十地経 Daśabhūmika

全章 All Chapters

Filter Search Full-text Search (Pilot ver)
絞込検索/Filter Search

ā ī ū ṛ ṭ ḍ ṇ ñ ṃ ś ṣ ḥ

This is the filter search for the currently displayed chapter or the entire text. This "Filter search" will extract the sections that contain the search term(s).

  • Chinese versions are in Japanese modern style Chinese characters.
  • AND search is possible by inserting a blank space.
  • The "all materials target" search extracts sections where the search term(s) can be found in any of the versions.
  • However, this function will not highlight the target term(s). Please use your browser's "in-page search" function, or the Full-text Search (Pilot version) on the other page to highlight the target term(s).

Ch. 2, §27 (Japanese transl by S. Tatsuyama: §27)

Skt.: (R) 17.26-18.5 [QQ]

atha ca punar ime bālapṛthagjanāḥ kudṛṣṭipatitayā saṃtatyāvidyāndhakāraparyavanaddhamānasena mānadhvajasamucchritaiḥ saṃkalpais tṛṣṇājālābhilaṣitair manasikārair māyāśāṭhyagahanānucaritaiś cittāśayair īrṣyāmātsaryasamprayuktair gatyupapattiprayogai rāgadveṣamohaparicitaiḥ karmopacayaiḥ krodhopanāhasaṃdhukṣitābhiś cittajvālābhir viparyāsasamprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiś cittamanovijñānabījais

竺法護 T285:
T0285_.10.0463a26-b03

是諸凡夫所見顛倒。邪不能正唯念愚冥求無益事。心懐意憶遊於塵労。求恩愛網協於諛諂。心行虚偽慳嫉貪妬。志慕生死。周遊往来。而抱三毒。婬怒痴垢輪転無際。興于恚害心歘然熾。在顛倒業造行罪患。所有恩愛無明諸漏。常思在心縛其意識。

羅什 T286:
T0286_.10.0502a14-20

而諸凡夫。心堕邪見。為無明痴冥。蔽其慧眼。常立憍慢幢。堕在渇愛網。随順諂曲。常懐慳嫉。而作後身生処因縁。多集貪欲。瞋恚愚痴。起諸重業。嫌恨猛風。吹罪心火。常令熾盛。有所施作。皆与顛倒相応。欲流有流。無明流。見流相続起。心意識種

六十華厳 T278:
T0278_.09.0546b13-18

而諸凡夫。心堕邪見。無明痴冥。蔽其慧眼。常立憍慢幢。堕在渇愛網。随順諂曲。常懐慳嫉。而作後身生処因縁。多集貪欲瞋恚愚痴。起諸重業。嫌恨猛風吹罪心火常令熾然。有所施作。皆与顛倒相応。欲流。有流。見流。無明流。相続起心意識種

八十華厳 T279:
T0279_.10.0182c01-07

而諸凡夫。心堕邪見。無明覆翳。立憍慢高幢。入渇愛網中。行諂誑稠林。不能自出。心与慳嫉。相応不捨。恒造諸趣。受生因縁。貪恚愚痴。積集諸業。日夜増長。以忿恨風吹心識火。熾然不息。凡所作業。皆顛倒相応。欲流有流。無明流見流。相続起。心意識種子。

唐訳 T287:
T0287_.10.0539c18-23

然復彼諸愚異生類。由堕邪見心之相続。由無明闇纒繞意識。由驕慢憧高建計度。由渇愛綱希求作意。由逐諂誑稠林意楽。由慳嫉相応趣生処加行。由貪瞋痴積集諸業。由以忿恨熾然心焔。由顛倒相応引発業用。由以欲有及無明漏所繋心意意識種子。

Ch. 2, §28 (Japanese transl by S. Tatsuyama: §28)

Skt.: (R) 18.6-15 [RR]

traidhātuke punar bhavāṅkuram abhinirvartayanti yad idaṃ nāmarūpasahajāvinirbhāgagatam / tenaiva ca nāmarūpeṇa vivardhitenaiṣāṃ ṣaḍāyatanagrāmaḥ sambhavati / sambhūteṣv āyataneṣv anyonyasparśanipātato vedanā sambhavati / tām eva vedanāṃ bhūyo bhūyo 'bhinandatāṃ tṛṣṇopādānaṃ vivardhate / vivṛddhe tṛṣṇopādāne bhavaḥ sambhavati / sambhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti / evam eteṣāṃ sattvānāṃ duḥkhaskandho 'bhinirvartate / ātmātmīyavigato riktas tucchaḥ śūnyo nirīho niśceṣṭo jaḍas tṛṇakāṣṭhakuḍyavartmapratibhāsopamo na caivam avabudhyanta iti /

竺法護 T285:
T0285_.10.0463b03-12

展転三界苦悩之厄。簒逆之行往返無休。与名色倶由相生。以是名色。増長所生。便有六入諸衰聚宅。以生六入転相合流。成于更習。則興痛痒。倍復貪楽。於痛痒業。因即業成長養因愛。適成恩愛。因従致生。以致此生。便老病死憂悩啼哭。心抱悩熱。合成大患。計於衆生。由是之故生苦陰悩身。若離吾我。心自計察。又此我身。由以愚冥。譬若草木瓦石牆壁。猶若形影。暁了無名。

羅什 T286:
T0286_.10.0502a20-27

於三界地生苦悩牙。所謂。名色和合。増長六入。諸入外塵。相対生触。触因縁故。生諸受。深楽受故生渇愛。渇愛増益故。生取。取増長故。復起後有。有因縁故。有生老死憂悲苦悩。如是因縁。集諸苦聚。衆生受諸苦悩。是中無我無我所。無作者無受者。無知者。如草木瓦石。又亦如影。凡夫可愍。不知不覚。而受苦悩。

六十華厳 T278:
T0278_.09.0546b18-25

於三界地。生苦悩芽。所謂名色。名色和合。増長六入。根塵相対生触。触故生受。貪楽受故。生愛。愛増長故。生取。取因縁故。復起後有。有因縁故。有生老死憂悲苦悩。如是因縁。集諸苦聚。受諸苦悩。是中無我。無我所。無作者。無受者。無知者。如草木瓦石。又如影響。凡夫可愍。不知不覚。而受苦悩。

八十華厳 T279:
T0279_.10.0182c07-13

於三界田中。復生苦芽。所謂名色。共生不離。此名色増長。生六処聚落。於中相対生触。触故生受。因受生愛。愛増長故。生取。取増長故。生有。有生故。有生老死。憂悲苦悩。如是衆生。生長苦聚。是中皆空。離我我所。無知無覚。無作無受如草木石壁。亦如影像。然諸衆生。不覚不知。

唐訳 T287:
T0287_.10.0539c23-0540a01

於三界中生後有芽。所謂名色倶生不相捨離。名色増長成六処聚落。六処成已。由互相触因縁有受。展転於受有忻楽者。増長愛取増已成有成就。此故有生老死愁歎苦悩。有情苦蘊。如是発生離我我所。不実虚偽空無作用。無動愚鈍。譬如草木如影而現。然彼有情不覚不知。

Ch. 2, §29 (Japanese transl by S. Tatsuyama: §29)

Skt.: (R) 18.16-20 [SS]

teṣām evaṃrūpaṃ sattvānāṃ duḥkhaskandhāvipramokṣaṃ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ sambhavati / ete 'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā ato mahāsammohād atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyā ity ato 'sya mahāmaitryunmiñjaḥ sambhavati /

竺法護 T285:
T0285_.10.0463b12-15

以是之故。解脱名色。五陰之身。永消諸見。六十二疑。因斯得成無極大哀。吾等当護救済此行。志在永平固安道地。便致大慈弘坦聖慧。

羅什 T286:
T0286_.10.0502a27-b01

菩薩於此。見諸衆生不免諸苦。即生大悲智慧。是諸衆生。我等応救。又欲令住畢竟仏道之楽。即生大慈智慧。

六十華厳 T278:
T0278_.09.0546b25-28

菩薩於此見諸衆生不免諸苦。即生大悲智慧。是諸衆生我応救護。令住畢竟仏道之楽。即生大慈智慧。

八十華厳 T279:
T0279_.10.0182c13-16

菩薩見諸衆生。於如是苦聚。不得出離。是故即生大悲智慧。復作是念。此諸衆生。我応救抜。置於究竟安楽之処。是故即生大慈光明智

唐訳 T287:
T0287_.10.0540a01-03

菩薩見彼諸有情類従大苦蘊不得解脱。為抜彼苦引発大悲。為欲令彼住於畢竟安楽涅槃故興大慈

Ch. 2, §30 (Japanese transl by S. Tatsuyama: §30)

Skt.: (R) 18.21-19.7 [TT]

evaṃ kṛpāmaitryanugatena khalu punar bhavanto jinaputrā bodhisattvo 'dhyāśayena prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya buddhajñāne codāraspṛhābhilāṣabuddhir mahātyāgeṣu prayujyate sa ya ime tyāgāḥ yad uta dhanadhānyakośakoṣṭhāgāraparityāgo vā / hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajataparityāgo vā / ratnābharaṇavibhūṣaṇaparityāgo vā / hayarathagajapativāhanaparityāgo vā / udyānatapovanavihāraparityāgo vā / dāsīdāsakarmakarapauruṣeyaparityāgo vā / grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā / bhāryāputraduhitṛparityāgo vā / sarvapriyamanāpavastuparityāgo vā / śiraḥkarṇanāsākaracaraṇanayanasvamāṃsaśoṇitāsthimajjāmedacchavicarmahṛdayasarvātmabhāvaparityāgo vā / teṣv anapekṣo bhūtvā sarvavastuṣu buddhajñāne codāraspṛhābhilāṣabuddhiḥ parityajati / evaṃ hy asya prathamāyāṃ bodhisattvabhūmau sthitasya mahātyāgaḥ sambhavati /

