345.1-346.15

evaṃ śruṇitva caribhūmim uttamāṃ bodhisattvaviṣaye acintiyām /
harṣitā jinasutāḥ sagauravāḥ puṣpamegha nabhataḥ pramuñciṣuḥ //1//
sādhu sādhu girisārasākayā deśito viduna śīlasaṃvaraḥ /
sarvasattvakaruṇāya āśayo bhūmiśreṣṭhadvitiyāya gocaraḥ //2//
bhūtatattvavitathām ananyathā bodhisattvacaraṇaṃ manoramam /
sarvalokahitasaukhyacintanā deśitaṃ tu paramaprabhāsvaram //3//
bhūyu bhūyu naradevapūjitāṃ bhūmiśreṣṭhatṛtiyām udāhara /
dharmajñānakriya mukti sūcaya yādṛśo 'nubhava tādṛ(śo) gocaraḥ //4//
dānaśīlacaraṇaṃ maharṣiṇāṃ kṣāntivīryaśamaprajñ'upāyatām /
maitraśreṣṭhakaruṇāya mārgaṇaṃ bhāṣadhvaṃ jinacarīviśodhanam //5//
vimukticandra uvāca vajragarbhaviśāradam /
tṛtīyasaṃkramantānām āśayaṃ bhaṇa sūraṇa //6//

竺法護 T285:
T0285_.10.0468b05-17

已得聞是最始上法菩薩第二境。不可思議。至真無異。諸仏子等喜。而修恭敬。住於虚空。則雨天華。各宣善哉。徳如山王。而分布説禁戒之源。心念愍哀一切群黎。唯演尊妙第三行本。所説至誠永無有異。衆菩薩行最為無上。普欲令世一切安隠。以願称講。第一雅妙。益当供順。天人所敬。第二離垢菩薩尊住。除其愛欲精進造立。建大法慧。如之所為。行布施事。恵施禁戒。成為大聖。忍辱精進。一心寂然。善修智慧。慈心殊勝。愍哀行道。衆祐宣布清浄之行。譬如月明。金剛蔵踊演第三住。心楽善説。莫不欣然。咸発道意
漸備経巻第一

羅什 T286:
T0286_.10.0506c27-0507a18

十住経巻第二
 後秦三蔵鳩摩羅什訳 
明地第三
諸菩薩聞是 不可思議行 
心皆大歓喜 恭敬無有量 
即時虚空中 雨衆名華香 
如雲而垂下 供養金剛蔵 
咸讃言善哉 善哉金剛蔵 
善説諸大人 護持浄戒行 
於諸衆生中 深有憐愍心 
敷演解説是 第二地行処 
菩薩微妙行 真実無有異 
是諸菩薩等 清浄之行処 
為一切衆生 常求諸好事 
第二浄明地 今已解説竟 
天人恭敬者 願説第三地 
善示智所作 菩薩之所行 
願説諸大人 云何行布施 
持戒及忍辱 精進行禅定 
智慧与方便 并及慈悲心 
云何行是法 清浄於仏行 
解脱月菩薩 語金剛蔵言 
菩薩至三地 当以何等心

六十華厳 T278:
T0278_.09.0551a05-25

第三地
諸菩薩聞是 不可思議行 
心皆大歓喜 恭敬無有量 
即時虚空中 雨衆名華香 
如雲而散下 供養金剛蔵 
咸讃言善哉 善哉金剛蔵 
善説諸大人 護持浄戒行 
於一切衆生 深有哀愍心 
敷演解説是 二地之行相 
菩薩微妙行 真実無有異 
是諸菩薩等 清浄之行足 
為一切衆生 常求好事者 
已為具演説 第二離垢地 
天人恭敬者 願説第三地 
善示智所作 菩薩之所行 
願説諸大人 所行布施徳 
持戒及忍辱 精進行禅定 
智慧巧方便 并及慈悲心 
云何行是法 浄於諸仏行 
解脱月菩薩 請金剛蔵言 
菩薩入三地 当以何等心