竺法護 T285:
T0285_.10.0463b15-25

菩薩以能如是慈愍。是故仏子。致成仁和。真正順従。初発意業。心棄一切万物利養。汲汲悋惜。修広大業。其意内懐。所有珍宝。帑蔵金銀。琉璃水精。諸明月珠。車𤦲馬瑙。珊瑚虎珀。妙玉瓔珞。㻉瑶奇異。象馬車乗。奴客婢使。眷属徒使。普能布施。無所愛惜。能恵郡国県邑丘聚。村落園観。池水果実。妻子男女。己所重愛頭目肌肉。髄脳支体。以能不悋一切所有。則好布施。供衆貧乏。入仏聖明無極大道。是為名曰得立初発第一道地。成広大施。

羅什 T286:
T0286_.10.0502b01-10

菩薩摩訶薩随順如是大慈悲法。以深妙心。住在初地。於一切物。無所貪惜。尊重諸仏大妙智故。学行大捨。即時所有可施之物。尽能施与。所謂。穀麦庫蔵。金銀摩尼珠。車𤦲。馬瑙琉璃珊瑚琥珀。珂貝瓔珞。厳身之具。諸珍宝等。及象馬車乗。輦輿人民。奴婢眷属。国土城邑。聚落廬舎園林遊観。妻子男女。一切所愛。皆悉捨与頭目耳鼻。支節手足挙身皆与。深重仏智故。而不貪惜。菩薩摩訶薩。住於初地。能行大捨。

六十華厳 T278:
T0278_.09.0546b28-c07

菩薩摩訶薩。随順如是大慈悲法。以深妙心。住在初地。於一切物。無所貪惜。尊重諸仏大妙智故。学行大施。即時所有尽能施与。金銀摩尼。硨磲碼瑙。瑠璃珊瑚。琥珀珂貝。珍宝瓔珞。厳身之具。及象馬輦輿。人民奴婢。国土城邑。園林遊観。妻妾男女。一切所愛。皆悉施与。頭目耳鼻。肢節手足。深重仏故。而不貪惜。菩薩摩訶薩住於初地。能行大施。

八十華厳 T279:
T0279_.10.0182c17-25

仏子。菩薩摩訶薩。随順如是。大悲大慈。以深重心。住初地時。於一切物。無所吝惜。求仏大智。修行大捨。凡是所有。一切能施。所謂財穀倉庫。金銀摩尼。真珠瑠璃。珂貝璧玉。珊瑚等物。珍宝瓔珞。厳身之具。象馬車乗。奴婢人民。城邑聚落。園林台観。妻妾男女。内外眷属。及余所有珍玩之具。頭目手足。血肉骨髄。一切身分。皆無所惜。為求諸仏。広大智慧。是名菩薩住於初地大捨成就。

唐訳 T287:
T0287_.10.0540a04-16

復次諸仏子菩薩。如是以此随順大慈大悲増上意楽住初地時。於一切事心無顧恋。以慧希求諸仏妙智修行大捨。凡是所有一切能捨。所謂財穀倉庫等捨。或以金銀摩尼真珠瑠璃珂貝璧玉珊瑚車𤦲碼碯銭物等捨。或以珍宝荘飾厳具瓔珞等捨。或以殊妙象馬車乗輦輿等捨。或以可意寺舎園林楼観流泉浴池等捨。或以奴婢僮僕等捨。或以国土聚落城邑王都等捨。或以妻妾男女等捨。或以一切所愛之事皆悉能捨。或以頭目手足一切身分等捨。如是一切所施事中心無顧恋。以慧希求諸仏妙智皆悉能捨。如是菩薩住於初地能成大捨

Ch. 2, §31 (Japanese transl by S. Tatsuyama: §31)

Skt.: (R) 19.8-20 [UU]

sa evaṃ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṃ bhūyo bhūyo laukikalokottarān arthān parimārgate parigaveṣate / parimārgamāṇaḥ parigaveṣamāṇaś cāparikhedacittam utpādayati / evam asyāparikhedaḥ sambhavati / aparikhinnaś ca sarvaśāstraviśārado bhavati / ato 'sya śāstrajñatā sambhavati / sa evaṃ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṃ yathābhajamānam / ato 'sya lokajñatā sambhavati / lokajñaś ca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṃtatyātmārthaparārtheṣu prayujyate / ato 'sya hryapatrāpyaṃ sambhavati / teṣu ca prayogeṣu naiṣkramyacāry avivartyāpratyudāvartyabalādhānaprāpto bhavati / evam asya dhṛtibalādhānam ājataṃ bhavati / dhṛtibalādhānaprāptaś ca tathāgatapūjopasthāneṣu prayujyate śāsane ca pratipadyate /

竺法護 T285:
T0285_.10.0463b25-c07

志性如是。行於愍哀。施慈布仁。救済衆生。加護見在度世之業。慕求利義。将順群萌。未曽興発患厭之心。心不懈惓。勤学衆典微妙経籍。普達諸経。暁了一切諸所造業。進退由己。衆義法蔵。覩諸衆庶。随上中下。而順其意。各得所。従其本器。応大小故。故解世事。以解世事。便行時宜因護彼我。被慚愧服。戒徳自熏。忍辱心和。精進無過。一心智慧。所行精進。為己為衆。慚愧行成。以是修行。便復出家。心不迴動。無能傾者。其力堅強。縁是堅強。供養如来。奉受其教。

羅什 T286:
T0286_.10.0502b10-21

是菩薩。以大悲心大捨心。救一切衆生故。転勤推求世間出世間利益勝事。心無疲懈。是故菩薩。生無疲倦功徳。於諸経書。能自開解。是故。生知経書功徳。得如是知経書智慧。善能籌量。応作不応作。於上中下衆生。随宜而行。随有依止来親近者。随力利益。是故菩薩。生世智功徳。得世智功徳。則知時知量。慚愧荘厳。修習自利利彼之道。是故則生慚愧功徳。如是功徳行中。精勤修行。心不懈退。是精進不退功徳。即時得堪受力。得堪受力已。勤行供養諸仏。随仏所説。如説而行。

六十華厳 T278:
T0278_.09.0546c07-17

是菩薩以大悲心。大施心。救一切衆生故。勤求世間出世間利益之事。心無疲懈。是故菩薩生無疲倦功徳。於諸経書。能自開解。是故生知経書功徳。得如是知経書智慧。善能籌量応作不作。於上中下衆生。随宜利益。是故菩薩生世智功徳。得世智功徳。則知時知量。慚愧荘厳。修習自利利彼之道。是故則生慚愧功徳。如是功徳精勤修行。心不懈退。是精進不退功徳。即得堪受力。得堪受力已。勤行供養一切諸仏。随仏所説。如説修行

八十華厳 T279:
T0279_.10.0182c25-0183a06

仏子。菩薩以此慈悲大施心。為欲救護一切衆生。転更推求世出世間。諸利益事。無疲厭故。即得成就無疲厭心。得無疲厭心已。於一切経論。心無怯弱。無怯弱故。即得成就一切経論智。獲是智已善能籌量。応作不応作。於上中下。一切衆生。随応随力。随其所習。如是而行。是故菩薩。得成世智。成世智已。知時知量。以慚愧荘厳。勤修自利利他之道。是故成就慚愧荘厳。於此行中。勤修出離。不退不転。成堅固力。得堅固力已。勤供諸仏。於仏教法。能如説行。

唐訳 T287:
T0287_.10.0540a17-29

復次菩薩既得如是大慈大悲大捨意楽已。為欲救抜一切有情。転更訪求世出世間諸利益事。訪求之時心無厭倦。即得如是無厭倦性。無厭倦者於一切論得無怯弱故。此菩薩於諸論中智得成就。此以如是諸論相応応不応。作善籌量。智於劣中勝。諸有情所如応如宜而修正行故。此世智而得成就得世智已。応時応分応量而行。以慚愧荘厳心之相続。勤修自利利他加行。由此菩薩慚愧得成。即於如是正加行中。皆能出離得無退屈及無転易力所持性。是故菩薩堅力持性而得発生。菩薩得此堅力持已。即能慇懃供養承事諸仏如来及教法中而正修行。

Ch. 2, §32 (Japanese transl by S. Tatsuyama: §32)

Skt.: (R) 19.20-23 [UU]

evaṃ hy asyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti / tad yathā śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhṛtibalādhānaṃ tathāgatapūjopasthānam iti /

竺法護 T285:
T0285_.10.0463c07-08

由是之故。修治道地。令其厳浄。興顕正法。乃至篤信。慈愍施衆。悉具此已。

羅什 T286:
T0286_.10.0502b21-23

諸仏子。是菩薩。悉知生起如是清浄地法。所謂。信慈悲捨不疲惓。知諸経書。善解世法。慚愧堪受力。供養諸仏。如所説行。

六十華厳 T278:
T0278_.09.0546c17-20

諸仏子。是菩薩悉知生起如是浄地法。所謂信慈悲施。無有疲倦。知諸経書。善解世法。慚愧堪受。供養諸仏。如所説行

八十華厳 T279:
T0279_.10.0183a06-09

仏子。菩薩如是。成就十種浄諸地法。所謂信悲慈捨。無有疲厭。知諸経論。善解世法。慚愧堅固力。供養諸仏。依教修行

唐訳 T287:
T0287_.10.0540a29-b03

菩薩如是成就十種浄諸地法。所謂浄信慈悲慧捨無有厭倦。善知諸論善解世間。慚愧荘厳堅力持性供養諸仏

Ch. 2, §33 (Japanese transl by S. Tatsuyama: §33)

Skt.: (R) 19.24-20.4 [VV]

tasyāsyāṃ pramuditāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arhataḥ samyaksambuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasammānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksambodhau pariṇāmayati /

竺法護 T285:
T0285_.10.0463c08-14

乃住菩薩悦予之地。為無数仏所見照念。於無量億百千姟無限兆載諸仏所護。便得進現。所願有力。微以逮見如来至真等正覚。以仁和心。而奉事之。積累菩薩永安之業。諸有群生。所在危厄。往将護之。以是徳本。勧助使発無上正真之道。

羅什 T286:
T0286_.10.0502b24-28

又是菩薩。住歓喜地。以発願故。広見於諸仏。数百数千数万億那由他仏。菩薩見諸仏時。心大歓喜。深心愛敬。以菩薩楽具。供養諸仏。及供養僧。以是福徳。皆回向阿耨多羅三藐三菩提。

六十華厳 T278:
T0278_.09.0546c21-25

又是菩薩住歓喜地。少見諸仏。以願力故。広見数百千万億那由他諸仏世尊。心大歓喜。深心愛敬。以上楽具。供養諸仏。及一切僧。以是福徳。皆迴向阿耨多羅三藐三菩提。

八十華厳 T279:
T0279_.10.0183a10-17

仏子。菩薩住此歓喜地已。以大願力。得見多仏。所謂見多百仏。多千仏。多百千仏。多億仏。多百億仏。多千億仏。多百千億仏。多億那由他仏。多百億那由他仏。多千億那由他仏。多百千億那由他仏。悉以大心深心。恭敬尊重。承事供養。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。皆悉迴向無上菩提。

唐訳 T287:
T0287_.10.0540b04-11

菩薩住此極喜地中由広大見及由願力。現見多仏多百仏多千仏多百千仏多百千那庾多仏多倶胝仏多百倶胝仏多千倶胝仏多百千倶胝仏多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具病縁医薬諸資生具奉献菩薩諸妙楽具於僧伽衆而作恭敬。以此善根皆悉迴向無上菩提。

Ch. 2, §34 (Japanese transl by S. Tatsuyama: §34)

Skt.: (R) 20.5-10 [VV]

tāñ cāsya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati sa sattvāñ ca paripācayati dānena priyavadyena cādhimuktibalena cāsyopari dve 'rthasaṃgrahavastūny ājāyete na tu khalv aśeṣajñānaprativedhapratilambhena / tasya daśabhyaḥ pāramitābhyo dānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam /

竺法護 T285:
T0285_.10.0463c14-17

供養諸仏。開化衆生。使得成就。欲化衆生。布施飲食。先救飢渇。発于四恩。悦楽有力。奉上敬中。愍順其下。恵施仁愛。利人等利。一切罪除。無有余殃。不復種禍。

羅什 T286:
T0286_.10.0502b28-c01

是菩薩。因供養諸仏故。生教化衆生法。多以二摂。摂取衆生。所謂。布施愛語。後二摂法。但以信解力。行未善通達。

六十華厳 T278:
T0278_.09.0546c25-27

是菩薩因供養諸仏故。生教化衆生法。多以二摂摂取衆生。所謂布施愛語。後二摂法。以信解力行未善通達。

八十華厳 T279:
T0279_.10.0183a17-21

仏子。此菩薩。因供養諸仏故。得成就衆生法。以前二摂。摂取衆生。謂布施愛語。後二摂法。但以信解力故。行未善通達。是菩薩。十波羅蜜中。檀波羅蜜増上。余波羅蜜。非不修行。但随力随分。

唐訳 T287:
T0287_.10.0540b11-15

由此供養諸仏如来。発生成就有情方便。以布施愛語成就有情。後二摂法未全通達。但以勝解力故而行。於此十種波羅蜜多施到彼岸而得増上。余到彼岸随力随分。非不修行。

Ch. 2, §35 (Japanese transl by S. Tatsuyama: §35)

Skt.: (R) 20.10-18 [VV]

sa yathā yathā buddhāñ ca bhagavataḥ pūjayati / sattvaparipākāya ca prayujyata imān daśa bhūmipariśodhakān dharmān samādāya vartate / tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante pariśuddhyanti karmaṇyāni ca bhavanti yathā kāmatayā / tad yathāpi nāma bhavanto jinaputrā jātarūpaṃ kuśalena karmāreṇa yathā yathāgnau prakṣipyate tathā tathā pariśuddhyati karmaṇyaṃ ca bhavati vibhūṣaṇālaṃkāravidhiṣu yathā kāmatayā / evam eva bhavanto jinaputrā yathā yathā bodhisattvo buddhāñ ca bhagavataḥ pūjayati sattvaparipākāya ca prayujyata imān daśa bhūmipariśodhakān dharmān samādāya vartate / tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante pariśuddhyanti karmaṇyāni ca bhavanti yathā kāmatayā /

竺法護 T285:
T0285_.10.0463c17-23

所可供仏。開化衆生以成究竟。住此道地。以是徳本助一切智。諸通愍慧。転更茂盛。猶如仏子紫磨真金。絶工金師焼治煉金。以著火中其色益発。菩薩如是供養諸仏。勤化衆生功祚転茂。厳浄此法住於道地。以是徳本興顕本元。乃至元本進退自由。

羅什 T286:
T0286_.10.0502c01-07

是菩薩。随所供養諸仏。教化衆生。皆能受行清浄地法。如是諸功徳。皆自然迴向薩婆若。転益明顕。堪任有用。譬如仏子。金師錬金。随以火力。調柔可用。増益光色。如是菩薩。随供養諸仏。教化衆生。受行清浄諸地之法。此諸功徳。皆自然迴向薩婆若。転益明顕。随意所用。

六十華厳 T278:
T0278_.09.0546c27-0547a04

是菩薩随所供養諸仏。教化衆生。皆能受行諸浄地法。如是諸功徳。皆迴向薩婆若。転益明顕。堪任有用。譬如金師錬金随以火力調柔可用増益光色。如是菩薩供養諸仏。教化衆生。行浄地法。此諸功徳。皆迴向薩婆若。転益明顕。随意所用。

八十華厳 T279:
T0279_.10.0183a21-28

是菩薩。随所勤修。供養諸仏。教化衆生。皆以修行清浄地法。所有善根。悉以迴向一切智地。転転明浄。調柔成就。随意堪用。仏子。譬如金師。善巧錬金。数数入火。転転明浄。調柔成就。随意堪用。菩薩亦復如是。供養諸仏。教化衆生。皆為修行清浄地法。所有善根。悉以迴向一切智地。転転明浄。調柔成就。随意堪用

唐訳 T287:
T0287_.10.0540b16-24

此菩薩如如供養諸仏世尊。修習成就有情加行。受持修行諸浄地法。如是如是此諸善根於一切智所迴向者。転更明浄隠意堪用。唯諸仏子如巧金師以鉱性金置於火中。如如焼錬如是如是。転得明浄随意堪用。唯諸仏子当知。菩薩亦復如是。如如供養諸仏世尊。修習成就有情。加行受持修行諸浄地法。如是如是此諸善根。於一切智所迴向者。倍復明浄随意堪用

Ch. 2, §36 (Japanese transl by S. Tatsuyama: §36)

Skt.: (R) 20.19-21.2 [WW]

punar aparaṃ bhavanto jinaputrā bodhisattvenāsyāṃ prathamāyāṃ bodhisattvabhūmau sthitenāsyā eva prathamāyā bodhisattvabhūmer ākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyā buddhabodhisattvānāṃ kalyāṇamitrāṇāṃś ca sakāśād atṛptena ca bhavitavyaṃ bhūmyaṅgapariniṣpādanāya / evaṃ yāvad daśamyā bodhisattvabhūmer aṅgapariniṣpādanāya / tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmer bhūmisaṃkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam / evaṃ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmer ucchalitasya niṣṭhānaṃ na sambhavati yāvad daśabhūmibhūmyākramaṇam iti / mārgādhiṣṭhānāgamanena ca bhūmijñānālokena ca buddhajñānālokaṃ prāpnoti /

竺法護 T285:
T0285_.10.0463c23-0464a09

金剛蔵曰。唯聴仏子。菩薩以住初発之地。当作是求。観其行迹問其本末。諸仏菩薩為護善友。正行無厭。以成道品。当所施住。是故名曰第一地住。以当次問第二住地所行之業。云何致之。諸仏菩薩。明師賢友。行法無厭。以成道住。取要言之。如是第二。第三第四。第五第六第七第八。第九第十。問其本末所当施行。而得成就諸仏菩薩。明師賢友。行法無厭。成就道地。道地之品。所観道業。奉行徳本。道地処所。暁了方便。一一分別。道地清浄。所入殊特。聖慧曰進。各各逮致。使不退転。彼以如是浄菩薩住。解別如来無量聖慧。以立若斯方便随時。是為菩薩第一道地。而不迴転也。未曽廃退。如是遂進。得成十住。不還堕落声聞縁覚。慧住顕明。稍近仏智無極光明。

羅什 T286:
T0286_.10.0502c08-23

又諸仏子。菩薩摩訶薩。於初地中。相貌得果。応従諸仏菩薩善知識所。諮受請問。成地之法。不応厭。廃是菩薩。住初地中。応於諸仏菩薩善知識所。諮受請問第二地中相貌得果無有厭足。如是第三。第四第五。第六第七。第八第九。第十地中。相貌得果。応従諸仏菩薩善知識所諮受請問成十地法。無有廃厭。是菩薩。悉応善知諸地逆順法。善知諸地成壊。善知諸地相貌因果。善知諸地得捨。善知諸地清浄行分。善知諸地従一地至一地行。善知諸地是処非是処。善知諸地転所住処。善知諸地初事後事差別。善知諸地得不退転相。乃至善知一切菩薩清浄地法。善知入如来智地。諸仏子。如是諸菩薩。善知諸地相未発初地乃至十地。知無障閡。得諸地智慧光明故。能得諸仏智慧光明。

六十華厳 T278:
T0278_.09.0547a04-19

諸仏子。是菩薩摩訶薩於初地中。行果相貌。従諸仏菩薩善知識所。諮受請問成地之法。無有厭廃。是菩薩住初地中。於諸仏菩薩善知識所。諮受請問第二地中行果相貌。無有厭足。如是第三。第四。第五。第六。第七。第八。第九。第十地中。行果相貌。従諸仏菩薩善知識所。諮受請問。成十地法。無有厭廃。是菩薩善知諸地対治法。善知諸地成壊。善知諸地行果。善知分別得諸地。善知諸地清浄行。善知諸地従一地至一地行。善知諸地是処非是処。善知諸地転所住処。善知諸地勝進業。善知諸地得不退転。乃至善知一切菩薩浄地法入如来智地。諸仏子。如是菩薩善知諸地行。未発初地。乃知十地。無有障礙。得諸地智慧光明。乃至知諸仏智慧光明。