八十華厳 T279:
T0279_.10.0187a29-b12

第三地
仏子得聞此地行 菩薩境界難思議 
靡不恭敬心歓喜 散華空中為供養 
讃言善哉大山王 慈心愍念諸衆生 
善説智者律儀法 第二地中之行相 
是諸菩薩微妙行 真実無異無差別 
為欲利益諸群生 如是演説最清浄 
一切人天供養者 願為演説第三地 
与法相応諸智業 如其境界希具闡 
大仙所有施戒法 忍辱精進禅智慧 
及以方便慈悲道 仏清浄行願皆説 
時解脱月復請言 無畏大士金剛蔵 
願説趣入第三地 柔和心者諸功徳

唐訳 T287:
T0287_.10.0545a06-18

仏説十地経巻第三
 大唐于闐三蔵沙門尸羅達摩於北庭竜興寺  訳 
菩薩発光地第三
仏子聞此地行已 菩薩境界難思議 
靡不恭敬心歓喜 散花空中為供養 
讃言善哉大仙主 慈心愍念諸有情 
善説智者律儀法 第二地中之行相 
是諸菩薩微妙行 真実無異無差別 
為欲利益諸群生 如是演説最清浄 
一切天人供養者 願為演説第三地 
与法相応諸智業 如其境界為具闡 
大仙所有施浄戒 安忍精進静慮慧 
及以方便慈悲道 仏清浄道願皆説 
時解脱月復請言 無畏大師金剛蔵 
願説趣入第三地 柔和心者之功徳

Ch. 4, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 30.25-31 [A]

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvo dvitīyāyāṃ bodhisattvabhūmau supariśodhitādhyāśayas tṛtīyāṃ bodhisattvabhūmim ākramati / sa daśabhiś cittāśayamanaskārair ākramati / katamair daśabhiḥ / yad uta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa cāvirāgacittāśayamanaskāreṇa cāvinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa cottaptacittāśayamanaskāreṇa cātṛptacittāśayamanaskāreṇa codāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca / ebhir daśabhiś cittāśayamanaskārair ākramati /

竺法護 T285:
T0285_.10.0468b24-c03

漸備一切智徳経巻第二
 西晋月支三蔵竺法護訳 
興光住品第三
金剛蔵曰。仏子菩薩大士。已得究暢第二住地。便入第三。尋当思惟。性行十事。何謂為十。一曰志性清浄。二曰性行明達通利。三曰消滅淡泊其意。四曰心懐無垢瑕穢。五曰志念永不退転。六曰其心堅固而不怯劣。七曰其念極上無窮。八曰性行軽便而不遅鈍。九曰其行微妙巍巍高玄。十曰其心弘広不協局迮。

羅什 T286:
T0286_.10.0507a19-23

金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。深浄心行第二地已。欲得第三地。当以十心得入第三地。何等為十。一浄心。二猛利心。三厭心。四離心。五不退心。六堅心。七明盛心。八無足心。九快心。十大心。

六十華厳 T278:
T0278_.09.0551a26-b02

金剛蔵菩薩語解脱月菩薩言。仏子。諸菩薩摩訶薩浄第二地已。欲得第三地。当以十種深心。何等為十。一浄心。二猛利心。三厭心。四離欲心。五不退心。六堅心。七明盛心。八無足心。九勝心。十大心。菩薩以是十心。得入第三地。

八十華厳 T279:
T0279_.10.0187b13-17

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩
薩摩訶薩。已浄第二地。欲入第三地。当起十
種深心。何等為十。所謂清浄心。安住心。厭捨
心。離貪心。不退心。堅固心。明盛心。勇猛心。
広心。大心。菩薩以是十心。得入第三地

唐訳 T287:
T0287_.10.0545a19-28

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子若是菩薩。第二地中増上意楽善清浄已。欲入菩薩第三地者。当以十種心之意楽作意而入。何等為十。所謂以清浄心意楽作意。以安住心意楽作意。以厭離心意楽作意。以離欲心意楽作意。以不退心意楽作意。以堅固心意楽作意。以熾然心意楽作意。以勇健心意楽作意。以勝妙心意楽作意。以広大心意楽作意。菩薩以是十心意楽作意証入第三地中。