八十華厳 T279:
T0279_.10.0183a29-b14

仏子。菩薩摩訶薩。住於初地。応従諸仏菩薩。善知識所。推求請問。於此地中。相及得果。無有厭足。為欲成就此地法故。亦応従諸仏菩薩。善知識所。推求請問。第二地中。相及得果。無有厭足。為欲成就彼地法故。亦応如是。推求請問。第三第四。第五第六。第七第八。第九第十地中。相及得果。無有厭足。為欲成就彼地法故。是菩薩。善知諸地障対治。善知地成壊。善知地相果。善知地得修。善知地法清浄。善知地地転行。善知地地処非処。善知地地殊勝智。善知地地不退転。善知浄治一切菩薩地。乃至転入如来地。仏子。菩薩如是。善知地相。始於初地。起行不断。如是乃至入第十地。無有断絶。由此諸地智光明故。成於如来。智慧光明。

唐訳 T287:
T0287_.10.0540b25-c08

復次諸仏子菩薩住此極喜地中。応従諸仏及諸菩薩善知識。所訪求請問初地行相并得等流。応無厭足成此地支。第二乃至第十地中行相。并得等流亦爾。又此菩薩於諸地中所治対治応修善巧。於地壊成応修善巧。於地得修応修善巧。於地支清浄応修善巧。於地地運転応修善巧。於地地安処応修善巧。於地地殊勝応修善巧。於地地得不復退転応修善巧。於諸菩薩地清浄已。乃至転入如来智地応修善巧。唯諸仏子菩薩如是引発諸地行相善巧。始従菩薩初地昇進無有間憩。乃至転入第十智地。以無憩行地智光明証仏智光明。

Ch. 2, §37 (Japanese transl by S. Tatsuyama: §37)

Skt.: (R) 21.2-11 [WW]

tad yathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaram anuprāpayitukāma ādāv eva mārgaguṇāñ ca mārgavivartadoṣāñ ca mārgasthānāntaraviśeṣāñ ca mārgasthānāntaravivartadoṣāñ ca mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṣayate / sa yāvan mahānagarānuprāptaye kuśalo bhavaty anuccalita eva prathamān mārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyānupūrveṇa mahāsārthena sārdhaṃ yāvan mahānagaram anuprāpnoti na cāṭavīkāntāradoṣaiḥ sārthasya vātmano vāsyopaghātaḥ sampadyate /

竺法護 T285:
T0285_.10.0464a09-18

猶如仏子明智導師。将護大賈。諸品群衆。度厄難路。得願到国入大城中。所越径路悉暁了之。径路好醜善悪難易。某処殊安某処恐難。重問余路所当興立。所乗車馬諸象大乗。可得通度。而不動傾。第一住地亦復如斯。猶如斯人至大城裏。悉別安処無諸動転。従第一住所立道地。奉如是靡所不達。以大財富無窮之業。等化大衆至入大城。不為穢濁之所見溺。能自為己不危衆賈。

羅什 T286:
T0286_.10.0502c23-28

諸仏子。如大商主。多将賈人。欲至大城。応先問道路。退還過咎。在道利害。未発初処。知道宿時。乃至善知到彼城事。能以智慧。思惟籌量。具諸資用。令無所乏。正導人衆。得至大城。於険道中。免諸患難。身及諸人。皆無憂悩。

六十華厳 T278:
T0278_.09.0547a19-24

如大商主。多将賈人。欲至大城。先問道路。退還過咎在道利害。未発初処。知道宿時。乃至善知到彼城事。能以智慧。思惟籌量。具諸資用。令無所乏。正導人衆。得至大城。於険道中。免諸患難。身及衆人。皆無憂悩。

八十華厳 T279:
T0279_.10.0183b14-20

仏子。譬如商主。善知方便。欲将諸商人。往詣大城。未発之時。先問道中。功徳過失。及住止之処。安危可不。然後具道資糧。作所応作。仏子。彼大商主。雖未発足。能知道中。所有一切。安危之事。善以智慧。籌量観察。備其所須。令無乏少。将諸商衆。乃至安隠。到彼大城。身及衆人。悉免憂患。

唐訳 T287:
T0287_.10.0540c08-15

唯諸仏子。譬如黠慧善巧商主。将欲率領諸大商侶往詣大城。先未発時訪求請問道中勝利。及於道中退転過失道処。中間勝利差別道処。中間退転過失於道資糧作所応作。従初道処雖未発足而善了知。如是乃能到彼大城。此大商主善以如是智慧籌量具大資縁。与大商侶度険曠野。身及商侶悉免憂患。乃至安隠到彼大城。

Ch. 2, §38 (Japanese transl by S. Tatsuyama: §38)

Skt.: (R) 21.11-14 [WW]

evam eva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṃ bodhisattvabhūmau sthito bhavati / tadā bhūmipakṣapratipakṣakuśalaś ca bhavati bhūmisaṃvartavivartakuśalaś ca bhūmyākāraniṣyandakuśalaś ca bhūmipratilambhavibhāvanākuśalaś ca bhūmyaṅgapariśodhanakuśalaś ca bhūmer bhūmisaṃkramaṇakuśalaś ca bhūmibhūmivyavasthānakuśalaś ca bhūmibhūmiviśeṣajñānakuśalaś ca bhūmibhūmipratilambhāpratyudāvartyakuśalaś ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaś ca bhavati /

竺法護 T285:
T0285_.10.0464a18-21

如是仏子。菩薩猶如明智導師。以能得住第一道地。暁了諸地。厳浄修治一切道地。至於十住解暢菩薩一切道地。入如来慧。

羅什 T286:
T0286_.10.0502c28-0503a02

諸仏子。菩薩摩訶薩。亦復如是。住初地。而善知諸地逆順法。乃至善知浄一切菩薩清浄地法。善知入如来智地

六十華厳 T278:
T0278_.09.0547a24-27

菩薩摩訶薩亦復如是。住於初地。而善知諸地対治法。乃至善知一切菩薩浄地法。入如来智地。

八十華厳 T279:
T0279_.10.0183b20-22

仏子。菩薩商主。亦復如是。住於初地。善知諸地障対治。乃至善知一切菩薩地清浄。転入如来地。

唐訳 T287:
T0287_.10.0540c15-22

唯諸仏子菩薩善巧大智商主亦復如是。若住初地於諸地中所治対治得成善巧。於地行相等流之中得成善巧。於地得修得成善巧。於地支清浄得成善巧。於地地運転得成善巧。於地地安処得成善巧。於地地殊勝得成善巧。於地地得不復退転得成善巧。諸菩薩地得清浄已。乃至入於如来智地得成善巧。

Ch. 2, §39 (Japanese transl by S. Tatsuyama: §39)

Skt.: (R) 21.14-27 [WW]

tadā bodhisattvo mahāpuṇyasambhārapathyodanasusaṃgṛhīto jñānasambhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaram anuprāpayitukāma ādāv eva bhūmimārgaguṇāñ ca bhūmimārgavivartadoṣāñ ca bhūmimārgasthānāntaraviśeṣāñ ca bhūmimārgasthānāntaravivartadoṣāñ ca mahāpuṇyajñānasambhārapathyadanakriyākāryatāṃ ca parimārgate parigaveṣate buddhānāṃ bhagavatāṃ bodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśāt / sa yāvat sarvajñatāmahānagarānuprāptikuśalo bhavaty anuccalita eva prathamān mārgāntarasthānāt / sa evaṃ jñānavicāritayā buddhyā mahāpuṇyajñānasambhārapathyadanasamṛddhyā mahāntaṃ sattvasārthaṃ yathā paripācitaṃ saṃsārāṭavīkāntāradurgād atikramya yāvat sarvajñatāmahānagaram anuprāpayati na saṃsārāṭavīkāntāradoṣaiḥ sattvasārthasya vātmano vāsyopaghātaḥ sampadyate /

竺法護 T285:
T0285_.10.0464a21-24

摂取菩薩無極福慶積徳之業。累于聖慧。所作已辦。為衆大導応意開化。使越生死往返大難無窮曠野飢渇苦患。則以通達。入一切智無極法城。

羅什 T286:
T0286_.10.0503a03-05

爾時菩薩。集大福徳智慧資糧。為衆生商主。随宜教化。令出生死険難悪処。示安隠道。乃至令住薩婆若智慧大城。無諸衰悩。

六十華厳 T278:
T0278_.09.0547a27-b01

爾時菩薩集大福徳智慧資糧為衆生商主。随宜教化。令出生死険難悪処。示安隠道。乃至令住薩婆若智慧大城。無諸衰悩。

八十華厳 T279:
T0279_.10.0183b23-25

然後乃具福智資糧。将一切衆生。経生死曠野険難之処。安隠得至薩婆若城。身及衆生。不経患難。

唐訳 T287:
T0287_.10.0540c23-0541a05

是時菩薩。善受広大殊勝福徳聖道資糧。及善決択智慧資糧。将欲率領無量有情諸大商侶。往詣一切智智大城。先未発時。応従諸仏及諸菩薩善知識所。訪求請問諸菩薩地聖道功徳。及従此道退転過失。於道処間勝利差別。於道処間退転過失。広大福智聖道資糧作所応作。従初道処。雖未勝進而善了知。如是乃能到於一切智智大城。此以如是智慧籌量。具大福慧聖道資糧。将已成就無量有情。諸大商侶経過生死曠野険道。自身及彼有情商侶悉免憂患。乃至安隠到於一切智智大城。

Ch. 2, §40 (Japanese transl by S. Tatsuyama: §40)

Skt.: (R) 21.27-30 [WW]

tasmāt tarhi bhavanto jinaputrā bodhisattvenāparikhinnena bhūmiparikarmaviśeṣābhiyuktena bhavitavyam / ayaṃ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmer mukhapraveśaḥ samāsato nirdiśya

竺法護 T285:
T0285_.10.0464a24-27

是故仏子。菩薩大士。以無惓心。常修精進。致於殊特厳浄道地。是為仏子名曰菩薩大士悦予第一住地入于道門演普等教。

羅什 T286:
T0286_.10.0503a05-09

是故諸仏子。菩薩摩訶薩。常応心不疲惓勤修諸地本行。乃至善知入如来智地。諸仏子。是名略説菩薩摩訶薩。入歓喜地門。広説則有無量百千万億阿僧祇事。

六十華厳 T278:
T0278_.09.0547b01-04

是故菩薩常応心不疲倦。勤修諸地本行。乃至善知入如来智地。諸仏子。是名略説菩薩入歓喜地。広説則有無量百千万億阿僧祇事。

八十華厳 T279:
T0279_.10.0183b25-28

是故菩薩。常応匪懈。勤修諸地。殊勝浄業。乃至趣入如来智地。仏子。是名略説。菩薩摩訶薩。入菩薩初地門。広説則有無量無辺百千阿僧祇差別事

唐訳 T287:
T0287_.10.0541a05-07

唯諸仏子是故菩薩。応無厭倦修行諸地瑩飾差別。唯諸仏子。是名略説菩提薩埵極喜初地趣入之門。

Ch. 2, §41 (Japanese transl by S. Tatsuyama: §41)

Skt.: (R) 21.31-22.11 [XX]

yo 'syāṃ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdho dharmānurakṣī kṛtī prabhuḥ sattvān mahātyāgena saṃgrahītukuśalaḥ sattvānāṃ mātsaryamalavinivṛttaye 'paryanto mahātyāgārambhaiḥ / yac ca kiñcit karmārabhate dānena vā priyavadyatayā vārthakriyayā vā samānārthatayā vā / tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti /

竺法護 T285:
T0285_.10.0464a27-b08

菩薩住此。所遊天下。国土処所。得大威豪将護道法。以大恵施済于衆生。以善功徳消除貪嫉。退其垢穢宣無窮施。所興徳本施救衆乏。諸可珍愛。割情済衆。行四恩義。恵施仁愛。利人等利一切救済。合聚黎庶心不捨仏。思法聖衆惟菩薩業。志菩薩行諸度無極十住之地。念於十力。四無所畏。十八不共。諸仏之法。至悉具足一切智矣。以是徳致一切至尊無極豪相。為最為上為無疇匹。為無等侶。開導宣化。顕示衆人。成一切智。将済危厄。

羅什 T286:
T0286_.10.0503a09-19

菩薩摩訶薩。住在此地。多作閻浮提王。豪貴自在。常護正法。能以布施。摂取衆生。善除衆生慳貪之垢。常行大施。而不窮匱所作善業。若布施若愛語。若利益若同事。是諸福徳。皆不離念仏。不離念法。不離念諸菩薩摩訶薩伴。不離念諸菩薩所行道。不離念諸波羅蜜。不離念十地。不離念諸力無畏不共法。乃至不離念具足一切種智。常生是心。我当於一切衆生之中。為首為勝。為大為妙。為上為無上。為導為将。為師為尊。乃至於一切衆生中。為依止者。

六十華厳 T278:
T0278_.09.0547b04-14

菩薩住歓喜地。多作閻浮提王。豪貴自在。常護正法。能以大施摂取衆生。善除衆生慳貪之垢。常行大施。而無窮尽。所作善業。布施。愛語。利益。同事。是諸福徳。皆不離念仏。不離念法。不離念諸同行菩薩。不離念菩薩所行道。不離念諸波羅蜜。不離念十地。不離念諸力。無畏。不共法。乃至不離念具足一切種智。常生是心。我当於一切衆生中。為首。為勝。為大。為妙。為上。為無上。為導。為将。為帥。為尊。乃至於一切衆生中。為依止者。

八十華厳 T279:
T0279_.10.0183b29-c10

仏子菩薩摩訶薩。住此初地。多作閻浮提王。豪貴自在。常護正法。能以大施。摂取衆生。善除衆生。慳貪之垢。常行大施。無有窮尽。布施愛語利益同事。如是一切諸所作業。皆不離念仏。不離念法。不離念僧。不離念同行菩薩。不離念菩薩行。不離念諸波羅蜜。不離念諸地。不離念力。不離念無畏。不離念不共仏法。乃至不離念具足一切種一切智智。復作是念。我当於一切衆生中。為首為勝。為殊勝。為妙為微妙。為上為無上。為導為将為帥。乃至為一切智智依止者。

唐訳 T287:
T0287_.10.0541a07-18

住於此者生処多作贍部洲王得大自在。常護正法能以大施摂取有情。善巧能令諸余有情遠離慳垢。常行大施無有窮尽。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意無所畏作意不共仏法作意。乃至不離一切行相勝妙相応一切智智作意。復作願言。我当一切諸有情中為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智。所依止処。

Ch. 2, §42 (Japanese transl by S. Tatsuyama: §42)

Skt.: (R) 22.11-19 [XX]

ākāṅkṣaṃś ca tathārūpaṃ vīryam ārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogān utsṛjya tathāgataśāsane pravrajati / pravrajitaś ca sann ekakṣaṇalavamuhūrtena samādhiśataṃ ca pratilabhate samāpadyate ca / buddhaśataṃ ca paśyati / teṣāṃ cādhiṣṭhānaṃ saṃjānīte / lokadhātuśataṃ ca kampayati / kṣetraśataṃ cākramati / lokadhātuśataṃ cāvabhāsayati / sattvaśataṃ ca paripācayati / kalpaśataṃ ca tiṣṭhati / kalpaśataṃ ca pūrvāntāparāntataḥ praviśati / dharmamukhaśataṃ ca pravicinoti / kāyaśataṃ cādarśayati / kāyaṃ kāyaṃ ca bodhisattvaśataparivāram ādarśayati /

竺法護 T285:
T0285_.10.0464b08-15

発意之頃。精進勤修一切順化。不慕時俗財利之業。道法之正。出家学道。奉仏法教。斯須之間。致無央数。諸三昧定。見諸仏尊不可称載。以是建立。覩諸世界無央数千。念得越度無数国土。照諸境界。開化衆生。識念過去当来諸劫。撰択法門。顕示諸身。現諸菩薩無央数載。眷属囲繞。

羅什 T286:
T0286_.10.0503a19-27

諸仏子。是菩薩摩訶薩。若欲捨家。勤行精進。須臾之間。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得百三昧。得見百仏。知百仏神力。能動百仏世界。能飛過百仏世界。能照百仏世界。能教化百仏世界衆生。能住寿百劫。能知過去未来世各百劫事。能善入百法門。能変身為百。於一一身。能示百菩薩。以為眷属。

六十華厳 T278:
T0278_.09.0547b14-21

諸仏子。是菩薩若欲捨家勤行精進。於仏法中。便能捨家妻子五欲。得出家已。勤行精進。須臾之間。得百三昧。得見百仏。知百仏神力。能動百仏世界。能飛過百仏世界。能照百仏世界。能教化百世界衆生。能住寿百劫。能知過去未来世各百劫事。能善入百法門。能変身為百。於一一身。能示百菩薩。以為眷属。

八十華厳 T279:
T0279_.10.0183c10-17

是菩薩。若欲捨家。於仏法中。勤行精進。便能捨家妻子五欲。依如来教。出家学道。既出家已。勤行精進。於一念頃。得百三昧。得見百仏。知百仏神力。能動百仏世界。能過百仏世界。能照百仏世界。能教化百世界衆生。能住寿百劫。能知前後際。各百劫事。能入百法門。能示現百身。於一一身。能示百菩薩。以為眷属。

唐訳 T287:
T0287_.10.0541a18-24

若楽発起如是精進。棄捨一切家属財位。帰仏聖教浄信出家。既出家已一刹那頃瞬息須臾。能証菩薩百三摩地。見百如来。彼仏加持皆能解了。能動百世界。能往百刹土能照百世界。成就百有情。能住寿百劫。於前後際各能入百劫。於百法門能正思択示現百身。身身皆能現百菩薩。眷属囲遶。

Ch. 2, §43 (Japanese transl by S. Tatsuyama: §43)

Skt.: (R) 22.20-24 [YY]

tata uttare praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikurvanti yeṣāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā varddher vā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vādhiṣṭhānasya vādhimukter vābhisaṃskārāṇāṃ vā yāvad evatāvadbhir api kalpakoṭiniyutaśatasahasrair iti /

竺法護 T285:
T0285_.10.0464b15-17

菩薩由是。所建立力。入殊特願。在所変現。諸可興善。宣布恵施。乃至普通無数億姟百千劫事。

羅什 T286:
T0286_.10.0503a27-28

若以願力。自在示現。過於此数。若干百千万億那由他不可計知。

六十華厳 T278:
T0278_.09.0547b21-23

若以願力。自在示現。過於此数。百千万億那由他劫。不可計知。

八十華厳 T279:
T0279_.10.0183c17-19

若以菩薩。殊勝願力。自在示現。過於是数。百劫千劫。百千劫。乃至百千億那由他劫。不能数知。

唐訳 T287:
T0287_.10.0541a25-28

従此以去是諸菩薩有願力者。由勝願故。所有遊戯或身或光明或神通。或眼或境界或音声或行。或荘厳或勝解或加持或所作。此等乃至爾所百千倶胝那庾多劫不易可数。

Ch. 2, §44 (Japanese transl by S. Tatsuyama: §44)

Skt.: (R) 337.1-340.26

te śukladharm'upacitāḥ kuśalopapetāḥ paryupāsitāḥ sugata maitrakṛpānukūlāḥ /
adhimuktyudāra kuśalāśayaśuddhabhāvāś cittaṃ janenti atulaṃ jinajñāna hetoḥ // 1 //
sarvajñabuddhabalaśodhanavīryasthāmā jinadharmaniṣpattijagatparitrāyaṇārthāḥ /
mahākṛpopacaya vartanadharmacakraṃ jinakṣetraśodham upapadyati cittaśreṣṭham // 2 //
tryadhvaikavikṣaṇavibuddhananirvikalpā nānāvidhe jagati kāla viśodhanārtham /
saṃkṣepa sarvaguṇa eṣitu nāyakānām ākāśatulya samudeti udāracittam // 3 //
prajñādhipatya kṛpapūrvam upāyayuktam adhimukti-āśayaviśuddhabalāpramāṇam /
āsaṅgatābhimukhatā-aparapraṇeyaṃ samatopapetasugataṃ varacittajātam // 4 //
sahajāticittaratanaṃ sugatātmajānām atikrānta bālacari buddhacari hy upetaḥ /
jātaḥ kule daśabalāna anodyapadyaḥ samatāṃ jine anugato niyatāgrabodhiḥ // 5 //
ekasmi citta upapadyati bhūmilābho bhavate acalyu girirājasamāśayaś ca /
prāmodyaprītibahulaś ca prasādavāṃś ca utsāhavegavipulaḥ sad'udagracittaḥ // 6 //
saṃrambhahiṃsavigataś ca akrodhanaś ca hrīgauravārjavataraś ca susaṃvṛtaś ca /
jagatāyanaṃ smarati apratimānajñānaṃ prītiṃ janety upagata spṛham eta sthānam // 7 //
pañcābhayā apagatāḥ sahabhūmilābho ājīvikāmaraṇa'kīrty atha durgatiś ca /
parṣadbhayaṃ ca vigataṃ tatha cchambhitatvaṃ kiṃ kāraṇaṃ tatha hi ātmaniketu nāsti // 8 //
te cchambhitatvavigatāḥ kṛpamaitrayuktāḥ śraddhāsugauravahriyopagatā guṇāḍhyāḥ /
rātriṃ divaṃ kuśalapakṣaniṣevamāṇāḥ satyārthadharmaniratā na tu kāmabhogaiḥ // 9 //
śrutadharmacintakuśalā aniketacittā lābhād aśīcittagatā utabodhicittāḥ /
jñānābhilāṣi balaśodhanabuddhadharmā eṣanti pāramita varjitamāyaśāṭhyāḥ // 10 //
yathāvādinas tathakriyāḥ sthitasatyavākyā na tu dūṣaṇā jinakule cari bodhiśikṣām /
lokakriyāya vigatā niratā jagārthaṃ śuklair atṛpta bhumayottarim ārabhante // 11 //
te eva dharmaniratā guṇa-arthayuktā abhinirharanti praṇidhiṃ jinadarśanāya /
saddharmadhāraṇ'upasaṃkramaṇā ṛṣīṇām abhinirharanti pranidhiṃ varacārikāyām // 12 //
paripākasattva pariśodhanabuddhakṣetraṃ te cāsya kṣetra sphuṭikā jina-aurasehi /
ekāśayā jinasutehi amoghatāyāḥ sarvatra vālapathi buddhiya hetum arthe // 13 //
etāṃś ca naikapraṇidhīn abhinirharanti te co anantavipulāya anantatāyā /
ākāśadhātusattvadharmatanirvṛtaṃ ca loko hy aniṣṭha jinam utpadi jñānabhūmī // 14 //
cittasya no viṣayajñānapraveśaniṣṭhā yā vartanitrividha niṣṭha jagaty anantā /
praṇidhānaniṣṭhitu bhaven na mamaivarūpā yatha eta niṣṭha tathe carya samā labheyam // 15 //
evaṃ sunirhṛta sumārdavasnigdhacittāḥ śraddheta buddhaguṇa sattvavilokayantaḥ /
pr(at)ītyāntulambhupagataḥ kṛpamaitratāṃ ca paritāyitavya maya sattvaduḥkhārditāni // 16 //
teṣārthi tyāgavividhaṃ puna ārabhante rājyaṃ varaṃ vividharatnahayān gajāṃś ca /
śirahastapādanayanā svakam ātmamāṃsaṃ sarvaṃ tyajanti na ca dīnamanā bhavanti // 17 //
eṣanti śāstravividhān na ca khedam eti
śāstrajña lokacaritāny anuvartayanti /
lokajñatām upagatā hriyatādhṛtiṃ ca pūjyanti cāpratisamān gurugauraveṇa // 18 //
eṣābhiyuktavidunā divarātrinityam uttapyate kuśala svarṇa yathaiva agnau /
so cāpi eva parikarma daśāna bhūmī kṛtvā asaṅgatam upeti aviṣṭhihantā // 19 //
yathā sārthavāha mahasārthahitāya yukto pucchitva mārgaguṇa kṣematam abhyupeti /
evam eva bhūmiprathamāsthitabodhisattvaḥ kṛtaniṣkramo daśabhi bodhim upety asaṅgaḥ // 20 //
atra sthitā guṇadharā nṛpatībhavanti dharmānuśāsaka-ahiṃsakamaitrayuktāḥ /
jambūdhvajaṃ sakalarājya praśāsayantaḥ sthāpenti tyāgi janatāṃ varabuddhajñāne // 21 //
ākāṅkṣamāṇa vṛṣabhī vijahitva rājyaṃ jinaśāsane upagataś cari ārabhantaḥ /
labdhvā samādhiśata buddhaśataṃ ca paśyi kampenti kṣetraśatu bhāsi atikramanti // 22 //
śodhyanti sattvaśata dharmamukhān viśanti praviśanti kalpaśata kāyaśataṃ nidarsi /
pūrṇaṃ śataṃ jinasutāna nidarśayanti bhūyottari praṇidhiśreṣṭhibalāpramāṇāḥ // 23 //
ity eṣā prathamā bhūmir nidiṣṭā sugatātmajāḥ /
sarvalokahitaiṣīṇām bodhisattvāna'nuttamāḥ // 24 //

竺法護 T285:
T0285_.10.0464b17-0465b25

於是金剛蔵菩薩大士。思惟察是菩薩住義之所帰矣。即時頌曰
積累清白法 殖衆徳之本 
稽首帰諸仏 順行慈仁業 
入于信解脱 清浄善之元 
心御無限量 最勝之聖慧 
仏為一切智 浄力現其処 
成就衆祐法 導利護群黎 
以行大愍哀 転殊勝法輪 
如来田佳良 興発心甚尊 
一時所暁了 思惟泥洹業 
若干覚衆生 随時顕其義 
合集一切徳 是為衆導師 
其心所周入 猶等如虚空 
智慧最威神 本哀行善権 
志性懐篤信 清浄力無量 
面見無罣礙 救済外衆生 
殖種平等業 思惟念安住 
適生心之宝 衆祐自然慧 
以通雅力行 究竟仏道法 
生十力種性 永無諸罪殃 
最勝曜正真 至于尊上道 
是為心和同 顕発致平地 
無動猶如山 在国等性行 
多所抱歓悦 志意修篤信
欣楽応広普 善哉意義妙 
要離諸恐懼 無有瞋恚行 
応時勝棄穢 謹順善将養 
楽救衆群生 聖慧無等侶 
心懐至踊躍 捐除衆非処 
以消五恐畏 縁是致道地 
至死不保命 遠于諸悪趣 
以捨衆会畏 終無恐懼心 
何因至今無 則無有吾我 
若能離恐懼 専精行慈愍 
至信修恭敬 除慕富功勲 
夙興而夜寐 修習衆徳本 
以立誠信法 不為欲所汚 
心若聞雅典 修善無厭極 
永除愛欲利 常好楽仏道 
志慕浄慧力 修治仏経法 
求諸度無極 棄捐諛諂業 
言行常相応 終無虚妄言 
最勝種無穢 疾学至仏道 
以離方俗事 不楽世諸利 
不違清白法 勤修最上行 
精勤功勲義 唯好如此法 
導御以自誓 所欲見最勝 
為諸奉持法 所至無嫉妬 
将順以弘誓 身行常殊妙 
厳浄諸仏土 開化衆群生 
是遍諸仏土 与諸仏倶遊 
仏以一名称 彼此無虚妄 
一切皆可得 覚了最上義 
如是願無量 導利至永安 
是広普無限 逮致無可畏 
衆生猶虚空 諸法所因生 
最勝究竟俗 興顕于慧地 
其心之境界 極入於聖慧 
逮致三達智 以開于衆生 
究竟至弘誓 令我獲此願 
如是之暢達 其行亦若茲 
如是善蔵恩 仁和心柔軟 
篤信仏功徳 観察衆生元 
縁行入愍哀 興発於大慈 
吾当護養育 欲安立黎庶
以是故布施 若干種可恵 
国土城邑聚 衆宝及象馬 
頭目及手足 并以己身肉 
一切普能施 不可壊怯弱 
志慕衆経典 不以為患厭 
暁了世経籍 随俗而勧化 
其智超三世 懐慚志堅強 
供養無等双 奉敬諸長者 
衆聖行如是 夙夜勤不廃 
熾盛諸功徳 猶火中之金 
彼勤精行此 菩薩十住地 
慕于無為業 而化諸有為 
猶如有導師 愍傷大衆賈
予問安隠路 故在前指示 
菩薩亦如是 初発第一住 
稍進至十住 成致無礙道 
以能住此義 究暢執功勲 
慈心不懐害 以法而教衆 
在天下知時 開化咸将護 
立衆令布施 使楽仏聖慧 
至聖発意頃 棄国捐王舎 
入于仏法教 出行修精進 
尋逮得三昧 見仏無数千 
感動諸仏国 覩光往聴経 
浄化無数衆 使入道法門 
遊於百千劫 随時現其身 
諸最勝本業 覚寤衆睡眠 
如過去諸仏 覚寤衆懵懵 
是為第一住 最勝所宣布 
普愍傷世間 無上諸菩薩

羅什 T286:
T0286_.10.0503a28-0504b05

爾時金剛蔵菩薩摩訶薩。欲重明此義。而説偈言
若有諸衆生 厚修集善根
成就於白法 親近於諸仏 
清浄信力大 随順慈悲心 
如是人能発 無量之仏智 
諸仏一切智 無量力清浄 
堪受力堅牢 成就諸仏法 
悲心救世間 浄修諸仏国 
敷演転法輪 発此無上願 
一念知三世 而無有別異 
種種時差別 以示於世間 
略説則尽求 諸仏之功徳 
発於広大心 猶若如虚空 
悲心智慧首 方便合修行 
浄信深心故 其力無有量 
心向無障礙 而不随他教 
同諸仏平等 而生於大心 
諸仏子当生 如是之実心 
即離凡夫行 入於仏所行 
即生如来家 無有可譏嫌 
則同於諸仏 必成無上道 
生如是心時 即便得初地 
其心不可動 猶若如山王 
是菩薩便有 大喜相顕現 
其心常清浄 堪受於大事 
心不楽闘訟 不好悩衆生 
無有瞋恨心 楽慚愧恭敬 
又習行直心 守護於諸根 
常念救世間 念求諸仏智 
心生於歓喜 我当得此事 
得於歓喜地 即過五恐怖 
不活畏死畏 及与悪名畏 
三悪道怖畏 大衆威徳畏 
以不貪著我 及与我所故 
是諸仏子等 遠離諸怖畏 
常行慈悲心 恒有信恭敬 
慚愧功徳備 昼夜増善法 
楽功徳実利 不楽於諸欲 
如有所聞法 能常善思惟 
無有貪著行 断諸利養心 
常楽於菩提 一心求仏智 
行諸波羅蜜 離於諂曲心 
随説而能行 安住実語中 
不汚諸仏家 不捨菩薩学 
遠世間事業 楽利於世間 
求善法無厭 精進転増益 
諸菩薩如是 好楽諸功徳 
而発於大願 求欲見諸仏 
護法至仏所 行菩薩妙行 
化一切衆生 浄一切仏土 
我仏国土中 満諸大菩薩 
諸菩薩同心 見聞皆不空 
一切微塵中 諸仏成仏道 
発於如是等 無量無辺願 
是願無窮尽 如虚空衆生 
法性世涅槃 諸仏出智慧 
心縁起智種 我願如是住 
如是発大願 心柔軟調順 
能信仏功徳 而観於衆生 
知従因縁起 則生慈悲心 
即於苦衆生 我当救度之 
為是衆生故 而行種種施 
所謂妙国土 上妙諸珍宝 
象馬及車乗 眷属与人民 
頭目及手足 肌肉施無悔 
求種種経書 心無有疲惓 
得解其義趣 能随世而行 
慚愧堪受心 漸令得増長 
能以恭敬心 供養無量仏 
智者於日夜 如是常修行 
善根得明了 猶如成錬金 
菩薩住是地 能了知十住 
展転修行時 無有諸障礙 
譬如賈客主 欲利諸商人 
先問道路中 諸険艱難事 
菩薩住初地 応知諸地行 
而無有障礙 能至於仏地 
住是初地中 多作閻浮王 
善知於諸法 常行慈悲心 
如法而化導 一切皆信敬 
勧令行布施 以求仏智慧 
菩薩若捨国 仏法中出家 
勤行於精進 即得百三昧 
及見百諸仏 震動百国土 
光明照百国 飛行亦如是 
化百土衆生 入於百法門 
念知百劫事 示現百種身 
能以百菩薩 眷属而示現 
若以其願力 過是数無量 
今明初地義 但以略解説 
若欲広説者 億劫不能尽 
是初菩薩地 名之為歓喜 
利益衆生者 今已分別説

六十華厳 T278:
T0278_.09.0547b23-0548b29

時金剛蔵菩薩。欲重明此義。以偈頌曰
若有諸衆生 厚修集善根 
成就清白法 親近於諸仏 
清浄信楽力 随順慈悲心 
如是人能発 無量之仏智 
諸仏一切智 無量力清浄 
堪受力堅牢 成就諸仏法 
悲心救世間 浄修諸仏国 
敷演転法輪 発此無上願 
一念知三世 而無有別異 
種種時差別 以示於世間 
略説則尽求 諸仏之功徳 
発於広大心 猶若如虚空 
悲心智慧首 方便合修行 
深直心淳至 其力無有量 
心向無障礙 而不随他教 
同諸仏平等 而生於大心 
諸仏子発生 如是之宝心 
即離凡夫地 入於仏所行 
即生如来家 無有可譏嫌 
則同於諸仏 必成無上道 
生如是心時 即便得初地 
其心不可動 猶如大山王 
是菩薩便有 大喜相顕現 
其心常清浄 堪受於大事 
心不楽闘訟 不好悩衆生 
無有瞋恨心 楽慚愧恭敬 
又習行直心 守護於諸根
常念救世間 念求諸仏智 
心生於歓喜 我当得此事 
得於歓喜地 即過五恐怖 
不活死悪名 悪道衆威徳 
以不貪著我 及与我所故 
是諸仏子等 遠離諸怖畏 
常行慈悲心 恒有信恭敬 
慚愧功徳備 昼夜増善法 
楽功徳実利 不楽於諸欲
如有所聞法 能常善思惟 
無有貪著行 断諸利養心 
常楽於菩提 一心求仏智 
行諸波羅蜜 離於諂曲心 
随説而能行 安住実語中 
不汚諸仏家 不捨菩薩学 
遠世間事願 楽出於世間 
求善法無厭 精進転増益 
諸菩薩如是 好楽諸功徳 
而発於大願 求欲見諸仏 
護法至仏所 行菩薩妙行 
化一切衆生 浄一切仏土 
我仏国土中 満諸大菩薩 
諸菩薩同心 見聞皆不空 
一切微塵中 諸仏成仏道 
発於如是等 無量無辺願 
是願無窮尽 如虚空衆生 
法界世涅槃 諸仏出智慧 
心縁起智転 我願如是住
如是発大願 心柔軟調順 
能信仏功徳 而観於衆生 
知従因縁起 則生慈悲心 
即於苦衆生 我当救度之 
為是衆生故 而行種種施 
所謂妙国土 一切諸珍宝 
象馬及車乗 眷属与人民 
頭目及手足 肌肉施無悔 
求種種経書 心無有疲倦 
得解其義趣 能随世而行 
慚愧堪受力 漸令得増長 
能以恭敬心 供養無量仏 
智者於日夜 如是常修行 
善根転明浄 猶若成錬金 
菩薩住是地 能了知十住 
展転修行時 無有諸障礙 
譬如賈客主 欲利諸商人 
先問道路中 諸険艱難事 
菩薩住初地 善知諸地行 
而無有障礙 能至於仏地 
住是初地中 多作閻浮王 
善知於諸法 常行慈悲心 
如法而化導 一切皆信敬 
勧令行布施 以求仏智慧 
菩薩若捨国 仏法中出家 
勤行於精進 即得百三昧 
能見百諸仏 震動百国土 
光明照百国 飛行亦如是 
化百土衆生 入於百法門 
念知百劫事 示現於百身 
能以百菩薩 眷属而示現 
若以其願力 過是数無量 
今明初地義 但以略解説 
若欲広説者 億劫不能尽 
是初菩薩地 名之為歓喜 
利益衆生者 今已分別竟

大方広仏華厳経巻第二十三

八十華厳 T279:
T0279_.10.0183c19-0184c27

爾時。金剛蔵菩薩。欲重宣其義。而説頌曰
若人集衆善 具足白浄法 
供養天人尊 随順慈悲道 
信解極広大 志楽亦清浄 
為求仏智慧 発此無上心 
浄一切智力 及以無所畏 
成就諸仏法 救摂群生衆 
為得大慈悲 及転勝法輪 
厳浄仏国土 発此最勝心 
一念知三世 而無有分別 
種種時不同 以示於世間 
略説求諸仏 一切勝功徳 
発生広大心 量等虚空界 
悲先慧為主 方便共相応 
信解清浄心 如来無量力 
無礙智現前 自悟不由他 
具足同如来 発此最勝心 
仏子始発生 如是妙宝心 
則超凡夫位 入仏所行処 
生在如来家 種族無瑕玷 
与仏共平等 決成無上覚 
纔生如是心 即得入初地 
志楽不可動 譬如大山王 
多喜多愛楽 亦復多浄信 
極大勇猛心 及以慶躍心 
遠離於闘諍 悩害及瞋恚 
慚敬而質直 善守護諸根 
救世無等者 所有衆智慧 
此処我当得 憶念生歓喜 
始得入初地 即超五怖畏 
不活死悪名 悪趣衆威徳 
以不貪著我 及以於我所 
是諸仏子等 遠離諸怖畏 
常行大慈愍 恒有信恭敬 
慚愧功徳備 日夜増善法 
楽法真実利 不愛受諸欲 
思惟所聞法 遠離取著行 
不貪於利養 唯楽仏菩提 
一心求仏智 専精無異念 
修行波羅蜜 遠離諂虚誑 
如説而修行 安住実語中 
不汚諸仏家 不捨菩薩戒 
不楽於世事 常利益世間 
修善無厭足 転求増勝道 
如是好楽法 功徳義相応 
恒起大願心 願見於諸仏 
護持諸仏法 摂取大仙道 
常生如是願 修行最勝行 
成熟諸群生 厳浄仏国土 
一切諸仏刹 仏子悉充満 
平等共一心 所作皆不空 
一切毛端処 一時成正覚 
如是等大願 無量無辺際 
虚空与衆生 法界及涅槃 
世間仏出興 仏智心境界 
如来智所入 及以三転尽 
彼諸若有尽 我願方始尽 
如彼無尽期 我願亦復然
如是発大願 心柔軟調順 
能信仏功徳 観察於衆生 
知従因縁起 則興慈念心 
如是苦衆生 我今応救脱 
為是衆生故 而行種種施 
王位及珍宝 乃至象馬車 
頭目与手足 乃至身血肉 
一切皆能捨 心得無憂悔 
求種種経書 其心無厭倦 
善解其義趣 能随世所行 
慚愧自荘厳 修行転堅固 
供養無量仏 恭敬而尊重 
如是常修習 日夜無懈倦 
善根転明浄 如火錬真金 
菩薩住於此 浄修於十地 
所作無障礙 具足不断絶 
譬如大商主 為利諸商衆 
問知道険易 安隠至大城 
菩薩住初地 応知亦如是 
勇猛無障礙 到於第十地 
住此初地中 作大功徳王 
以法化衆生 慈心無損害 
統領閻浮地 化行靡不及 
皆令住大捨 成就仏智慧 
欲求最勝道 捨已国王位 
能於仏教中 勇猛勤修習 
則得百三昧 及見百諸仏
震動百世界 光照行亦爾 
化百土衆生 入於百法門 
能知百劫事 示現於百身 
及現百菩薩 以為其眷属 
若自在願力 過是数無量 
我於地義中 略述其少分 
若欲広分別 億劫不能尽 
菩薩最勝道 利益諸群生 
如是初地法 我今已説竟

大方広仏華厳経巻第三十四

唐訳 T287:
T0287_.10.0541a29-0542b11

爾時金剛蔵菩薩欲重宣此義而説頌言
若有集衆善 具修白浄法 
供養天人尊 浄意楽大志 
成就妙勝解 随順悲愍道 
為求仏智慧 発此無上心 
為獲仏十力 及以無所畏 
成仏不共法 救摂群生類 
為得大慈悲 為厳浄仏土 
為転大法輪 発此最勝心 
一念知三世 而無有分別 
種種時不同 以示於世間 
略説求諸仏 一切勝功徳 
発生広大心 量等虚空界 
悲先智為主 摂以方便慧 
浄意楽所持 如来力無量 
無礙智現前 随順自然智 
具受仏法誨 発此最勝心 
仏子始発生 如是妙宝心 
即超凡夫地 入菩薩正性 
生在如来家 種族無瑕玷 
紹諸仏聖種 決成無上覚 
纔生如是心 即得入初地 
志楽不可動 勤修正加行 
多喜多愛楽 亦復多浄信 
極大勇猛心 及多慶躍心 
遠離於闘諍 悩害及瞋恚 
慚敬而質直 善守護諸根 
救世無等者 所有衆徳慧 
此処我当得 念是極生喜 
始得入初地 即超五怖畏 
不活悪名死 悪趣処衆怯 
由不貪著我 及以於我所 
是故諸仏子 遠離諸怖畏 
恒有信恭敬 常行大慈愍 
慚愧功徳備 日夜増善法 
楽遊正法苑 無厭求多聞 
思惟所聞法 遠離取著行 
不貪於利養 唯引平等心 
一志求仏智 縁慮十力等 
修行到彼岸 遠離諂虚誑 
如説而修行 常能護実語 
不汚如来家 不捨菩薩学 
一切智智心 不動如山王 
不捨世間事 而入出世道 
以無厭足心 修覚分資糧 
常恒無異念 転求増勝道 
如是法相応 名善住初地 
引発大誓願 大勇決大行 
願当能供養 承事諸世尊 
護持諸仏法 摂取大仙道 
常奉覲諸仏 修行最勝行 
成就諸群生 往趣諸世界 
厳浄仏国土 令智者充満 
与諸菩薩衆 一心等修行 
以身語意業 所作無空過 
一切毛道中 一時成正覚 
如是等大願 無量無辺際 
若有情界尽 世界虚空界 
法界涅槃界 世間仏興界 
諸如来智界 及心所縁界 
入如来智界 世法智転界 
彼諸若有尽 我願乃有尽 
如彼無尽期 我願亦無尽 
如是発大願 心柔軟調順 
能信仏功徳 観察諸有情 
知従因縁起 即興大慈悲 
如是苦有情 我今応救抜 
為救有情故 而行種種施 
王位与珍宝 及以象馬車 
頭目并手足 乃至身血肉 
一切皆能捨 心得無憂悔 
求種種諸論 其心無厭倦 
善解字義趣 能随世所行 
慚愧自荘厳 修行転堅固 
供養無量仏 恭敬而尊重 
如是常修習 日夜無懈倦 
善根転明浄 如金数焼錬 
菩薩住於此 錬治一切地 
所作無障礙 具足不断絶 
譬如大商主 為領諸商侶 
問知道険易 安隠至大城 
菩薩住初地 応知亦如是 
勇猛無障礙 乃到第十地 
住此初地中 作大功徳王 
以法化有情 慈心無損害 
統領贍部洲 化行靡不及 
皆令住大捨 成就仏智慧 
欲求最勝道 捨已国王位 
仏教中出家 勇猛勤修習 
得百三摩地 及見百諸仏 
震動百世界 遊行照亦爾 
成就百有情 能知百劫事 
入於百法門 示現百化身 
及現百菩薩 以為其眷属 
若願自在力 過是数無量 
我於地義中 略述其少分 
若欲広分別 億劫不能尽 
菩薩最勝道 利益諸群生 
如是初地法 我今已説竟

Ch. 3, §1 (Japanese transl by S. Tatsuyama: §1)

Skt.: (R) 342.1-11

śrutvaitad uttamaṃ sthānaṃ bhūmyāḥ śreṣṭhaṃ manoramam /
prasannamanasaṃkalpa harṣitāḥ sugatātmajāḥ // 1 //
abhyutthitā āsanebhya abhyudgamya khagapathe /
abhyākiranti kusumaiḥ sādhv iti girā vyāharī // 2 //
sādhu sādhu mahāprājña vajragarbha viśārada /
yan nirdiṣṭā tvayā bhūmi bodhisattvāna yā cari // 3 //
parṣad dhi viprasannā tu vimukticandraḥ pṛcchati /
uttariṃ kīrtiyā bhūmiṃ dvitīyāṃ sugatātmajāḥ // 4 //
kīdṛśā manasaṃkalpā dvitīyām abhilakṣataḥ /
pravyāhara mahāprājña śrotukāmā jinātmajāḥ // 5 //

竺法護 T285:
T0285_.10.0465b26-c03

諸菩薩等。咸有聞此無上道業。慕楽尊行。心抱悦予。忻然安隠。自従坐起。迎逆稽首。踊在虚空。散衆天華。口宣妙言。歎曰。善哉金剛蔵。聖猛無所畏。暁了道住。行菩薩法。衆会悦予。聞解脱元。唯諮上道第二之住。其行云何。当所思奉。大智唯宣。聞者坦然。進至無極。開化衆生

羅什 T286:
T0286_.10.0504b06-16

離垢地第二
一切菩薩衆 聞説上地義 
其心皆清浄 歓喜無有量 
各於所坐処 踊住虚空中 
脱身上妙衣 以散金剛蔵 
咸皆称讃言 善哉金剛蔵 
大智無所畏 善説菩薩地 
解脱月大士 知衆心清浄 
欲聞第二地 相貌之所説 
即請金剛蔵 大智願解説 
第二地相貌 一切皆欲聞

六十華厳 T278:
T0278_.09.0548c05-15

大方広仏華厳経巻第二十四
 東晋天竺三蔵仏馱跋陀羅訳 
十地品第二十二之二
一切菩薩衆 聞説上地義 
其心皆清浄 歓喜無有量 
各於所坐処 踊住虚空中 
以諸上妙華 散於金剛蔵 
咸皆称讃言 善哉金剛蔵 
大智無所畏 善説菩薩地 
解脱月大士 知衆心清浄 
欲聞第二地 行相之諸説 
即請金剛蔵 大智願解説 
第二地行相 一切皆欲聞

八十華厳 T279:
T0279_.10.0185a05-15

大方広仏華厳経巻第三十五
 于闐国三蔵実叉難陀奉 制訳
十地品第二十六之二
諸菩薩聞此 最勝微妙地 
其心尽清浄 一切皆歓喜 
皆従於座起 踊住虚空中 
普散上妙華 同時共称讃 
善哉金剛蔵 大智無畏者 
善説於此地 菩薩所行法 
解脱月菩薩 知衆心清浄 
楽聞第二地 所有諸行相 
即請金剛蔵 大慧願演説 
仏子皆楽聞 所住第二地

唐訳 T287:
T0287_.10.0542b12-22

菩薩離垢地第二
諸菩薩聞此 最勝微妙法 
其心尽清浄 一切皆欣慶 
悉従於座起 踊在虚空中 
普散上妙花 同時共称讃 
善哉金剛蔵 大智無畏者 
善説於此地 菩薩所行法 
解脱月菩薩 知衆心清浄 
楽聞第二地 所有諸行相 
即請金剛蔵 大慧願演説 
仏子皆楽聞 所住第二地

Ch. 3, §2 (Japanese transl by S. Tatsuyama: §2)

Skt.: (R) 22.25-23.4 [A]

vajragarbho bodhisattva āha / yo 'yaṃ bhavanto jinaputrā bodhisattvaḥ prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmim abhilaṣati tasya daśa cittāśayāḥ pravartante / katame daśa / yad utarjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā cāsaṃsṛṣṭāśayatā cānapekṣāśayatā codārāśayatā ca māhātmyāśayatā ca / ime daśa cittāśayāḥ pravartante / tato dvitīyāyāṃ bodhisattvabhūmau vimalāyāṃ pratiṣṭhito bhavati /

竺法護 T285:
T0285_.10.0465c04-14

漸備一切智徳経離垢住品第二
金剛蔵報。諸仏子。是菩薩大士。以了初発第一住竟。爾乃好楽第二住矣。意性懐篤。奉修十事。何謂為十。一曰志性柔和。而無麁獷。二曰修正真業。無有邪思。三曰其行質直。永無諛諂。四曰心懐調仁。不為瞋恨。五曰其行寂然。未曽憒乱。六曰意抱至真。不為虚偽。七曰其行方幅。無有雑砕。八曰進止坦然。無所貪慕。九曰行在微妙。不為下劣。十曰其意寛弘。未曽迫迮。是為十事。菩薩意性懐篤。具成初住。至第二住。

羅什 T286:
T0286_.10.0504b17-23

爾時金剛蔵菩薩摩訶薩。語解脱月菩薩言。仏子。諸菩薩摩訶薩。已具足初地。欲得第二地者。当生十心。何等為十。一柔軟心。二調和心。三堪受心。四善心。五寂滅心。六真心。七不雑心。八無貪悋心。九快心。十大心。若諸菩薩摩訶薩。已具足初地。欲得二地者。先当生是十心。

六十華厳 T278:
T0278_.09.0548c16-21

金剛蔵菩薩語解脱月菩薩言。仏子。菩薩摩訶薩。已具足初地。欲得第二地者。当生十種直心。何等為十。一柔軟心。二調和心。三堪受心。四不放逸心。五寂滅心。六真心。七不雑心。八無貪吝心。九勝心。十大心。菩薩以是十心。得入第二地。

八十華厳 T279:
T0279_.10.0185a16-20

爾時金剛蔵菩薩。告解脱月菩薩言。仏子。菩薩摩訶薩。已修初地。欲入第二地。当起十種深心。何等為十。所謂正直心。柔軟心。堪能心。調伏心。寂静心。純善心。不雑心。無顧恋心。広心。大心。菩薩以此十心。得入第二離垢地

唐訳 T287:
T0287_.10.0542b23-29

爾時金剛蔵菩薩告衆菩薩言。唯諸仏子。若是菩薩善瑩初地欲求第二菩薩智地。当起十種心之意楽。何等為十所謂正直意楽。柔軟意楽。堪能意楽。調伏意楽。寂滅意楽。賢善意楽。不雑意楽。無顧恋意楽。勝妙意楽。広大意楽。起此十種心意楽已。即得安住菩薩第二離垢地中。